०५ वसोर्धारा होममन्त्राः

अग्निर्ऋषिः

चतुर्थकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः

मूलम् (संयुक्तम्)

अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यञ्च॒ मेऽय॑श्च मे॒ सीस॑ञ्च मे॒ त्रपु॑श्च मे श्या॒मञ्च॑ मे लो॒हञ्च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यञ्च॑ [9] मे॒ऽकृ॒ष्ट॒प॒च्यञ्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताव्ँ वि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥ [10]

विश्वास-प्रस्तुतिः

अश्मा॑ च मे॒ +++(कल्पताम्)+++ ।
मृत्ति॑का च मे +++(कल्पताम्)+++ ।
गि॒रय॑श्च मे॒ +++(कल्पताम्)+++ ।
पर्व॑ताश्च मे॒ +++(कल्पताम्)+++ ।
सिक॑ताश्च मे॒ +++(कल्पताम्)+++ ।
व॒न॒स्पत॑यश्च मे॒ +++(कल्पताम्)+++ ।
हिर॑ण्यञ्च॒ मे +++(कल्पताम्)+++ । अय॑श्च मे॒ +++(कल्पताम्)+++ ।
सीस॑ञ्च मे॒ +++(कल्पताम्)+++ ।
त्रपु॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

अश्मा॑ च मे॒ +++(कल्पताम्)+++ ।
मृत्ति॑का च मे +++(कल्पताम्)+++ ।
गि॒रय॑श्च मे॒ +++(कल्पताम्)+++ ।
पर्व॑ताश्च मे॒ +++(कल्पताम्)+++ ।
सिक॑ताश्च मे॒ +++(कल्पताम्)+++ ।
व॒न॒स्पत॑यश्च मे॒ +++(कल्पताम्)+++ ।
हिर॑ण्यञ्च॒ मे +++(कल्पताम्)+++ । अय॑श्च मे॒ +++(कल्पताम्)+++ ।
सीस॑ञ्च मे॒ +++(कल्पताम्)+++ ।
त्रपु॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

(अथ चतुर्थाष्टके सप्तमप्रपाठके पञ्चमोऽनुवाकः)।
पञ्चममाह – अश्मा च म इति ।
अश्मादयः प्रसिद्धाः।

विश्वास-प्रस्तुतिः

श्या॒मञ्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

श्या॒मञ्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

श्यामं कृष्णायसम् ।

विश्वास-प्रस्तुतिः

लो॒हञ्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

लो॒हञ्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

लोहं कांस्यताम्रादि।

विश्वास-प्रस्तुतिः

अ॒ग्निश्च॑ मे॒ +++(कल्पताम्)+++ ।
आप॑श्च मे +++(कल्पताम्)+++ ।
वी॒रुध॑श्च मे॒ +++(कल्पताम्)+++ ।
ओष॑धयश्च मे +++(कल्पताम्)+++ ।
कृ॒ष्ट॒प॒च्यञ्च॑ मे॒ +++(कल्पताम्)+++ । अ॒कृ॒ष्ट॒प॒च्यञ्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

अ॒ग्निश्च॑ मे॒ +++(कल्पताम्)+++ ।
आप॑श्च मे +++(कल्पताम्)+++ ।
वी॒रुध॑श्च मे॒ +++(कल्पताम्)+++ ।
ओष॑धयश्च मे +++(कल्पताम्)+++ ।
कृ॒ष्ट॒प॒च्यञ्च॑ मे॒ +++(कल्पताम्)+++ । अ॒कृ॒ष्ट॒प॒च्यञ्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

अग्न्यादयः प्रसिद्धाः ।

विश्वास-प्रस्तुतिः

ग्रा॒म्याश्च॑ प॒शवो॑ मे +++( य॒ज्ञेन॑ कल्पन्ताम्)+++ ।

प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताम्

मूलम्

ग्रा॒म्याश्च॑ प॒शवो॑ मे +++( य॒ज्ञेन॑ कल्पन्ताम्)+++ ।

प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताम्

सायण-टीका

ग्राम्यारण्यपशवो यज्ञेन निमित्तीभूतेन कल्पन्तां समर्था भवन्तु ।

विश्वास-प्रस्तुतिः

्वि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

्वि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

वित्तं पूर्वलव्धम् ।

विश्वास-प्रस्तुतिः

वित्ति॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

वित्ति॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

वित्तिर्भाविलाभः ।

विश्वास-प्रस्तुतिः

भू॒तञ्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

भू॒तञ्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

भूतमैश्वर्यौपेतं पुत्रादिकम् ।

विश्वास-प्रस्तुतिः

भूति॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

भूति॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

भूतिः स्वकीबमैश्वर्यादिकम् ।

विश्वास-प्रस्तुतिः

वसु॑ च मे +++(कल्पताम्)+++ ।

मूलम्

वसु॑ च मे +++(कल्पताम्)+++ ।

सायण-टीका

वसु निवाससाधनं गवादिकम् ।

विश्वास-प्रस्तुतिः

व॒स॒तिश्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

व॒स॒तिश्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

वसतिर्निवासाधारो गृहादि ।

विश्वास-प्रस्तुतिः

कर्म॑ च मे॒ +++(कल्पताम्)+++ ।

मूलम्

कर्म॑ च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

कर्माग्निहोत्रादिकम् ।

विश्वास-प्रस्तुतिः

शक्ति॑श्च॒ मे +++(कल्पताम्)+++ ।

मूलम्

शक्ति॑श्च॒ मे +++(कल्पताम्)+++ ।

सायण-टीका

शक्तिस्तदनुष्ठानसामर्थ्थम् ।

विश्वास-प्रस्तुतिः

अर्थ॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

अर्थ॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

अर्थः प्रयोजनविशेषः ।

विश्वास-प्रस्तुतिः

एम॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

एम॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

एम एतव्यं प्राप्तव्य सुखम् ।

विश्वास-प्रस्तुतिः

इति॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

इति॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

इतिरयनमिष्टप्राप्त्युपायः ।

विश्वास-प्रस्तुतिः

गति॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

गति॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

गति रेष्ठप्राप्तिः ॥
२२३३ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः ॥
५ ॥

चतुर्थाष्टके सप्तमप्रपाठके षष्ठोऽनुवाकः