१८ अश्वावयवविरूपहोममन्त्राः

विश्वास-प्रस्तुतिः

कृ॒ष्णाय॒ स्वाहा॑ । श्वे॒ताय॒ स्वाहा॑ ।
पि॒शङ्गा॑य॒+++(=पिङ्गलाय)+++ स्वाहा॑ ।
सा॒रङ्गा॑य॒+++(→चातकवर्णाय)+++ स्वाहा॑ ।
अ॒रु॒णाय॒ स्वाहा॑ ।
गौ॒राय॒ स्वाहा॑ ।
ब॒भ्रवे॒+++(=कपिलपाण्डराय)+++ स्वाहा॑ ।
न॒कु॒लाय॒+++(→नकुलवर्णाय)+++ स्वाहा॑ ।
रोहि॑ताय॒ स्वाहा॑ ।
शोणा॑य॒ स्वाहा॑ ।
श्या॒वाय॒+++(=पीतकृष्णाय)+++ स्वाहा॑ ।
श्या॒माय॒ स्वाहा॑ ।
पा॒क॒लाय॒+++(=अव्यक्तकृष्णाय)+++ स्वाहा॑ ।

विश्वास-प्रस्तुतिः

सु॒रू॒पाय॒ स्वाहा॑ ।
अनु॑रूपाय॒ स्वाहा॑ ।
विरू॑पाय॒ स्वाहा॑ ।
सरू॑पाय॒ स्वाहा॑ ।
प्रति॑रूपाय॒ स्वाहा॑ ।
श॒बला॑य॒ स्वाहा॑ ।
क॒म॒लाय॒+++(→कमलवर्णाय)+++ स्वाहा॑ ।
पृश्न॑ये॒+++(=चित्रवर्णाय)+++ स्वाहा॑ ।
पृ॒श्नि॒-स॒क्थाय॒+++(=ऊरुमूलस्थास्थिने)+++ स्वाहा॑ ।
सर्व॑स्मै॒ स्वाहा॑ ॥ [40]