१ गायत्री । अग्निर्ऋषिः
विश्वास-प्रस्तुतिः
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् ।
मूलम्
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् ।
सायण-टीका
(अथ चतुर्थकाण्डे सप्तमः प्रपाठकः) (तत्र प्रथमोऽनुवाकः)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
परिषेचनमुख्यास्तु संस्काराः षष्ठः ईरिताः ।
वसोर्धारादयः शिष्टाः प्रोच्यन्तेऽस्मिंस्तु सप्तमे ॥
कल्पः— “अग्नाविष्णू सजोषसेति चतुर्गृहीतं हुत्वौदुम्बरीं स्रुचं * व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवतीं घृतस्य पूरयित्वा वाजश्च मे प्रसवश्च म इति संततां वसोर्धारां जुहोत्या मन्त्रसमापनात्” इति।
अत्र ह्येकादशभिरनुवाकैर्मन्त्रः समाप्यते ।
चतुर्गृहीतहोममन्त्रपाठस्तु– अग्नाविष्णु इति ।
हेऽग्नाविष्णु युवां सजोषसा समानप्रीती भवेतम् ।
वां युवयोरिमा गिरः स्तुतिरूपा वाचो वर्धन्तु वृद्धिं प्राप्नुवन्तु ।
युवामपि द्युम्नैर्धनैर्वाजेभिरन्नैश्च युक्तावागतमिहाऽऽगच्छतम् ।
अथैकादशानुवाकात्मको मन्त्र उच्यते ।
अनुवाकभेदस्त्वयज्ञसंयुक्ते कर्माणि पृथङ्मन्त्रत्वेनानुष्ठेयत्वादुपपद्यते ।
मूलम् (संयुक्तम्)
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नः [1] च॒ मे॒ व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तञ्च॑ म॒ आधी॑तञ्च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्र॑ञ्च मे॒ दक्ष॑श्च मे॒ बल॑ञ्च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूँ॑षि च मे॒ शरी॑राणि च मे ॥ [2]
विश्वास-प्रस्तुतिः
वाज॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
वाज॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
तत्र प्रथमानुवाकपाठस्तु– वाजश्च म इति।
वाजोऽन्नम् ।
चशब्दो वक्ष्यमाणद्रव्याप्रेक्षया समुच्चयार्थः ।
मे मम कल्पतामिति पदं दशमानुवाके वक्ष्यमाणं सर्वत्रानुषज्यते संपद्यतामित्यर्थः ।
विश्वास-प्रस्तुतिः
प्र॒स॒वश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
प्र॒स॒वश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
प्रसवोऽन्नस्यानुज्ञानम् ।
विश्वास-प्रस्तुतिः
प्रय॑तिश्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
प्रय॑तिश्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
प्रयतिः शुद्धिः ।
विश्वास-प्रस्तुतिः
प्रसि॑तिश्च मे +++(कल्पताम्)+++ ।
मूलम्
प्रसि॑तिश्च मे +++(कल्पताम्)+++ ।
सायण-टीका
प्रसितिर्बन्धनमन्नविषयकमौत्सुक्यम् ।
विश्वास-प्रस्तुतिः
धी॒तिश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
धी॒तिश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
धीतिरन्नधारणम् ।
विश्वास-प्रस्तुतिः
क्रतु॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
क्रतु॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
क्रतुरन्नहेतुर्यज्ञः ।
विश्वास-प्रस्तुतिः
स्वर॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
स्वर॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
स्वरो मन्त्रगत उदात्तादिः ।
विश्वास-प्रस्तुतिः
श्लोक॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
श्लोक॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
श्लोकः स्तुतिः ।
विश्वास-प्रस्तुतिः
श्रा॒वश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
श्रा॒वश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
श्रावः श्रावयितृत्वसामर्थ्यम् ।
विश्वास-प्रस्तुतिः
श्रुति॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
श्रुति॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
श्रुतिः श्रवणसामर्थ्यम् ।
विश्वास-प्रस्तुतिः
ज्योति॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
ज्योति॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
ज्योतिः प्रकाशः ।
विश्वास-प्रस्तुतिः
सुव॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
सुव॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
सुवः स्वर्गः ।
विश्वास-प्रस्तुतिः
प्रा॒णश्च॑ मे +++(कल्पताम्)+++़ ।
अ॒पा॒नश्च मे॒ +++(कल्पताम्)+++ ।
व्या॒नश्च मे +++(कल्पताम्)+++ ।
मूलम्
प्रा॒णश्च॑ मे +++(कल्पताम्)+++़ ।
अ॒पा॒नश्च मे॒ +++(कल्पताम्)+++ ।
व्या॒नश्च मे +++(कल्पताम्)+++ ।
सायण-टीका
प्राणापानव्याना वायुवृत्तिविशेषाः ।
असस्तद्वृत्तिमा *व्याममात्रिमिति भवितव्य ।
विश्वास-प्रस्तुतिः
असु॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
असु॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
७ न्वायुः ।
विश्वास-प्रस्तुतिः
चि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
चि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
चित्तं मनोजन्यं ज्ञानय ।
विश्वास-प्रस्तुतिः
आधी॑तञ्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
आधी॑तञ्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
आधितं तेन ज्ञानेन सर्वदा विषयीकृतं द्रव्यम् ।
विश्वास-प्रस्तुतिः
वाक्च॑ मे॒ +++(कल्पताम्)+++ ।
मन॑श्च मे॒ +++(कल्पताम्)+++ ।
चक्षु॑श्च मे॒ +++(कल्पताम्)+++ ।
श्रोत्र॑ञ्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
वाक्च॑ मे॒ +++(कल्पताम्)+++ ।
मन॑श्च मे॒ +++(कल्पताम्)+++ ।
चक्षु॑श्च मे॒ +++(कल्पताम्)+++ ।
श्रोत्र॑ञ्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
वागादयश्चत्वारः प्रसिद्धाः ।
विश्वास-प्रस्तुतिः
दक्ष॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
दक्ष॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
दक्षो ज्ञानेन्द्रियगतं कौशलम् ।
विश्वास-प्रस्तुतिः
बल॑ञ्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
बल॑ञ्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
बलं कर्मेद्रियगतं सामर्थ्यम् ।
विश्वास-प्रस्तुतिः
ओज॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
ओज॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
ओजो बलहेतुरष्टमो धातुः ।
विश्वास-प्रस्तुतिः
सह॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
सह॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
सहो वैरिविषयमभिभवितृत्वम् ।
विश्वास-प्रस्तुतिः
आयु॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
आयु॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
आयुः प्रसिद्धम्।
विश्वास-प्रस्तुतिः
ज॒रा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
ज॒रा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
जराऽऽयुषो वलीपलितादिपर्यन्तत्वम् ।
विश्वास-प्रस्तुतिः
आ॒त्मा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
आ॒त्मा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
आत्मा शास्त्रप्रसिद्धः परमात्मा ।
विश्वास-प्रस्तुतिः
त॒नूश्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
त॒नूश्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
तनूः शोभनसंनिवेशं वपुः ।
विश्वास-प्रस्तुतिः
शर्म॑ च मे॒ +++(कल्पताम्)+++ ।
मूलम्
शर्म॑ च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
शर्म सुखम् ।
विश्वास-प्रस्तुतिः
वर्म॑ च॒ मे +++(कल्पताम्)+++ ।
मूलम्
वर्म॑ च॒ मे +++(कल्पताम्)+++ ।
सायण-टीका
वर्म शरीररक्षकं कवचादि ।
विश्वास-प्रस्तुतिः
अङ्गा॑नि च मे॒ +++(कल्पताम्)+++ ।
मूलम्
अङ्गा॑नि च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
अङ्गानि संपूर्णावयवाः ।
विश्वास-प्रस्तुतिः
अ॒स्थानि॑ च मे॒ +++(कल्पताम्)+++ ।
मूलम्
अ॒स्थानि॑ च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
अस्थानि यथास्थानं स्थितान्यस्थीनि ।
विश्वास-प्रस्तुतिः
परूँ॑षि च मे॒ +++(कल्पताम्)+++ ।
मूलम्
परूँ॑षि च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
परूंषि अङ्गुल्यादिपर्वाणि ।
विश्वास-प्रस्तुतिः
शरी॑राणि च मे +++(कल्पताम्)+++ ।
मूलम्
शरी॑राणि च मे +++(कल्पताम्)+++ ।
सायण-टीका
शरीराणि पूर्वमनुक्ताः शरीरावयवाः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके प्रथमोऽनुवाकः ॥
१ ॥