११

01 {अनध्ययनम्} काण्डोपाकरणे चामातृकस्य ...{Loading}...

{अनध्ययनम्} काण्डोपाकरणे चामातृकस्य १

02 काण्डसमापने चापितृकस्य ...{Loading}...

काण्डसमापने चापितृकस्य २

03 मनुष्यप्रकृतीनाञ् च देवानां ...{Loading}...

मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ३

04 पर्युषितैस्तण्डुलैराममांसेन च नानध्यायाः ...{Loading}...

पर्युषितैस्तण्डुलैराममांसेन च नानध्यायाः ४

05 तथौषधिवनस्पतिमूलफलैः ...{Loading}...

तथौषधिवनस्पतिमूलफलैः ५

06 यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यङ् ...{Loading}...

यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ६

07 उपाकरणसमापनयोश्च पारायणस्य तां ...{Loading}...

उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ७

08 वायुर्घोषवान्भूमौ वा तृण ...{Loading}...

वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धाराः प्रवहेत् ८

09 ग्रामारण्ययोश्च सन्धौ ...{Loading}...

ग्रामारण्ययोश्च सन्धौ ९

10 महापथे च ...{Loading}...

महापथे च १०

11 विप्रोष्य च समध्ययनन् ...{Loading}...

विप्रोष्य च समध्ययनं तदहः ११

12 स्वैरिकर्मसु च ...{Loading}...

स्वैरिकर्मसु च १२

13 यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति ...{Loading}...

यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति १३

14 तावन्तङ् कालन् नाधीयीताध्यापयेद्वा ...{Loading}...

तावन्तं कालं नाधीयीताध्यापयेद्वा १४

15 सन्ध्योः ...{Loading}...

सन्ध्योः १५

16 तथा वृक्षमारूढः ...{Loading}...

तथा वृक्षमारूढः १६

17 अप्सु चावगाढः ...{Loading}...

अप्सु चावगाढः १७

18 नक्तञ् चापावृते ...{Loading}...

नक्तं चापावृते १८

19 दिवा चापिहिते ...{Loading}...

दिवा चापिहिते १९

20 अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः ...{Loading}...

अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः +++(=वसन्तोत्सवः)+++ २०

21 नित्यप्रश्नस्य चाविधिना ...{Loading}...

नित्यप्रश्नस्य चाविधिना २१

22 तस्य विधिः ...{Loading}...

तस्य विधिः २२

23 अकृतप्रातराश उदकान्तङ् गत्वा ...{Loading}...

अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशेऽधीयीत यथाध्यायम् उत्सृजन् वाचा २३

24 मनसा चानध्याये ...{Loading}...

मनसा चानध्याये २४

25 विद्युति चाभ्यग्रायां स्तनयित्नाव् ...{Loading}...

विद्युति चाभ्यग्रायां स्तनयित्नाव् अप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५

26 श्राद्धभोजन एवैके ...{Loading}...

श्राद्धभोजन एवैके २६

27 विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र सन्निपतेयुस्तस्त्र्यहमनध्यायः ...{Loading}...

विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयुस्तस्त्र्यहमनध्यायः २७

28 यावद्भूमिर्व्युदकेत्येके ...{Loading}...

यावद्भूमिर्व्युदकेत्येके २८

29 एकेन द्वाभ्यां वैतेषामाकालम् ...{Loading}...

एकेन द्वाभ्यां वैतेषामाकालम् २९

30 सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते ...{Loading}...

सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ३०

31 अभ्रञ् चापर्तौ सूर्याचन्द्र ...{Loading}...

अभ्रं चापर्तौ सूर्याचन्द्र मसोः परिवेष इन्द्र धनुः प्रतिसूर्यमत्स्यश्च वाते पूतीगन्धे नीहारे च सर्वेष्वेतेषु तावन्तं कालम् ३१

32 मुहूर्तं विरते वाते ...{Loading}...

मुहूर्तं विरते वाते ३२

33 सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् ...{Loading}...

सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् ३३

34 नक्तञ् चारण्येऽनग्नावहिरण्ये वा ...{Loading}...

नक्तं चारण्येऽनग्नावहिरण्ये वा ३४

35 अननूक्तञ् चापर्तौ छन्दसो ...{Loading}...

अननूक्तं चापर्तौ छन्दसो नाधीयीत ३५

36 {अननूक्तं} प्रदोषे च ...{Loading}...

{अननूक्तं} प्रदोषे च ३६

37 सार्वकालिकमाम्नातम् {अध्येतव्यम्} ...{Loading}...

सार्वकालिकमाम्नातम् +++(=अधीतम्)+++ {अध्येतव्यम्} ३७

38 यथोक्तमन्यदतः परिषत्सु ...{Loading}...

यथोक्तमन्यदतः परिषत्सु ३८

इति तृतीयः पटलः


    1. The Black Yajur-veda, to which Āpastamba belongs, is divided throughout into books called Kāṇḍas.
     ↩︎
  1. Haradatta names as such gods, Nandīsvara and Kubera. Other commentators, however, explain Manuṣyaprakriti by Manuṣyamukha, ‘possessing human faces.’ A similar rule occurs Gautama XVI, 34, Where a Manuṣyayagña is mentioned as a cause for discontinuing the recitation of the Veda. In his Commentary on Gautama, also, Haradatta is in doubt. He first refers the term to the sacraments like the Sīmantonnayana, and then adds, that some explain it to mean ‘a sacrifice to gods who formerly were men.’ ↩︎

  2. ‘नन्दीश्वरशरकुमारादयः’ इति पाठान्तरम् । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. This Sūtra is an exception to I, 3, 10, 28. ↩︎

  4. Haradatta’s commentary on this Sūtra is very meagre, and he leaves the word anuvākyam unexplained. I am not ccrtain that my explanation is correct. But it is countenanced by the statements of the Gṛhya-sutras regarding the order of studying. Weber, Ind. Stud. X, 132. ↩︎

  5. Yājñ. I, 145. This Sūtra is a Jñāpaka or ‘such a one which indicates the existence of a rule not expressly mentioned! Above (I, 3, 9, 1) the yearly -performance of the Upākarma and Utsarga ceremonies for the beginning and end of the Brahmanic term has been prescribed. In this Sūtra the performance of the Upakarma and Utsarga at the beginning and completion of the Pārāyana or the vow to go through a whole Veda is incidentally mentioned. Thence it may be inferred that these ceremonies must. be likewise performed on the latter occasions, though no absolute rule to this effect has been given. Such Jñāpakas are of frequent occurrence in all Sūtras, and constitute one of the chief difficulties of their interpretation. ↩︎

  6. उपाकरणोत्सर्जनयोः कृतयोः, इति ड. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. Yājñ. I, 149; Manu IV, 102, 122. ↩︎

  8. म०स्मृ० २.१०२. ↩︎ ↩︎ ↩︎ ↩︎

  9. Others explain the Sūtra thus: ‘If he meets fellow-students, after they have come home from a journey, he shall not study with them on that day.’ ↩︎

  10. Yājñ. I, 145; Manu IV, 113. ↩︎

  11. Yājñ. I, 51; Manu IV, 120. ↩︎

  12. According to Haradatta, Āpastamba uses the word Anuvāka in order to indicate that smaller portions of the Veda may be studied. Others think, that by Anuvāka, the Saṃhitā and the Brāhmaṇa are meant, and that the study of the Aṅgas is permitted. The Vasantotsava, or spring festival, which, according to the Dramas, was, in olden times, kept all over India, falls, according to Haradatta, on the thirteenth of the first half of Caitra, about the beginning of April. ↩︎

  13. ‘Hence, if one has forgotten it and eaten one’s breakfast, a penance, not the Brahmayajña, must be performed’–Haradatta. ↩︎

  14. See Taittirīya Āraṇyaka II, 11, 1 and 11; Āśv. Gṛ. Sū. III, 2, 1-2. In our days this rule is usually not observed. Brāhmaṇas mostly recite at the daily Brahmayajña, ‘Veda-offering,’ one particular formula, which symbolically comprises the whole Veda. A few learned Brāhmaṇa friends, however, have assured me, that they still recite the whole of their Śākhā every year according to this rule of Āpastamba. ↩︎

  15. Yājñ. I, 149; Manu IV, 106, 120, 127; Taitt. Ār. II, 15, 1. ↩︎

  16. Manu IV, 109, 116. ↩︎

  17. Manu IV, 103 and 104. ↩︎

  18. Yājñ. I, 145; Manu IV, 105, 118. ↩︎

  19. Manu IV, 104, and see above. ↩︎

  20. One muhūrta = 48 minutes. ↩︎

  21. Other commentators interpret the Sūtra in a different sense. They take it to mean: ‘And (luring the night (from the twelfth to the thirteenth of each half of the month, he shall not study at all, be it in or out of term).’ ↩︎

  22. ‘What has been studied before, must not be studied (again) at any time in the vacation nor in the evening.’– Haradatta. ↩︎

  23. Haradatta thinks that by ‘Pariṣad,’ Manu’s and other Dharma-śāstras are meant. This explanation is, however, not exact. Pariṣad, ‘assemblage,’ means, in the language of the Śāstras, either a Pañc, an assemblage of learned Brahmans called together to decide some knotty point of law, or a Brahminical school, which studies a particular redaction of the Veda (see the Petersburg Dict. s. v.) The latter meaning is that applicable to this Sūtra. By ‘Pariṣadaḥ’ are here intended the Vedic schools, and their writings and teaching. Gautama also says, XVI, 40. Prātividyaṃ yān smarantismaranti, ‘(he shall observe the stoppages of the Veda-study) which they teach in (the writings belonging to) each of the Vedas.’ ↩︎