१३ उद्द्रावहोममन्त्राः

विश्वास-प्रस्तुतिः

+++(त्रयोदश ध्रुवा जुहोति)+++
आय॑नाय॒ स्वाहा॑ । प्राय॑णाय॒ स्वाहा॑ ।
उ॒द्द्रा॒वाय॒ +++(भावाय)+++ स्वाहाः॑। उद्द्रु॑ताय॒ +++(कर्मणे)+++ स्वाहा॑ ।
शू॒का॒राय॒+++(=swish-शब्दाय)+++ स्वाहा॑ । शूकृ॑ताय॒ +++(कर्मणे)+++ स्वाहा॑ ।
पला॑यिताय॒ स्वाहा॑ । आ॒पला॑यिताय॒ स्वाहा॑ ।
आ॒वल्ग॑ते॒+++(=विक्रमणाय)+++ स्वाहा॑ । प॒रा॒वल्ग॑ते॒ स्वाहा॑ ।
आ॒य॒ते स्वाहा॑ । प्र॒य॒ते+++(=प्रयाणकुशलाय)+++ स्वाहा॑ ।
सर्व॑स्मै॒ स्वाहा॑ ॥ [42]