विश्वास-प्रस्तुतिः
पृ॒थि॒व्यै स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ । दि॒वे स्वाहा॑।
सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स्स्वाहा॑।
प्राच्यै॑ दि॒शे स्वाहा॑। दक्षि॑णायै दि॒शे स्वाहा॑ । प्र॒तीच्यै॑ दि॒शे स्वाहा॑। उदी॑च्यै दि॒शे स्वाहा॑ । ऊ॒र्ध्वायै॑ दि॒शे स्वाहा॑ ।
दि॒ग्भ्यस्स्वाहा॑ । अ॒वा॒न्त॒र॒दि॒शाभ्य॒स्स्वाहा॑ ।
समा॑भ्य॒स् +++(संवत्सरविशेषेभ्यः)+++ स्वाहा॑ । श॒रद्भ्य॒स् +++(संवत्सरविशेषेभ्यः)+++ स्वाहा॑ ।
अ॒हो॒रा॒त्रेभ्य॒स् स्वाहा॑ । अ॒र्ध॒मा॒सेभ्य॒स् स्वाहा॑ ।
मासे॑भ्य॒स् स्वाहा॑ । ऋ॒तुभ्य॒स् स्वाहा॑ ।
सव्ँ॒व॒त्स॒राय॒ स्वाहा॑ ।
सर्व॑स्मै॒ स्वाहा॑ ॥ 44 ॥