अग्निर्ऋषिः
चतुर्थकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः
मूलम् (संयुक्तम्)
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यञ्च॒ मेऽय॑श्च मे॒ सीस॑ञ्च मे॒ त्रपु॑श्च मे श्या॒मञ्च॑ मे लो॒हञ्च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यञ्च॑ [9] मे॒ऽकृ॒ष्ट॒प॒च्यञ्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताव्ँ वि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥ [10]
विश्वास-प्रस्तुतिः
अश्मा॑ च मे॒ +++(कल्पताम्)+++ ।
मृत्ति॑का च मे +++(कल्पताम्)+++ ।
गि॒रय॑श्च मे॒ +++(कल्पताम्)+++ ।
पर्व॑ताश्च मे॒ +++(कल्पताम्)+++ ।
सिक॑ताश्च मे॒ +++(कल्पताम्)+++ ।
व॒न॒स्पत॑यश्च मे॒ +++(कल्पताम्)+++ ।
हिर॑ण्यञ्च॒ मे +++(कल्पताम्)+++ ।
अय॑श्च मे॒ +++(कल्पताम्)+++ ।
सीस॑ञ्च मे॒ +++(कल्पताम्)+++ ।
त्रपु॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
अश्मा॑ च मे॒ +++(कल्पताम्)+++ ।
मृत्ति॑का च मे +++(कल्पताम्)+++ ।
गि॒रय॑श्च मे॒ +++(कल्पताम्)+++ ।
पर्व॑ताश्च मे॒ +++(कल्पताम्)+++ ।
सिक॑ताश्च मे॒ +++(कल्पताम्)+++ ।
व॒न॒स्पत॑यश्च मे॒ +++(कल्पताम्)+++ ।
हिर॑ण्यञ्च॒ मे +++(कल्पताम्)+++ ।
अय॑श्च मे॒ +++(कल्पताम्)+++ ।
सीस॑ञ्च मे॒ +++(कल्पताम्)+++ ।
त्रपु॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
(अथ चतुर्थाष्टके सप्तमप्रपाठके पञ्चमोऽनुवाकः)।
पञ्चममाह – अश्मा च म इति ।
अश्मादयः प्रसिद्धाः।
विश्वास-प्रस्तुतिः
श्या॒मञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
श्या॒मञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
श्यामं कृष्णायसम् ।
विश्वास-प्रस्तुतिः
लो॒हञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
लो॒हञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
लोहं कांस्यताम्रादि।
विश्वास-प्रस्तुतिः
अ॒ग्निश्च॑ मे॒ +++(कल्पताम्)+++ ।
आप॑श्च मे +++(कल्पताम्)+++ ।
वी॒रुध॑श्च मे॒ +++(कल्पताम्)+++ ।
ओष॑धयश्च मे +++(कल्पताम्)+++ ।
कृ॒ष्ट॒प॒च्यञ्च॑ मे॒ +++(कल्पताम्)+++ ।
अ॒कृ॒ष्ट॒प॒च्यञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
अ॒ग्निश्च॑ मे॒ +++(कल्पताम्)+++ ।
आप॑श्च मे +++(कल्पताम्)+++ ।
वी॒रुध॑श्च मे॒ +++(कल्पताम्)+++ ।
ओष॑धयश्च मे +++(कल्पताम्)+++ ।
कृ॒ष्ट॒प॒च्यञ्च॑ मे॒ +++(कल्पताम्)+++ ।
अ॒कृ॒ष्ट॒प॒च्यञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
अग्न्यादयः प्रसिद्धाः ।
विश्वास-प्रस्तुतिः
ग्रा॒म्याश्च॑ प॒शवो॑ मे +++( य॒ज्ञेन॑ कल्पन्ताम्)+++ ।
प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताम्
मूलम्
ग्रा॒म्याश्च॑ प॒शवो॑ मे +++( य॒ज्ञेन॑ कल्पन्ताम्)+++ ।
प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताम्
सायण-टीका
ग्राम्यारण्यपशवो यज्ञेन निमित्तीभूतेन कल्पन्तां समर्था भवन्तु ।
विश्वास-प्रस्तुतिः
्वि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
्वि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
वित्तं पूर्वलव्धम् ।
विश्वास-प्रस्तुतिः
वित्ति॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
वित्ति॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
वित्तिर्भाविलाभः ।
विश्वास-प्रस्तुतिः
भू॒तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
भू॒तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
भूतमैश्वर्यौपेतं पुत्रादिकम् ।
विश्वास-प्रस्तुतिः
भूति॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
भूति॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
भूतिः स्वकीबमैश्वर्यादिकम् ।
विश्वास-प्रस्तुतिः
वसु॑ च मे +++(कल्पताम्)+++ ।
मूलम्
वसु॑ च मे +++(कल्पताम्)+++ ।
सायण-टीका
वसु निवाससाधनं गवादिकम् ।
विश्वास-प्रस्तुतिः
व॒स॒तिश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
व॒स॒तिश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
वसतिर्निवासाधारो गृहादि ।
विश्वास-प्रस्तुतिः
कर्म॑ च मे॒ +++(कल्पताम्)+++ ।
मूलम्
कर्म॑ च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
कर्माग्निहोत्रादिकम् ।
विश्वास-प्रस्तुतिः
शक्ति॑श्च॒ मे +++(कल्पताम्)+++ ।
मूलम्
शक्ति॑श्च॒ मे +++(कल्पताम्)+++ ।
सायण-टीका
शक्तिस्तदनुष्ठानसामर्थ्थम् ।
विश्वास-प्रस्तुतिः
अर्थ॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
अर्थ॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
अर्थः प्रयोजनविशेषः ।
विश्वास-प्रस्तुतिः
एम॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
एम॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
एम एतव्यं प्राप्तव्य सुखम् ।
विश्वास-प्रस्तुतिः
इति॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
इति॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
इतिरयनमिष्टप्राप्त्युपायः ।
विश्वास-प्रस्तुतिः
गति॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
गति॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
गति रेष्ठप्राप्तिः ॥
२२३३ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः ॥
५ ॥
चतुर्थाष्टके सप्तमप्रपाठके षष्ठोऽनुवाकः