अग्निर्ऋषिः
मूलम् (संयुक्तम्)
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तञ्च॑ मेऽहोरा॒त्रयो॑र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् [16]
विश्वास-प्रस्तुतिः
अ॒ग्निश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
अ॒ग्निश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
(अथ चतुर्थाष्टके सप्तमप्रपाठके नवमोऽनुवाकः)।
नवममाह– अग्निश्च म इति।
अग्निश्चीयमानो वह्निः।
विश्वास-प्रस्तुतिः
घ॒र्मश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
घ॒र्मश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
धर्मः प्रवर्ग्यः ।
विश्वास-प्रस्तुतिः
अ॒र्कश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
अ॒र्कश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
इन्द्रायार्क वंते पुरोडाशमिति विहितो यागोऽर्कः ।
विश्वास-प्रस्तुतिः
सूर्य॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
सूर्य॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
सौर्यं चरुमिति विहितो यागः सूयः।
विश्वास-प्रस्तुतिः
प्रा॒णश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
प्रा॒णश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
प्राणाय स्वाहेति विहितो होमःप्राणः ।
विश्वास-प्रस्तुतिः
अ॒श्व॒मे॒धश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
अ॒श्व॒मे॒धश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
अश्वमेधः प्रसिद्धः ।
विश्वास-प्रस्तुतिः
पृ॒थि॒वी च॑ मे +++(कल्पताम्)+++ ।
अदि॑तिश्च मे॒ +++(कल्पताम्)+++ ।
दिति॑श्च मे॒ +++(कल्पताम्)+++ ।
द्यौश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
पृ॒थि॒वी च॑ मे +++(कल्पताम्)+++ ।
अदि॑तिश्च मे॒ +++(कल्पताम्)+++ ।
दिति॑श्च मे॒ +++(कल्पताम्)+++ ।
द्यौश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
पृथिव्यादयो देवताविशेषाः।
विश्वास-प्रस्तुतिः
शक्व॑रीः +++(मे य॒ज्ञेन॑ कल्पन्ताम् )+++ ।
मूलम्
शक्व॑रीः +++(मे य॒ज्ञेन॑ कल्पन्ताम् )+++ ।
सायण-टीका
शक्वरीः शक्वर्यः ।
विश्वास-प्रस्तुतिः
अ॒ङ्गुल॑यः +++(मे य॒ज्ञेन॑ कल्पन्ताम् )+++ ।
मूलम्
अ॒ङ्गुल॑यः +++(मे य॒ज्ञेन॑ कल्पन्ताम् )+++ ।
सायण-टीका
अङ्गुलयोऽङ्गुलिवद्विराट्पुरुषस्यावयवविशेषाः ।
विश्वास-प्रस्तुतिः
दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।
मूलम्
दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।
सायण-टीका
दिशः प्राच्याद्याः चशब्दाद्विदिशोऽपि ।
ताः सर्वा मे मदीयेन यज्ञेन कल्पन्तां स्वस्वव्यापारसमर्था भवन्तु ।
विश्वास-प्रस्तुतिः
ऋक्च॑ मे॒ +++(कल्पताम्)+++ ।
साम॑ च मे॒ +++(कल्पताम्)+++ ।
मूलम्
ऋक्च॑ मे॒ +++(कल्पताम्)+++ ।
साम॑ च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
ऋगादयो मन्त्रविशेषाः ।
विश्वास-प्रस्तुतिः
स्तोम॑श्च मे॒ +++(कल्पताम्)+++ ।
यजु॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
स्तोम॑श्च मे॒ +++(कल्पताम्)+++ ।
यजु॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
स्तोमः सामावृत्तिरूपं स्तोत्रम् ।
विश्वास-प्रस्तुतिः
दी॒क्षा च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
दी॒क्षा च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
दीक्षा यजमानसंस्कारः ।
विश्वास-प्रस्तुतिः
तप॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
तप॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
तपः पापक्षयार्थमनशनादि ।
विश्वास-प्रस्तुतिः
ऋ॒तुश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
ऋ॒तुश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
ऋतुर्यज्ञाङ्गभूतः कालः ।
विश्वास-प्रस्तुतिः
व्र॒तञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
व्र॒तञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
व्रतमेकस्तनादि ।
विश्वास-प्रस्तुतिः
अ॒हो॒रा॒त्रयो॑र्वृ॒ष्ट्या +++(कल्पताम्)+++ ।
मूलम्
अ॒हो॒रा॒त्रयो॑र्वृ॒ष्ट्या +++(कल्पताम्)+++ ।
सायण-टीका
अहोरात्रयोः संबन्धिनी या वृष्टिस्तया मदीयं सस्यं कल्पतामिति शेषः ।
विश्वास-प्रस्तुतिः
बृ॒ह॒द्र॒थ॒न्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम्
मूलम्
बृ॒ह॒द्र॒थ॒न्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम्
सायण-टीका
बृहद्रथंतरे सामनी, ते च मदीयेन यज्ञेन कल्पेतां स्वस्वव्यवहारसमर्थे भवेताम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके नवमोऽनुवाकः ॥
९ ॥
चतुर्थाष्टके सप्तमप्रपाठके दशमोऽनुवाकः