०१ वसोर्धारा होममन्त्राः

१ गायत्री । अग्निर्ऋषिः

विश्वास-प्रस्तुतिः

अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् ।

मूलम्

अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् ।

सायण-टीका

(अथ चतुर्थकाण्डे सप्तमः प्रपाठकः) (तत्र प्रथमोऽनुवाकः) यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
परिषेचनमुख्यास्तु संस्काराः षष्ठः ईरिताः ।
वसोर्धारादयः शिष्टाः प्रोच्यन्तेऽस्मिंस्तु सप्तमे ॥
कल्पः— “अग्नाविष्णू सजोषसेति चतुर्गृहीतं हुत्वौदुम्बरीं स्रुचं * व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवतीं घृतस्य पूरयित्वा वाजश्च मे प्रसवश्च म इति संततां वसोर्धारां जुहोत्या मन्त्रसमापनात्” इति।
अत्र ह्येकादशभिरनुवाकैर्मन्त्रः समाप्यते ।
चतुर्गृहीतहोममन्त्रपाठस्तु– अग्नाविष्णु इति ।
हेऽग्नाविष्णु युवां सजोषसा समानप्रीती भवेतम् ।
वां युवयोरिमा गिरः स्तुतिरूपा वाचो वर्धन्तु वृद्धिं प्राप्नुवन्तु ।
युवामपि द्युम्नैर्धनैर्वाजेभिरन्नैश्च युक्तावागतमिहाऽऽगच्छतम् ।
अथैकादशानुवाकात्मको मन्त्र उच्यते ।
अनुवाकभेदस्त्वयज्ञसंयुक्ते कर्माणि पृथङ्मन्त्रत्वेनानुष्ठेयत्वादुपपद्यते ।

मूलम् (संयुक्तम्)

वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नः [1] च॒ मे॒ व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तञ्च॑ म॒ आधी॑तञ्च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्र॑ञ्च मे॒ दक्ष॑श्च मे॒ बल॑ञ्च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूँ॑षि च मे॒ शरी॑राणि च मे ॥ [2]

विश्वास-प्रस्तुतिः

वाज॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

वाज॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

तत्र प्रथमानुवाकपाठस्तु– वाजश्च म इति।
वाजोऽन्नम् ।
चशब्दो वक्ष्यमाणद्रव्याप्रेक्षया समुच्चयार्थः ।
मे मम कल्पतामिति पदं दशमानुवाके वक्ष्यमाणं सर्वत्रानुषज्यते संपद्यतामित्यर्थः ।

विश्वास-प्रस्तुतिः

प्र॒स॒वश्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

प्र॒स॒वश्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

प्रसवोऽन्नस्यानुज्ञानम् ।

विश्वास-प्रस्तुतिः

प्रय॑तिश्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

प्रय॑तिश्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

प्रयतिः शुद्धिः ।

विश्वास-प्रस्तुतिः

प्रसि॑तिश्च मे +++(कल्पताम्)+++ ।

मूलम्

प्रसि॑तिश्च मे +++(कल्पताम्)+++ ।

सायण-टीका

प्रसितिर्बन्धनमन्नविषयकमौत्सुक्यम् ।

विश्वास-प्रस्तुतिः

धी॒तिश्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

धी॒तिश्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

धीतिरन्नधारणम् ।

विश्वास-प्रस्तुतिः

क्रतु॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

क्रतु॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

क्रतुरन्नहेतुर्यज्ञः ।

विश्वास-प्रस्तुतिः

स्वर॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

स्वर॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

स्वरो मन्त्रगत उदात्तादिः ।

विश्वास-प्रस्तुतिः

श्लोक॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

श्लोक॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

श्लोकः स्तुतिः ।

विश्वास-प्रस्तुतिः

श्रा॒वश्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

श्रा॒वश्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

श्रावः श्रावयितृत्वसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

श्रुति॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

श्रुति॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

श्रुतिः श्रवणसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

ज्योति॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

ज्योति॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

ज्योतिः प्रकाशः ।

विश्वास-प्रस्तुतिः

सुव॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

सुव॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

सुवः स्वर्गः ।

विश्वास-प्रस्तुतिः

प्रा॒णश्च॑ मे +++(कल्पताम्)+++़ ।
अ॒पा॒नश्च मे॒ +++(कल्पताम्)+++ ।
व्या॒नश्च मे +++(कल्पताम्)+++ ।

मूलम्

प्रा॒णश्च॑ मे +++(कल्पताम्)+++़ ।
अ॒पा॒नश्च मे॒ +++(कल्पताम्)+++ ।
व्या॒नश्च मे +++(कल्पताम्)+++ ।

सायण-टीका

प्राणापानव्याना वायुवृत्तिविशेषाः ।
असस्तद्वृत्तिमा *व्याममात्रिमिति भवितव्य ।

विश्वास-प्रस्तुतिः

असु॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

असु॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

७ न्वायुः ।

विश्वास-प्रस्तुतिः

चि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

चि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

चित्तं मनोजन्यं ज्ञानय ।

विश्वास-प्रस्तुतिः

आधी॑तञ्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

आधी॑तञ्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

आधितं तेन ज्ञानेन सर्वदा विषयीकृतं द्रव्यम् ।

विश्वास-प्रस्तुतिः

वाक्च॑ मे॒ +++(कल्पताम्)+++ ।
मन॑श्च मे॒ +++(कल्पताम्)+++ ।
चक्षु॑श्च मे॒ +++(कल्पताम्)+++ ।
श्रोत्र॑ञ्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

वाक्च॑ मे॒ +++(कल्पताम्)+++ ।
मन॑श्च मे॒ +++(कल्पताम्)+++ ।
चक्षु॑श्च मे॒ +++(कल्पताम्)+++ ।
श्रोत्र॑ञ्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

वागादयश्चत्वारः प्रसिद्धाः ।

विश्वास-प्रस्तुतिः

दक्ष॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

दक्ष॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

दक्षो ज्ञानेन्द्रियगतं कौशलम् ।

विश्वास-प्रस्तुतिः

बल॑ञ्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

बल॑ञ्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

बलं कर्मेद्रियगतं सामर्थ्यम् ।

विश्वास-प्रस्तुतिः

ओज॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

ओज॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

ओजो बलहेतुरष्टमो धातुः ।

विश्वास-प्रस्तुतिः

सह॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

सह॑श्च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

सहो वैरिविषयमभिभवितृत्वम् ।

विश्वास-प्रस्तुतिः

आयु॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

आयु॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

आयुः प्रसिद्धम्।

विश्वास-प्रस्तुतिः

ज॒रा च॑ मे +++(कल्पताम्)+++ ।

मूलम्

ज॒रा च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

जराऽऽयुषो वलीपलितादिपर्यन्तत्वम् ।

विश्वास-प्रस्तुतिः

आ॒त्मा च॑ मे +++(कल्पताम्)+++ ।

मूलम्

आ॒त्मा च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

आत्मा शास्त्रप्रसिद्धः परमात्मा ।

विश्वास-प्रस्तुतिः

त॒नूश्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

त॒नूश्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

तनूः शोभनसंनिवेशं वपुः ।

विश्वास-प्रस्तुतिः

शर्म॑ च मे॒ +++(कल्पताम्)+++ ।

मूलम्

शर्म॑ च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

शर्म सुखम् ।

विश्वास-प्रस्तुतिः

वर्म॑ च॒ मे +++(कल्पताम्)+++ ।

मूलम्

वर्म॑ च॒ मे +++(कल्पताम्)+++ ।

सायण-टीका

वर्म शरीररक्षकं कवचादि ।

विश्वास-प्रस्तुतिः

अङ्गा॑नि च मे॒ +++(कल्पताम्)+++ ।

मूलम्

अङ्गा॑नि च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

अङ्गानि संपूर्णावयवाः ।

विश्वास-प्रस्तुतिः

अ॒स्थानि॑ च मे॒ +++(कल्पताम्)+++ ।

मूलम्

अ॒स्थानि॑ च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

अस्थानि यथास्थानं स्थितान्यस्थीनि ।

विश्वास-प्रस्तुतिः

परूँ॑षि च मे॒ +++(कल्पताम्)+++ ।

मूलम्

परूँ॑षि च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

परूंषि अङ्गुल्यादिपर्वाणि ।

विश्वास-प्रस्तुतिः

शरी॑राणि च मे +++(कल्पताम्)+++ ।

मूलम्

शरी॑राणि च मे +++(कल्पताम्)+++ ।

सायण-टीका

शरीराणि पूर्वमनुक्ताः शरीरावयवाः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके प्रथमोऽनुवाकः ॥
१ ॥