१६ रात्रिहोमेषु यव्यानां होमः

विश्वास-प्रस्तुतिः

नमो॒ राज्ञे॑ +++(सोमाय)+++ । नमो॒ वरु॑णाय ।
नमोऽश्वा॑य । नमᳶ॑ प्र॒जाप॑तये ।
नमोऽधि॑पतये ।
अधि॑पतिर् अ॒सि। अधि॑पतिम् मा कु॒रु। अधि॑पतिर् अ॒हम् प्र॒जाना॑म् भूयास॒म् ।
मान् धे॑हि । मयि॑ धेहि ।

विश्वास-प्रस्तुतिः

उ॒पाकृ॑ताय॒ स्वाहा॑ ।
आल॑ब्धाय॒ स्वाहा॑ । हु॒ताय॒ स्वाहा॑ ॥ [42]