अग्निर्ऋषिः
मूलम् (संयुक्तम्)
गर्भा॑श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट्च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट्च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाच्च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ [17] मे॒ वे॒हच्चमेऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पताम्प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑ कल्पताव्ँ व् या॒नो य॒ज्ञेन॑ कल्पता॒ञ्चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रय्ँ॑ य॒ज्ञेन॑ कल्पता॒म्मनो॑ य॒ज्ञेन॑ कल्पताव्ँ॒वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पताय्ँ य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ [18]
विश्वास-प्रस्तुतिः
गर्भा॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
गर्भा॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
(अथ चतुर्थकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः)
दशममाह– गर्भाश्च म इति ।
गर्भा वत्साश्च प्रसिद्धाः ।
विश्वास-प्रस्तुतिः
व॒त्साश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
व॒त्साश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
सार्धसंमत्सरो वत्सरूपः पुंगवख्यविः ।
विश्वास-प्रस्तुतिः
त्र्यवि॑श्च मे +++(कल्पताम्)+++ । त्र्य॒वी च॑ मे +++(कल्पताम्)+++ ।
मूलम्
त्र्यवि॑श्च मे +++(कल्पताम्)+++ । त्र्य॒वी च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
तथाविधा गौस्त्र्यवी ।
विश्वास-प्रस्तुतिः
दि॒त्य॒वाट्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
दि॒त्य॒वाट्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
द्विसंवत्सर ऋषभो दित्यवाट् ।
विश्वास-प्रस्तुतिः
दि॒त्यौ॒ही च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
दि॒त्यौ॒ही च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
तथाविधा गौर्दित्यौही ।
विश्वास-प्रस्तुतिः
पञ्चा॑विश्च मे +++(कल्पताम्)+++ ।
मूलम्
पञ्चा॑विश्च मे +++(कल्पताम्)+++ ।
सायण-टीका
सार्धद्विसंवत्सर क्रषभः पञ्चबिः ।
विश्वास-प्रस्तुतिः
प॒ञ्चा॒वी च॑ मे +++(कल्पताम्)+++ ।
मूलम्
प॒ञ्चा॒वी च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
तश्चाविधा गौः पञ्चावी ।
विश्वास-प्रस्तुतिः
त्रि॒व॒त्सश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
त्रि॒व॒त्सश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
संवत्सरत्रयोपेत ऋषभस्त्रिवत्सः ।
विश्वास-प्रस्तुतिः
त्रि॒व॒त्सा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
त्रि॒व॒त्सा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
तथाविधा गौस्त्रिवत्सा ।
विश्वास-प्रस्तुतिः
तु॒र्य॒वाट्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
तु॒र्य॒वाट्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
सार्धत्रिवत्सर ऋषभस्तुर्यवाट् ।
विश्वास-प्रस्तुतिः
तु॒र्यौ॒ही च॑ मे +++(कल्पताम्)+++ ।
मूलम्
तु॒र्यौ॒ही च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
तथाविधा नौस्तुर्यौहि ।
विश्वास-प्रस्तुतिः
प॒ष्ठ॒वाच्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
प॒ष्ठ॒वाच्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
चतुःसंवत्सर ऋषभः षष्ठवात् ।
विश्वास-प्रस्तुतिः
प॒ष्ठौ॒ही च॑ मे +++(कल्पताम्)+++ ।
मूलम्
प॒ष्ठौ॒ही च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
तथाविधा गौः पष्ठौही ।
विश्वास-प्रस्तुतिः
उ॒क्षा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
उ॒क्षा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
सेचनसमर्थ ऋषभ उक्षा ।
विश्वास-प्रस्तुतिः
व॒शा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
व॒शा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
वन्ध्या गौर्वशा ।
विश्वास-प्रस्तुतिः
ऋ॒ष॒भश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
ऋ॒ष॒भश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
उक्ष्णोऽप्याधिकवयस्क ऋषभः।
विश्वास-प्रस्तुतिः
वे॒हच्च मे +++(कल्पताम्)+++ ।
मूलम्
वे॒हच्च मे +++(कल्पताम्)+++ ।
सायण-टीका
गर्भघातिनी गोर्वेहत् ।
विश्वास-प्रस्तुतिः
अ॒न॒ड्वाञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
अ॒न॒ड्वाञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
शकटस्य वाहकोऽनड्वान् ।
विश्वास-प्रस्तुतिः
धे॒नुश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
धे॒नुश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
नवप्रसूता गौर्धेनुः
विश्वास-प्रस्तुतिः
आयु॑र्य॒ज्ञेन॑ कल्पताम् ।
प्रा॒णो य॒ज्ञेन॑ कल्पताम् ।
अपा॒नो य॒ज्ञेन॑ कल्पताम् ।
व्या॒नो य॒ज्ञेन॑ कल्पताम् ।
चक्षु॑र्य॒ज्ञेन॑ कल्पताम् ।
श्रोत्रय्ँ॑ य॒ज्ञेन॑ कल्पताम् ।
मनो॑ य॒ज्ञेन॑ कल्पताम् ।
वाग्य॒ज्ञेन॑ कल्पताम् ।
मूलम्
आयु॑र्य॒ज्ञेन॑ कल्पताम् ।
प्रा॒णो य॒ज्ञेन॑ कल्पताम् ।
अपा॒नो य॒ज्ञेन॑ कल्पताम् ।
व्या॒नो य॒ज्ञेन॑ कल्पताम् ।
चक्षु॑र्य॒ज्ञेन॑ कल्पताम् ।
श्रोत्रय्ँ॑ य॒ज्ञेन॑ कल्पताम् ।
मनो॑ य॒ज्ञेन॑ कल्पताम् ।
वाग्य॒ज्ञेन॑ कल्पताम् ।
सायण-टीका
आयुरादयः प्रसिद्धाः ।
विश्वास-प्रस्तुतिः
आ॒त्मा य॒ज्ञेन॑ कल्पताम् ।
मूलम्
आ॒त्मा य॒ज्ञेन॑ कल्पताम् ।
सायण-टीका
आत्मा शरीरम् ।
उक्ता आयुरादयो मदीयेन यज्ञेन कार्यक्षमा भवन्तु ।
विश्वास-प्रस्तुतिः
य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥
मूलम्
य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥
सायण-टीका
यज्ञः करिष्यमाणोऽश्वगेधादिः ।
सोऽप्यनेनानुष्ठीयमानेन यज्ञेन स्वकार्यक्षमो भवतु ॥
चतुर्थकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः