अग्निर्ऋषिः
चतुर्थकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः
मूलम् (संयुक्तम्)
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तञ्च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्र॑ञ्च म॒ औद्भि॑द्यञ्च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टञ्च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ [7] मे॒ प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णञ्च॑ मे पू॒र्णत॑रञ्च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्न॑ञ्च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा॑श्च मे गो॒धूमा॑श्च मे म॒सुरा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे ॥ [8]
विश्वास-प्रस्तुतिः
ऊर्क्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
ऊर्क्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
[अथ चतुर्थाष्टके सप्तमप्रपाठके चतुर्थोऽनुवाकः]।
चतुर्थमाह– ऊर्क् च म इति ।
ऊर्गंन्नसामान्यम् ।
विश्वास-प्रस्तुतिः
सू॒नृता॑ च मे॒ +++(कल्पताम्)+++ ।
मूलम्
सू॒नृता॑ च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
सुनृता प्रियोक्तिः ।
विश्वास-प्रस्तुतिः
पय॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
पय॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
पयः प्रभृतयोऽन्नविशेषाः । पयः क्षीरम् ।
विश्वास-प्रस्तुतिः
रस॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
रस॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
रसस्तत्रत्यं सारम् ।
विश्वास-प्रस्तुतिः
घृ॒तञ्च॑ मे॒ +++(कल्पताम्)+++ । मधु॑ च मे॒ +++(कल्पताम्)+++ ।
मूलम्
घृ॒तञ्च॑ मे॒ +++(कल्पताम्)+++ । मधु॑ च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
घृतमधुनी प्रसिद्धे ।
विश्वास-प्रस्तुतिः
सग्धि॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
सग्धि॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
सग्धिर्बन्धुभिः सह भोजनमित्यर्थः ।
विश्वास-प्रस्तुतिः
सपी॑तिश्च मे +++(कल्पताम्)+++ ।
मूलम्
सपी॑तिश्च मे +++(कल्पताम्)+++ ।
सायण-टीका
तथा सपीतिः सहपानम् ।
विश्वास-प्रस्तुतिः
कृ॒षिश्च॑ मे॒ +++(कल्पताम्)+++ ।
वृष्टि॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
कृ॒षिश्च॑ मे॒ +++(कल्पताम्)+++ ।
वृष्टि॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
कृषिवृष्टी अन्नस्य हेतुत्वेन प्रसिद्धे ।
विश्वास-प्रस्तुतिः
जैत्र॑ञ्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
जैत्र॑ञ्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
जैत्रं जयशीलं सुक्षेत्रमित्यर्थः ।
विश्वास-प्रस्तुतिः
औद्भि॑द्यञ्च मे +++(कल्पताम्)+++ ।
मूलम्
औद्भि॑द्यञ्च मे +++(कल्पताम्)+++ ।
सायण-टीका
औद्भिद्यमुद्भिदां तरुगुल्मादीना मुत्पत्तिः ।
विश्वास-प्रस्तुतिः
र॒यिश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
र॒यिश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
रयिः सुवर्णम् ।
विश्वास-प्रस्तुतिः
राय॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
राय॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
रायो मणिमुक्तादिः ।
विश्वास-प्रस्तुतिः
पु॒ष्टञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
पु॒ष्टञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
पुष्टं पूर्वोक्तमेव सुवर्णमतिसमृद्धम् ।
विश्वास-प्रस्तुतिः
पुष्टि॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
पुष्टि॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
पुष्टिः शरीरपोषः ।
विश्वास-प्रस्तुतिः
वि॒भु च मे॒ +++(कल्पताम्)+++ ।
प्र॒भु च॑ मे +++(कल्पताम्)+++ ।
ब॒हु च॑ मे॒ +++(कल्पताम्)+++ ।
भूय॑श्च मे +++(कल्पताम्)+++ ।
पू॒र्णञ्च॑ मे +++(कल्पताम्)+++ ।
पू॒र्णत॑रञ्च॒ मे +++(कल्पताम्)+++ ।
अक्षि॑तिश्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
वि॒भु च मे॒ +++(कल्पताम्)+++ ।
प्र॒भु च॑ मे +++(कल्पताम्)+++ ।
ब॒हु च॑ मे॒ +++(कल्पताम्)+++ ।
भूय॑श्च मे +++(कल्पताम्)+++ ।
पू॒र्णञ्च॑ मे +++(कल्पताम्)+++ ।
पू॒र्णत॑रञ्च॒ मे +++(कल्पताम्)+++ ।
अक्षि॑तिश्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
विभ्वादयोऽक्षित्यन्ता धान्यविषया उत्तरोत्तराभिवृद्धयः सप्तापि तारतम्येन द्रष्टव्याः ।
विश्वास-प्रस्तुतिः
कूय॑वाश्च॒ मे +++(कल्पताम्)+++ ।
मूलम्
कूय॑वाश्च॒ मे +++(कल्पताम्)+++ ।
सायण-टीका
न केवलं प्रयृद्धान्येव किंत्वल्पा न्यपीत्युच्यन्तेकूयवाः कुत्सितयवाः ।
विश्वास-प्रस्तुतिः
अन्न॑ञ्च॒ मे +++(कल्पताम्)+++ ।
मूलम्
अन्न॑ञ्च॒ मे +++(कल्पताम्)+++ ।
सायण-टीका
अन्नं प्रसिद्धम् ।
विश्वास-प्रस्तुतिः
अक्षु॑च्च मे +++(कल्पताम्)+++ ।
मूलम्
अक्षु॑च्च मे +++(कल्पताम्)+++ ।
सायण-टीका
अक्षुदन्नसाध्यः क्षुत्परिहारः ।
विश्वास-प्रस्तुतिः
व्री॒हय॑श्च मे॒ +++(कल्पताम्)+++ ।
यवा॑श्च मे॒ +++(कल्पताम्)+++ ।
माषा॑श्च मे॒ +++(कल्पताम्)+++ ।
तिला॑श्च मे +++(कल्पताम्)+++ ।
मु॒द्गाश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
व्री॒हय॑श्च मे॒ +++(कल्पताम्)+++ ।
यवा॑श्च मे॒ +++(कल्पताम्)+++ ।
माषा॑श्च मे॒ +++(कल्पताम्)+++ ।
तिला॑श्च मे +++(कल्पताम्)+++ ।
मु॒द्गाश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
व्रीहियवमापतिलमुद्राः प्रसिद्धाः ।
विश्वास-प्रस्तुतिः
ख॒ल्वा॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
ख॒ल्वा॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
खल्वा मुद्गेभ्योऽपि स्थूलवीजाः ।
विश्वास-प्रस्तुतिः
गो॒धूमा॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
गो॒धूमा॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
गोधूमाः प्रसिद्धाः ।
विश्वास-प्रस्तुतिः
म॒सुरा॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
म॒सुरा॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
मसुरा मुद्गवत्सूपहेतवः ।
विश्वास-प्रस्तुतिः
प्रि॒यङ्ग॑वश्च॒ मे +++(कल्पताम्)+++ ।
मूलम्
प्रि॒यङ्ग॑वश्च॒ मे +++(कल्पताम्)+++ ।
सायण-टीका
प्रियंगवः प्रसिद्धाः ।
विश्वास-प्रस्तुतिः
अण॑वश्च मे +++(कल्पताम्)+++ ।
मूलम्
अण॑वश्च मे +++(कल्पताम्)+++ ।
सायण-टीका
अणवसूक्ष्मशालयः
विश्वास-प्रस्तुतिः
श्या॒माका॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
श्या॒माका॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
श्यामाका ग्राम्या धान्यविशेषाः ।
विश्वास-प्रस्तुतिः
नी॒वारा॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
नी॒वारा॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
नीवारा आरण्याः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥