४६-४८ दक्षिणासङ्गतामन्त्राः (दाक्षिणहोमादिः)

१ गायत्री २-३ त्रिष्टुप् । सोमऋषिः

Keith

The Daksina Offerings


भास्करोक्त-विनियोगः

1अथ दाक्षिणं काण्डं सौम्यमेव । तत्र शौरीभ्याम् ऋग्भ्यां गार्हपत्ये जुहोति - उदुत्यमिति प्रथमा गायत्री, द्वितीया त्रिष्टुप् ॥ तत्र प्रथमा -

०१ उदु त्यं ...{Loading}...

उ᳓दु त्यं᳓ जात᳓वेदसं
देवं᳓ वहन्ति केत᳓वः+++(→रश्मयः)+++ ।
दृशे᳓ वि᳓श्वाय सू᳓र्यम् ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सूर्यः
  • ऋषिः - प्रस्कण्वः काण्वः
  • छन्दः - गायत्री
Thomson & Solcum

उ᳓द् उ त्यं᳓ जात᳓वेदसं
देवं᳓ वहन्ति केत᳓वः
दृशे᳓ वि᳓श्वाय सू᳓रियम्

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M


Morph
jātávedasam ← jātávedas- (nominal stem)
{case:ACC, gender:M, number:SG}

tyám ← syá- ~ tyá- (pronoun)
{case:ACC, gender:M, number:SG}

u ← u (invariable)

út ← út (invariable)

devám ← devá- (nominal stem)
{case:ACC, gender:M, number:SG}

ketávaḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:PL}

vahanti ← √vah- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

dr̥śé ← √dr̥ś- (root)
{case:DAT, number:SG}

sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}

víśvāya ← víśva- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

उत् । ऊं॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ।
दृ॒शे । विश्वा॑य । सूर्य॑म् ॥

Hellwig Grammar
  • ud
  • [adverb]
  • “up.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • tyaṃtyamtya
  • [noun], accusative, singular, masculine
  • “that.”

  • jātavedasaṃjātavedasamjātavedas
  • [noun], accusative, singular, masculine
  • “Agni; fire.”

  • devaṃdevamdeva
  • [noun], accusative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • vahantivah
  • [verb], plural, Present indikative
  • “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”

  • ketavaḥketu
  • [noun], nominative, plural, masculine
  • “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”

  • dṛśedṛś
  • [verb noun]
  • “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”

  • viśvāyaviśva
  • [noun], dative, singular, neuter
  • “ginger; myrrh; universe.”

  • sūryamsūrya
  • [noun], accusative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

सायण-भाष्यम्

केतवः प्रज्ञापकाः सूर्याश्वाः यद्वा सूर्यरश्मयः सूर्यं सर्वस्य प्रेरकमादित्यम् उदु वहन्ति ऊर्ध्वं वहन्ति । उ इति पादपूरणः । उक्तं च - ‘ मिताक्षरेष्वनर्थकाः कमीमिद्विति’ (निरु. १. ९)। किमर्थम् । विश्वाय विश्वस्मै भुवनाय दृशे द्रष्टुम् । यथा सर्वे जनाः सूर्यं पश्यन्ति तथोर्ध्वं वहन्तीत्यर्थः । कीदृशं सूर्यम् । त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा देवं द्योतमानम् । अत्र निरुक्तम् - उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्यम् ’ ( निरु. १२. १५) इति ॥ जातवेदसम् । जातानि वेत्तीति जातवेदाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ’ इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । दृशे । ‘दृशे विख्ये च (पा. सू. ३. ४. ११ ) इति तुमर्थे निपातितः । सूर्यम् । ‘ राजसूयसूर्यं ’ इत्यादिना ‘षू प्रेरणे इत्यस्मात् क्यपि रुडागमसहितो निपातितः । अतः प्रत्ययस्य पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥

भट्टभास्कर-टीका

त्यं तं जातवेदसं जातानां वेदितारम् । ‘गतिकारकयोरपि’ इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्यं देवं देवनादिगुणयुक्तं उद्वहन्ति ऊर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । ‘दृशे विख्ये च’ इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुद्वहन्ति । स्मैभावाभावश्छान्दंसः ।


त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति ऊर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थं, विश्वो लोको यथैनं पश्येदिति ।


देवं सूर्यं जातवेदसं जातानां वेदितारं देवं केतवो रश्मयः उद्वहन्ति विस्वस्य लोकस्य दृशे दर्शनार्थमिति ॥

Wilson

English translation:

“His coursers bear on high the divine all-knowing Sun, that he may be seen by all (the worlds).”

Jamison Brereton

Up do the beacons convey this god Jātavedas,
the Sun, for all to see.

Griffith

HIS bright rays bear him up aloft, the God who knoweth all that lives,
Surya, that all may look on him.

Macdonell

Aloft his beams now bring the god Who knows all creatures that are born, That all may look upon the Sun.

Keith

Thee, all-knowing god, Thy rays bear upwards, The sun for all to see.


His rays bear up the god
Who knoweth all,
The sun for all to see.

Geldner

Dort fahren den Gott Jatavedas seine Strahlen herauf, auf daß die ganze Welt den Sonnengott schaue.

Grassmann

Den Wesenkenner führen schon empor die Strahlen, ihn, den Gott, Dass jedermann die Sonne schau.

Elizarenkova

Вот лучи везут вверх
Того бога, Джатаведаса,
Чтобы все (существа) увидели солнце.

अधिमन्त्रम् (VC)
  • सूर्यः
  • प्रस्कण्वः काण्वः
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अब पचासवें सूक्त का आरम्भ है। उसके पहिले मंत्र में कैसे लक्षण वाला सूर्य है,इस विषय का उपदेश अगले मंत्र में किया है।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे (केतवः) किरणें (विश्वाय) सबके (दृशे) दीखने (उ) और दिखलाने के योग्य व्यवहार के लिये (त्यम्) उस (जातवेदसम्) उत्पन्न किये हुए पदार्थों को प्राप्त करनेवाले (देवम्) प्रकाशमान (सूर्य्यम्) रविमंडल को (उद्वहन्ति) ऊपर वहती हैं वैसे ही गृहाश्रम का सुख देने के लिये सुशोभित स्त्रियों को विवाह विधि से प्राप्त होओ ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - धार्मिक माता पिता आदि विद्वान् लोग जैसे घोड़े रथ को और किरणें सूर्य्य को प्राप्त करती हैं ऐसे ही विद्या और धर्म के प्रकाशयुक्त अपने तुल्य स्त्रियों से सब पुरुषों का विवाह करावें ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: तत्रादिमे मंत्रे कीदृग्लक्षणः सूर्योऽस्तीत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - विषयः

(उत्) ऊर्ध्वार्थे (उ) वितर्के (त्यम्) अमुम् (जातवेदसम्) यो जातान् पदार्थान् विंदति तम् (देवम्) देदीप्यमानम् (वहन्ति) प्राप्नुवन्ति (केतवः) किरणाः (दृशे) द्रष्टुं दर्शयितुं वा। इदं #केन्प्रत्ययान्तं निपातनम् (विश्वाय) सर्वेषां दशनव्यवहाराय (सूर्य्यम्) सवितृलोकम्। यास्कमुनिरिमं मंत्रमेवं व्याख्यातवान्। उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्य्यम्। निरु० १२।१५। ॥१॥ #[‘दृशे विख्येच’ अ० ३।४।११। इत्यनने सूत्रेण। सं०।]

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्या ! यूयं यथा केतवो रश्मयो विश्वाय दृश उदुत्यं जातवेदसं देवं सूर्य्यमुद्वहन्ति तथा गृहाश्रमसुखदर्शनाय सुशोभनाः स्त्रिय उद्वहत ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - धार्मिका जना यथाश्वा रथं किरणाश्च सूर्यं वहंत्येवं विद्याधर्मप्रकाशयुक्ताः स्वसदृशाः स्त्रियः सर्वान्पुरुषानुद्वाहयेयुः ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात परमेश्वर व अग्नीच्या कार्यकारण दृष्टान्ताद्वारे राजाचे गुणवर्णन केल्याने या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणली पाहिजे.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - धार्मिक माता पिता इत्यादी विद्वान लोकांनी जसे घोडे रथाला व किरणे सूर्याला वहन करतात तसेच विद्या व धर्माने प्रकाशित असलेल्या त्यांच्या सारख्याच स्त्रियांशी पुरुषांचा विवाह करवावा. ॥ १ ॥

भट्टभास्कर-टीका

‘उदायुषा’ इत्यत्र व्याख्याता । … ‘सुवर्गाय वा एतानि लोकाय हूयन्ते यद्दाक्षिणानि’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

2अथ द्वितीया। …

०१ चित्रं देवानामुदगादनीकं ...{Loading}...

चित्रं᳓ देवा᳓नाम् उ᳓दगाद् अ᳓नीकं
च᳓क्षुर् मित्र᳓स्य व᳓रुणस्याग्नेः᳓ ।
आ᳓-प्रा+++(←पूरणे)+++ द्या᳓वा-पृथिवी᳓ अन्त᳓रिक्षं
सू᳓र्य आत्मा᳓ ज᳓गतस् तस्थु᳓षश् च ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सूर्यः
  • ऋषिः - कुत्स आङ्गिरसः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

चित्रं᳓ देवा᳓नाम् उ᳓द् अगाद् अ᳓नीकं
च᳓क्षुर् मित्र᳓स्य व᳓रुणस्य अग्नेः᳓
आ᳓प्रा द्या᳓वापृथिवी᳓ अन्त᳓रिक्षं
सू᳓र्य आत्मा᳓ ज᳓गतस् तस्थु᳓षश् च

Vedaweb annotation

Strata
Cretic


Pāda-label
genre D
genre D
genre D
genre D


Morph
agāt ← √gā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}

ánīkam ← ánīka- (nominal stem)
{case:NOM, gender:N, number:SG}

citrám ← citrá- (nominal stem)
{case:NOM, gender:N, number:SG}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

út ← út (invariable)

agnéḥ ← agní- (nominal stem)
{case:GEN, gender:M, number:SG}

cákṣuḥ ← cákṣus- (nominal stem)
{case:NOM, gender:N, number:SG}

mitrásya ← mitrá- (nominal stem)
{case:GEN, gender:M, number:SG}

váruṇasya ← váruṇa- (nominal stem)
{case:GEN, gender:M, number:SG}

ā́ ← ā́ (invariable)

antárikṣam ← antárikṣa- (nominal stem)
{case:NOM, gender:N, number:SG}

aprāḥ ← √prā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}

dyā́vāpr̥thivī́ ← dyā́vāpr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:DU}

ātmā́ ← ātmán- (nominal stem)
{case:NOM, gender:M, number:SG}

ca ← ca (invariable)

jágataḥ ← jágat- (nominal stem)
{case:GEN, gender:N, number:SG}

sū́ryaḥ ← sū́rya- (nominal stem)
{case:NOM, gender:M, number:SG}

tasthúṣaḥ ← √sthā- (root)
{case:GEN, gender:M, number:SG, tense:PRF, voice:ACT}

पद-पाठः

चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ।
आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥

Hellwig Grammar
  • citraṃcitramcitra
  • [noun], nominative, singular, neuter
  • “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”

  • devānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • ud
  • [adverb]
  • “up.”

  • agādagāt
  • [verb], singular, Root aorist (Ind.)
  • “go; enter (a state); arrive.”

  • anīkaṃanīkamanīka
  • [noun], nominative, singular, neuter
  • “army; face; battalion; battlefront; point; appearance.”

  • cakṣurcakṣuḥcakṣus
  • [noun], nominative, singular, neuter
  • “eye; look; visual perception; cakṣus [word]; sight.”

  • mitrasyamitra
  • [noun], genitive, singular, masculine
  • “friend; Mitra; mitra [word]; sun; ally.”

  • varuṇasyāgneḥvaruṇasyavaruṇa
  • [noun], genitive, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • varuṇasyāgneḥagneḥagni
  • [noun], genitive, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • āprāāprāḥāprā√prā
  • [verb], singular, Root aorist (Ind.)

  • dyāvāpṛthivī
  • [noun], accusative, dual, feminine
  • “heaven and earth; dyāvāpṛthivī [word].”

  • antarikṣaṃantarikṣamantarikṣa
  • [noun], accusative, singular, neuter
  • “sky; atmosphere; air; abhra.”

  • sūryasūryaḥsūrya
  • [noun], nominative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • ātmāātman
  • [noun], nominative, singular, masculine
  • “self; nature; Ātman; mind; soul; self; body; character; ātman [word]; person; life; peculiarity.”

  • jagatasjagataḥjagat
  • [noun], genitive, singular, neuter
  • “movable; Jagatī; moving.”

  • tasthuṣaśtasthuṣaḥsthā
  • [verb noun], genitive, singular
  • “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

सायण-भाष्यम्

देवानाम् । दीव्यन्तीति देवा रश्मयः तेषाम् । देवजनानामेव वा । अनीकं समूह रूपं चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् उदगात् उदयाचलं प्राप्तमासीत्। कीदृशम् । मित्रस्य वरुणस्य अग्नेः च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा । उदयं प्राप्य च द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च अप्राः । स्वकीयेन तेजसा समन्तात् अपूरयत् । ईदृग्भूतमण्डलान्तर्वर्ती सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा जगतः जङ्गमस्य तस्थुषः स्थावरस्य आत्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम् । कारणाच्च कार्यं नातिरिच्यते । तथा च पारमर्षं सूत्र - ‘ तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४) इति । यद्वा । स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं सदुपलभ्यते । तथा च श्रूयते - योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ’ ( तै. आ. १. १४. १ ) इति ॥ आप्राः । ‘ प्रा पूरणे’। लडिः पुरुषव्यत्ययः । अदादित्वात् शपो लुक् । जगतः । ‘ गमेर्द्वे च ’ ( पा. सू. ३. २. १७८.३) इति क्विप् द्विर्वचनम् । गमः क्वौ ’ इति अनुनासिकलोपः । तस्थुषः । तिष्ठतेर्लिटः क्वसुः । द्विर्वचने० ‘ शर्पूर्वाः खयः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्’ इति संप्रसारणम् । अतो लोप इटि च । इति आकारलोपः । ‘ शासिवसि° ’ इति षत्वम् ॥

भट्टभास्कर-टीका

चित्रं चायनीयं देवानामनीकं सङ्घातरूपम्मण्डलम् । यद्वा - देवानां रश्मीनां अनीकं मुखं समुदायस्थानं वा । मित्रादीनां देवानामपि चक्षुस्स्थानं , तेपि हि तेन प्रकाशितं पश्यन्ति । यद्वा - मित्रत्वादिपदप्राप्तिहेतुत्वाच्चक्षुरित्युपचर्यते । उपलक्षणं चैतत्, सर्वदेवतापदलाभहेतुत्वात्; भवति मण्डलोपासनमिति । इर्दृशमण्डलमुदगात् उदेति । छान्दसो लुङ्, ‘गातिस्था’ इति सिचो लुक् । यदा ईदृशम्मण्डलमुदेति तदा तन्मण्डलान्तर्गतो भगवान् सूर्यः जगतो जङ्गमस्य तस्थुषः स्थावरस्य च विश्वस्यात्मा द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च रश्मिभिराप्राः आपूरयति । प्रा पूरणे पुरुषव्यत्ययः, अदादित्वाच्छपो लुक् । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः’, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, पृथिवीशब्दो ङीषन्तोन्तोदात्तः ।


चित्रं चायनीयं सर्वलोकपूजितं देवानां रश्मीनामिन्द्रादीनां वा ऋत्विजां अनीकं मुखस्थानीयं समूहस्थानीयं वा उदगादुद्गच्छति सर्वात्मकसमष्टिरूपत्वात् । किं च – चक्षुस्थानीयं ख्यातिकरं वा मित्रादीनां । अयं देवो द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च आप्राः आ (प्रागाः) पूरयति तेजसा । प्रा पूरणे, पूरुषव्यत्ययः । जगतः जङ्गमस्य सर्वस्य तस्थुषः स्थावरस्य सर्वस्यात्मा सूर्यः एकः प्रेरको वा सर्वस्य तस्मादात्मा ; सर्वोपकारकत्वात् । यद्वा - ‘स यश्चायं पूरुषे । यश्चासावादित्ये । स एकः’ इति दर्शनात् आत्मा सर्वस्य । अत्राचार्येण ‘समानी याज्यानुवाक्ये भवतः’ इत्येतदनुसारेण ‘उदग्ने शुचयस्तव’ ‘विज्योतिषा’ ‘उदु त्यं जातवेदसम्’ ‘चित्रं देवानाम्’ इति हविषां याज्यानुवाक्याः ‘उदुत्यं जातवेदसम्’ ‘सप्त त्वा हरितो रथे’ ‘चित्रं देवानाम्’ इति पिण्डान् प्रयच्छति इति ॥

Wilson

English translation:

“Thewonderful hostof rays has risen; th eye of Mitra, Varuṇa and Agni; the sun, the soul of all that moves or is immoveable, has filled (with his glory) the heaven, the earth, and the firmament.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Agni: cākṣus = the enlightener. Mitra, Varuṇa and Agni are typical of the world, or of the seasons, perhaps, over which they preside. ātmā jagataḥ = the soul of the world, from his pervading and animating all things; jagataḥ, of what is moveable; tathuṣaḥ, of that which is fixed. The sun is the cause of all effects, whether moveableor immoveable: sa hi sarvasya sthāvarajaṅgamātmakasya kāryavargasya kāraṇam

Jamison Brereton

The brilliant face of the gods has arisen, the eye of Mitra, Varuṇa, and Agni;
he has filled heaven, earth, and the space between: the Sun is the
life-breath of both the moving and the still.

Griffith

THE brilliant presence of the Gods hath risen, the eye of Mitra, Varuna and Agni.
The soul of all that moveth not or moveth, the Sun hath filled the air and earth and heaven.

Macdonell

The gods’ refulgent countenance has risen, The eye of Mitra, Varuṇa and Agni. He has pervaded air, and earth, and heaven: The soul of all that moves and stands is Sūrya.

Keith

The radiant countenance of the gods hath risen,
The eye of Mitra, Varuna, Agni;
He hath filled the sky and earth and atmosphere;
The sun is the self of all that moveth and standeth.

Geldner

Prangend ist das Antlitz der Götter aufgegangen, das Auge von Mitra, Varuna, Agni. Er hat Himmel und Erde und die Luft erfüllt; Surya ist die Seele von allem was geht und steht.

Grassmann

Es stieg empor der Götter lichtes Antlitz, das Auge Mitra’s, Varuna’s und Agni’s; Es füllte Himmel, Erde, Luft die Sonne, der Lebenshauch des stehenden und gehnden.

Elizarenkova

Взошел яркий лик богов,
Глаз Митры, Варуны, Агни.
Он заполнил собой небо и землю, воздушное пространство.
Сурья – дыхание жизни движущегося и неподвижного (мира).

अधिमन्त्रम् (VC)
  • सूर्यः
  • कुत्स आङ्गिरसः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब ६ छः ऋचावाले एकसौ पन्द्रहवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में ईश्वर के गुणों का उपदेश किया है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अनीकम्) नेत्र से नहीं देखने में आता तथा (देवानाम्) विद्वान् और अच्छे-अच्छे पदार्थों वा (मित्रस्य) मित्र के समान वर्त्तमान सूर्य वा (वरुणस्य) आनन्द देनेवाले जल, चन्द्रलोक और अपनी व्याप्ति आदि पदार्थों वा (अग्नेः) बिजुली आदि अग्नि वा और सब पदार्थों का (चित्रम्) अद्भुत (चक्षुः) दिखानेवाला है, वह ब्रह्म (उदगात्) उत्कर्षता से प्राप्त है। जो जगदीश्वर (सूर्य्यः) सूर्य्य के समान ज्ञान का प्रकाश करनेवाला विज्ञान से परिपूर्ण (जगतः) जङ्गम (च) और (तस्थुषः) स्थावर अर्थात् चराचर जगत् का (आत्मा) अन्तर्यामी अर्थात् जिसने (अन्तरिक्षम्) आकाश (द्यावापृथिवी) प्रकाश और भूमिलोक को (आ, अप्राः) अच्छे प्रकार परिपूर्ण किया अर्थात् उनमें आप भर रहा है, उसी परमात्मा की तुम लोग उपासना करो ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो देखने योग्य परिमाणवाला पदार्थ है वह परमात्मा होने को योग्य नहीं। न कोई भी उस अव्यक्त सर्वशक्तिमान् जगदीश्वर के विना समस्त जगत् को उत्पन्न कर सकता है और न कोई सर्वव्यापक, सच्चिदानन्दस्वरूप, अनन्त, अन्तर्यामी, चराचर जगत् के आत्मा परमेश्वर के विना संसार के धारण करने, जीवों को पाप और पुण्यों को साक्षीपन और उनके अनुसार जीवों को सुख-दुःख रूप फल देने को योग्य है। न इस परमेश्वर की उपासना के विना धर्म, अर्थ, काम और मोक्ष के पाने को कोई जीव समर्थ होता है, इससे यही परमेश्वर उपासना करने योग्य इष्टदेव सबको मानना चाहिये ॥ १ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यदनीकं देवानां मित्रस्य वरुणस्याग्नेश्चित्रं चक्षुरुदगाद्यो जगदीश्वरः सूर्य इव विज्ञानमयो जगतस्तस्थुषश्चात्मा योऽन्तरिक्षं द्यावापृथिवी चाप्राः परिपूरितवानस्ति तमेव यूयमुपाध्वम् ॥ १ ॥

दयानन्द-सरस्वती (हि) - विषयः

तत्रादावीश्वरगुणा उपदिश्यन्ते ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (चित्रम्) अद्भुतम् (देवानाम्) विदुषां दिव्यानां पदार्थानां वा (उत्) उत्कृष्टतया (अगात्) प्राप्तमस्ति (अनीकम्) चक्षुरादीन्द्रियैरप्राप्तम् (चक्षुः) दर्शकं ब्रह्म (मित्रस्य) सुहृद इव वर्त्तमानस्य सूर्यस्य (वरुणस्य) आह्लादकस्य जलचन्द्रादेः (अग्नेः) विद्युदादेः (आ) समन्तात् (अप्राः) पूरितवान् (द्यावापृथिवी) प्रकाशभूमी (अन्तरिक्षम्) आकाशम् (सूर्यः) सवितेव ज्ञानप्रकाशः (आत्मा) अतति सर्वत्र व्याप्नोति सर्वान्तर्यामी (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य (च) सकलजीवसमुच्चये ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - न खलु दृश्यं परिच्छिन्नं वस्तु परमात्मा भवितुमर्हति, नो कश्चिदप्यव्यक्तेन सर्वशक्तिमता जगदीश्वरेण विना सर्वस्य जगत उत्पादनं कर्त्तुं शक्नोति, नैव कश्चित् सर्वव्यापकसच्चिदानन्दस्वरूपमनन्तमन्तर्यामिणं सर्वात्मानं परमेश्वरमन्तरा जगद्धर्त्तुं जीवानां पापपुण्यानां साक्षित्वं फलदानं च कर्त्तमर्हति, नह्येतस्योपासनया विना धर्मार्थकाममोक्षान् लब्धुं कोऽपि जीवः शक्नोति, तस्मादयमेवोपास्य इष्टदेवः सर्वैर्मन्तव्यः ॥ १ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात सूर्य शब्दाने ईश्वर व सूर्यलोकाच्या अर्थाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती आहे, हे जाणले पाहिजे. ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जो दृश्यमान परिमाणयुक्त पदार्थ असतो तो परमात्मा नसतो. कोणीही त्या अव्यक्त सर्वशक्तिमान जगदीश्वराखेरीज संपूर्ण जगाला उत्पन्न करू शकत नाही. सर्वव्यापक, सच्चिदानंदस्वरूप अनंत, अंतर्यामी, चराचर जगाचा आत्मा अशा परमेश्वराखेरीज संसार धारण करणे, जीवांच्या पापपुण्याच्या साक्षी असणे, त्यानुसार जीवांना सुख दुःखरूपी फळ देणे, हे कोणी करू शकत नाही. परमेश्वराच्या उपासनेशिवाय धर्म, अर्थ, काम, मोक्ष प्राप्त करण्यास जीव समर्थ बनू शकत नाही. त्यासाठी सर्वांनी परमेश्वरच उपासना करण्यायोग्य इष्टदेव आहे, हे मानले पाहिजे. ॥ १ ॥

भट्टभास्कर-टीका

ईदृशो भगवाननेन होमेनास्माकमभिमतं साधयत्विति ॥


भास्करोक्त-विनियोगः

3आग्नीध्रीये जुहोति - अग्ने नयेति त्रिष्टुभा ॥

०१ अग्ने नय ...{Loading}...

अ᳓ग्ने न᳓य सुप᳓था राये᳓ अस्मा᳓न्
वि᳓श्वानि देव वयु᳓नानि+++(=ज्ञानानि)+++ विद्वा᳓न् ।
युयोध्य्+++(=अपनय)+++ अ᳙स्मज्-जुहुराण᳓म्+++(=कुटिलकारि)+++ ए᳓नो
भू᳓यिष्ठान् ते न᳓म-उक्तिव्ँ विधेम

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - अगस्त्यो मैत्रावरुणिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ᳓ग्ने न᳓य सुप᳓था राये᳓ अस्मा᳓न्
वि᳓श्वानि देव वयु᳓नानि विद्वा᳓न्
युयोधि᳓ अस्म᳓ज् जुहुराण᳓म् ए᳓नो
भू᳓यिष्ठां ते न᳓मउक्तिं विधेम

Vedaweb annotation

Strata
Strophic on metrical evidence alone


Pāda-label
genre M
genre M
genre M
genre M


Morph
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

asmā́n ← ahám (pronoun)
{case:ACC, number:PL}

náya ← √nī- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

rāyé ← rayí- ~ rāy- (nominal stem)
{case:DAT, gender:M, number:SG}

supáthā ← supátha- (nominal stem)
{case:ACC, gender:N, number:PL}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

vayúnāni ← vayúna- (nominal stem)
{case:ACC, gender:N, number:PL}

vidvā́n ← √vid- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}

víśvāni ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}

asmát ← ahám (pronoun)
{case:ABL, number:PL}

énaḥ ← énas- (nominal stem)
{case:NOM, gender:N, number:SG}

juhurāṇám ← √hr̥̄- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}

yuyodhí ← √yu- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

bhū́yiṣṭhām ← bhū́yiṣṭha- (nominal stem)
{case:ACC, gender:F, number:SG}

náma:uktim ← náma:ukti- (nominal stem)
{case:ACC, gender:F, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

vidhema ← √vidh- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}

पद-पाठः

अग्ने॑ । नय॑ । सु॒ऽपथा॑ । रा॒ये । अ॒स्मान् । विश्वा॑नि । दे॒व॒ । व॒युना॑नि । वि॒द्वान् ।
यु॒यो॒धि । अ॒स्मत् । जु॒हु॒रा॒णम् । एनः॑ । भूयि॑ष्ठाम् । ते॒ । नमः॑ऽउक्तिम् । वि॒धे॒म॒ ॥

Hellwig Grammar
  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • naya
  • [verb], singular, Present imperative
  • “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”

  • supathāsu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • supathāpathāpathin
  • [noun], instrumental, singular, masculine
  • “way; road; path [word]; journey; method.”

  • rāyerai
  • [noun], dative, singular, masculine
  • “wealth; possession; rai [word]; gold.”

  • asmānmad
  • [noun], accusative, plural
  • “I; mine.”

  • viśvāniviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • vayunānivayuna
  • [noun], accusative, plural, neuter
  • “convention; custom; means.”

  • vidvānvid
  • [verb noun], nominative, singular
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • yuyodhyyuyodhiyu
  • [verb], singular, Present imperative
  • “keep away; separate; ward off.”

  • asmajasmatmad
  • [noun], ablative, plural
  • “I; mine.”

  • juhurāṇamhvṛ
  • [verb noun], accusative, singular

  • enoenaḥenas
  • [noun], accusative, singular, neuter
  • “sin; calamity; blame.”

  • bhūyiṣṭhāṃbhūyiṣṭhāmbhūyiṣṭha
  • [noun], accusative, singular, feminine
  • “prevailing; most(a); chief(a); devoted(p).”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • namauktiṃnamauktimnamaukti
  • [noun], accusative, singular, feminine

  • vidhemavidh
  • [verb], plural, Present optative
  • “worship; offer.”

सायण-भाष्यम्

हे अग्ने अङ्गनादिगुणविशिष्ट देव द्योतमान विश्वानि वयुनानि सर्वाणि प्रज्ञानानि । अनेन एतदनुष्ठितमिदं प्रायणीयमिति यदेतज्ज्ञानमस्ति तद्विद्वानित्यर्थः । यतः विद्वान् अतस्त्वम् अस्मान् सुपथा शोभनेन मार्गेण राये गन्तव्याय स्वर्गादिधनाय । द्वितीयार्थे वा चतुर्थी । प्रापणीयं रयिं प्रति नय । तदर्थं जुहुराणं कुटिलकारि एनः पापं फलप्रतिबन्धरूपम् अस्मत् अस्मत्तः युयोधि पृथक्कुरु । ते तव वयं भूयिष्ठाम् अतिप्रवृद्धां नमउक्तिं नमस्कारोक्तिं स्तुतिं विधेम परिचरेम कुर्मः ॥ ᳓

भट्टभास्कर-टीका

हे अग्ने देव सुपथा शोभनेन मार्गेण शास्त्राविरुद्धेन । ‘परादिश्छन्दसि’ (पा.सू. 6.2.199) इत्युत्तरपदाद्युदात्तत्वं, ‘आद्युदात्तं द्व्यच्छन्दसि’ (पा.सू. 6.2.119) इति तु न भवति अन्तोदात्तत्वात्पथिन्शब्दस्य, क्रत्वादिर्वा द्रष्टव्यः (पा.सू. 6.2.198) । ‘न पूजनात्’ (पा.सू. 5.4.69) इति समासान्तप्रतिषेधः । इर्दृशेन मार्गेणास्मान्नय । किमर्थं ? - राये धनाय हविर्लक्षणाय ; त्वदीयहविस्सम्पादनयोग्या वयं यथा भवामस्तथा कुर्वित्यर्थः । त्वं हि विश्वानि वयुनानि ज्ञानान्यभिप्रायान्विद्वान् । ‘अजियमिशीङ्भ्यश्च’ (उ.सू. 348) इत्यजेरुनन्प्रत्ययः, ‘अजेर्व्यघञपोः’ (पा.सू. 2.4.56) इति वीभावश्च ।
किञ्च - एनः पापं दर्शपूर्णमासातिपत्तिलक्षणम् अस्मत् अस्मत्तः युयोधि अपनय । यौतिः पृथग्भावे लोटि ‘बहुळं छन्दसि’ (पा.सू. 2.4.76) इति शपः श्लुः, ‘वा छन्दसि’ (पा.सू. 3.4.88) इत्यपित्त्वाभावेन अङित्त्वात् ‘अङितश्च’ (पा.सू. 6.4.103) इति धिभावः । कीदृशमेनः ? - जुहुराणं कुटिलस्वभावम् । हुर्च्छा कौटिल्ये इत्यस्मात् ‘हुर्च्छेस्सनो लुक् छलोपश्च’ (उ.सू. 257) इत्यानच्प्रत्ययः । हुर्छितुमिच्छति जुहुराणम् । यद्वा - हृ प्रसह्यकरणे, जुहोत्यादिकः, तस्मात्ताच्छीलिके (पा.सू. 3.2.129) चानशि शपः श्लुः (पा.सू. 2.4.75), ‘बहुळं छन्दसि’ (पा.सू. 7.1.103) इत्युत्वम् । तदर्थं वयं ते तुभ्यं भूयिष्ठां बहुतमां नमउक्तिं नमस्कारोक्तिं विधेम क्रियास्म । विध विधाने, आशिषि लिङ्, ‘लिङ्याशिषि’ (पा.सू. 3.1.86) इत्यङ्, यासुडादिः (पा.सू. 3.4.103)।, ‘छन्दस्युभयथा’ (पा.सू. 3.4.117) इति सार्वधातुकत्वात्सलोपः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । नमस आद्युदात्तत्वम् । ‘पथो वा एषः’ (तै.सं. 2.2.2) इत्यादि ब्राह्मणम् ॥


हे अग्ने शोभनेन मार्गेण अस्मान्नय धनार्थम् । हे देव विश्वानि वयुनानि ज्ञानोपायभूतानि विद्वान् ।
किञ्च - जुहुराणं कुटिलस्वभावं चैनः पापमस्मत्तो युयोधि पृथक्कुरु । वयं च ते भूयिष्ठां नमउक्तिं विधेमेति ॥

मानसतरङ्गिणीकृत्

O Agni, lead us to wealth by an easy path:
you know all the rituals, O god.
Keep us from ritual transgression.
May we offer you the greatest reverence.

Wilson

English translation:

Agni, knowing all kinds of knowledge, lead us by good ways to wealth; remove from from us the sun that would force us astray, that we may offer to you most ample adoratioṇ”

Jamison Brereton

O Agni, lead us to wealth by an easy path, since you know all the (ritual) patterns, o god.
Keep from us transgression, going its crooked way. Might we offer you the greatest expression of reverence.

Jamison Brereton Notes

The dat. rāyé with √nī may go too easily into English as a goal, “lead to wealth”; ‘for wealth’ might be more faithful to the case form. However, I do not subscribe to Witzel Gotō’s interpr. of supáthā as a neut. pl. goal (“zu den Orten, wo gute Wege sind”), which seems awk. and unnec. when an instr. sg. works well and is paralleled elsewhere.

(víśvāni) vayúnāni vidvā́n is a standard phrase, used esp. of Agni (I.72.7, III.5.6, VI.15.10, X.122.2), referring presumably to his deep knowledge of the ritual as the god most enmeshed in ritual.

I take juhurāṇá- to √hvṛ / hru ‘go crookedly, go astray’ (with Geldner and Renou, as well as Grassmann), rather than with √hṛ ‘be angry’ with Insler (JAOS 88, 1968), apparently followed by Witzel Gotō (“den zürnenden Frevel”). The contrast between the easy path in pāda a and the énas- that goes crookedly/astray in c supports this ascription, as does abhihrút- in 6d. Agastya uses the same participle in I.173.11, where its affinity to √hvṛ rather than √hṛ is even clearer.

Griffith

BY goodly paths lead us to riches, Agni, God who knowest every sacred duty.
Remove the sin that makes us stray and wander. most ample adoration will we bring thee.

Oldenberg

Agni! Lead us to wealth on a good path, O god who knowest all rules. Drive away from us sin which leads us astray. We will offer to thee the fullest praise.

Keith

O Agni, lead us by a fair path to wealth,
O god, knowing all the ways;
Keep away/ Drive from us the sin that makes us wander;
We will accord to thee most abundant honour.

Geldner

Agni, führ uns auf gutem Wege zu Reichtum, der du alle rechten Wege kennst. O Gott! Wende von uns die Sünde ab, die auf Abwege führt! Wir wollen dir die größte Huldigungsrede recht machen.

Grassmann

Führ, Agni, uns auf schönem Pfad zum Reichthum der du, o Gott, die Werke alle kennest, Die Sünde, die verblendet, halte fern uns, wir wollen besten Andachtsspruch dir weihen.

Elizarenkova

О Агни, поведи нас прекрасным путем к богатству,
Зная, о бог, все вехи.
Отврати от нас грех, сбивающий с пути!
Мы хотим почтить тебя выражением самого большого поклонения.

अधिमन्त्रम् (VC)
  • अग्निः
  • अगस्त्यः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब एकसौ नवासी सूक्त का आरम्भ है। उसके प्रथम मन्त्र में ईश्वर के गुणों का उपदेश करते हैं ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (देव) मनोहर आनन्द के देनेवाले (अग्ने) स्वप्रकाशस्वरूपेश्वर (विद्वान्) सकल शास्त्रवेत्ता ! आप (अस्मान्) हम मुमुक्षु अर्थात् मोक्ष चाहते हुए जनों को (राये) धनादि प्राप्ति के लिये (सुपथा) धर्मयुक्त सरल मार्ग से (विश्वानि) समस्त (वयुनानि) उत्तम-उत्तम ज्ञानों को (नय) प्राप्त कराइये, (जुहुराणम्) खोटी चाल से उत्पन्न हुए (एनः) पाप को (अस्मत्) हमसे (युयोधि) अलग करिये जिसमें हम (ते) आपकी (भूयिष्ठाम्) अधिकतर (नमउक्तिम्) सत्कार के साथ स्तुति का (विधेम) विधान करें ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यों को धर्म तथा विज्ञान मार्ग की प्राप्ति और अधर्म की निवृत्ति के लिये परमेश्वर की अच्छे प्रकार प्रार्थना करनी चाहिये और सदा सुमार्ग से चलना चाहिये, दुःखरूपी अधर्ममार्ग से अलग रहना चाहिये, जैसे विद्वान् लोग परमेश्वर में उत्तम अनुराग करते वैसे अन्य लोगों को भी करना चाहिये ॥ १ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे देवाऽग्ने विद्वाँस्त्वमस्मान्राये सुपथा विश्वानि वयुनानि नय। जुहुराणमेनोऽस्मद्युयोधि यतो वयं ते भूयिष्ठां नमउक्तिं विधेम ॥ १ ॥

दयानन्द-सरस्वती (हि) - विषयः

अथेश्वरगुणानाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) स्वप्रकाशस्वरूपेश्वर (नय) प्रापय (सुपथा) धर्म्येण सुगमेन सरलेन मार्गेण (राये) ऐश्वर्यानन्दप्राप्तये (अस्मान्) मुमुक्षून् (विश्वानि) सर्वाणि चराचरजगत्कर्माणि च (देव) कमनीयानन्दप्रद (वयुनानि) प्रज्ञानानि (विद्वान्) यो वेत्ति (युयोधि) वियोजय (अस्मत्) (जुहुराणम्) कुटिलगतिजन्यम् (एनः) पापम् (भूयिष्ठाम्) अधिकाम् (ते) तव (नमउक्तिम्) नमसा सत्कारेण सह स्तुतिम् (विधेम) कुर्याम ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यैर्धर्मविज्ञानमार्गप्राप्तये अधर्मनिवृत्तये च परमेश्वरः सम्प्रार्थनीयः सदा सुमार्गेण गन्तव्यं दुष्पथादधर्ममार्गात्पृथक् स्थातव्यं यथा विद्वांसः परमेश्वरे परानुरक्तिं कुर्वन्ति तथेतरैश्च कार्या ॥ १ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात परमेश्वर, विद्वान व शिक्षण देणाऱ्यांच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागील सूक्ताच्या अर्थाबरोबर संगती आहे, हे जाणले पाहिजे. ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - माणसांनी धर्म व विज्ञानाची प्राप्ती व अधर्माच्या निवृत्तीसाठी परमेश्वराची चांगल्या प्रकारे प्रार्थना केली पाहिजे व सदैव सुमार्गाने चालले पाहिजे. दुःखरूपी अधर्म मार्गापासून दूर राहिले पाहिजे. जसे विद्वान लोक परमेश्वरात अनुरक्त असतात, तसे इतर लोकांनीही राहिले पाहिजे. ॥ १ ॥

भट्टभास्कर-टीका

व्याख्याता चेयं ‘उभावाम्’ इत्यत्र ।


भास्करोक्त-विनियोगः

4हिरण्यं हुत्वोद्गृह्णाति - दिवमित्येकपदया गायत्र्या ॥

विश्वास-प्रस्तुतिः

दिव॑ङ् गच्छ॒ सुवᳶ॑ पत

Keith

Go to the sky, fly to heaven.

मूलम्

दिव॑ङ्गच्छ॒ सुवᳶ॑ पत ।

भट्टभास्कर-टीका

हे हिरण्य दिवं गच्छ, दीप्तिं वा प्राप्नुहि । ततस्सुवरादित्यं पत गच्छ ॥


भास्करोक्त-विनियोगः

5दक्षिणा अभ्येति - रूपेणेति प्रथमया चतुर्दशाक्षरया ॥ ‘अभ्यैमि वयसा वयः’ इति द्वितीयः पादः ।

विश्वास-प्रस्तुतिः ...{Loading}...

रू॒पेण॑ [44] वो रू॒पम् ..
अ॒भ्यैमि॒ वय॑सा॒ वयः॑ ।

सर्वाष् टीकाः ...{Loading}...

Keith

With my form [1] I approach your form; with my age your age.

मूलम्

रू॒पेण॑ [44] वो रू॒पम् ..
अ॒भ्यैमि॒ वय॑सा॒ वयः॑ ।

भट्टभास्कर-टीका

हे दक्षिणाः वः युष्माकं रूपं मदीयेन रूपेण अभ्यैमि आभिमुख्येन मर्यादया च एमि प्राप्नोमि ।
किञ्च - मदीयेन वयसा युष्मदीयं वय अभ्यैमीत्येव । गमनं वा वयः । मदीयेन गमनेन यूष्मदीयम् गमनमभ्यैमि, युष्माभिस्तुल्यरूपस्तुल्यगतिश्च भूयासामिति ॥


भास्करोक्त-विनियोगः

6दक्षिणा विभजति - तुथो व इति यजुषा ॥

विश्वास-प्रस्तुतिः

तु॒थो वो॑ वि॒श्ववे॑दा॒
वि भ॑जतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॑ ॥

Keith

May Tutha, all knowing, allot to you in the highest firmament.

मूलम्

तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॑ ॥

भट्टभास्कर-टीका

तुथो नामाग्निः, विश्ववेदाः विश्वस्य विभागादेर्वेदिता । पूर्ववदसुन्, पूर्वपदप्रकृतिस्वरत्वं च । स एव वः युष्मान्विभजतु । वर्षिष्ठे वृद्धतमे नाके सुखैकरूपे स्थाने यथा भवत्यर्थस्तथा वो विभजतु । यद्वा - वर्षिष्ठे नाकात्मन्यत्र स्थाने स एवागत्य वो विभजत्विति ॥

मूलम् (संयुक्तम्)

ए॒तत्ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युत॒न्तन्मि॒त्रस्य॑ प॒था न॑य॒र्तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्तीः


भास्करोक्त-विनियोगः

7सदोऽभ्येति - एतत्ते अग्ने इति मध्येज्योतिषा जगत्या ।

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तत् ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑-च्युतम् ..
तन् मि॒त्रस्य॑ प॒था न॑य
ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्र+++(=भ्राजमद्)+++-द॑क्षिणा ..
य॒ज्ञस्य॑ प॒था सु॑वि॒ता+++(=सु+इता)+++ नय॑न्तीः ॥

सर्वाष् टीकाः ...{Loading}...

Keith

This gift of thine, Agni, cometh, impelled by the Soma.
Lead it by the path of Mitra. Go ye on by the path of holy order, of brilliant gifts,
Leading prosperity by the path of the sacrifice.

मूलम्

ए॒तत्ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युतम् ..
तन्मि॒त्रस्य॑ प॒था न॑य ।
ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा ..
य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्तीः ॥

भट्टभास्कर-टीका

‘तन्मित्रस्य पथा नय’ इति द्वितीयः पादः ॥ धिष्णियैर् अग्निभिर् अग्निमत् सदोग्निशब्देनोच्यते । मत्वर्थीयो लुप्यते । ते इति कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । हे अग्ने सदः एतद्दक्षिणालक्षणं राधः धनं त्वामेति त्वत्समीपं प्राप्नोति ऋत्विग्भ्यो दातुम् ॥ सोमच्युतं सोमेन च्यावितं सोमेन राज्ञा स्वयमानीतम् । ‘तृतीया कर्मणि, इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - सोमयागार्थं च्युतं च्यवनं अङ्गत्वेनानुप्रवेशो यस्य सोमयागद्रव्यमध्याद्वा दक्षिणार्थं च्युतिर्यस्य तत्सोमच्युतम् । तद्राधः मित्रस्यादित्यस्य पथा मार्गेण नय येन मार्गेण पदार्थं मित्रो नयति तेन नय प्राकाशयेत्यर्थः ।

कश्चिदाह - सोमयागेन ह्यस्य प्रच्युतं भूर्धनम् , तदिदानीं दक्षिणार्थं सदस्यान्न नेतव्यम् । तदुच्यते - हे सदः सोमयागार्थं च्युतं च्यावनं अङ्गत्वेनानुप्रवेशो यस्य तत् सोमच्युतं त्वमेव मित्रस्य पथा नयेति । उदात्तनिवृत्तिस्वरेण पथस्तृतीयाया उदात्तत्वम् ।

अधुना दक्षिणा आह - ऋतस्य पथा प्रेत गच्छत । यज्ञस्याङ्गभावं प्रतिपद्यमानास्सदः प्रति गच्छत । चन्द्रदक्षिणा, चन्द्रं हिरण्यं तद्दक्षिणं प्रधानं श्रेष्ठं यासां तादृश्यो गच्छत, हिरण्यसहिता इत्यर्थः ।

किञ्च - यज्ञस्य पथा ‘द्वाभ्यां गार्हपत्ये जुहोति’ इत्यादिप्रसिद्धेन मागेण सुविता सुवितेन स्वितेन सुगमेन । ‘सुपां सुलुक्’ इति तृतीयाया आकारः ,‘सूपमानात्कः’ इत्युत्तरपदान्तोदात्तत्वम्, तन्वादित्वात्सोरुवङादेशः, विकृतित्वादनवग्रहः । ईडृशेन मार्गेण नयन्तीः नयन्त्यः नीयमानाः प्रवर्तमाना वा । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः ॥


भास्करोक्त-विनियोगः

8आत्रेयमभ्यर्थयति - ब्राह्मणमिति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रा॒ह्म॒णम् अ॒द्य रा॑ध्यास॒म्+++(=साधयेयं)+++
ऋषि॑म् आर्षे॒यम् पि॑तृ॒मन्त॑म्
पैतृम॒त्यँ+++(←पितृमत् + ण्यः)+++ सु॒-धातु॑-दक्षिणम् ।

सर्वाष् टीकाः ...{Loading}...

Keith

May I win a Brahman to-day, a seer and sprung from seers, of (famous) father and grandfather, fit for the sacrificial gift.

मूलम्

ब्रा॒ह्म॒णम॒द्य रा॑ध्यास॒मृषि॑मार्षे॒यम्पि॑तृ॒मन्त॑म्पैतृम॒त्यँ सु॒धातु॑दक्षिणम् ।

भट्टभास्कर-टीका

अद्य अस्मिन्नहनि ब्राह्मणं राध्यासं साधयेयं लभेयेत्यर्थः । ऋषिं द्रष्टारं वेदार्थज्ञम् । आर्षेयम् ऋषेर्वेदार्थज्ञस्यापत्यम् । ‘इतश्चानिञः’ इति ढक् ।
पितृमन्तं पित्रा सम्यगनुशिष्टम् । स हि पितृमानुच्यते सदा यस्मै जागर्ति पिता । ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् ।
पैतृमत्यं पितृमतः पितुरपत्यम् । ‘वाङ्मतिपितृमतां छन्दसि ण्यः’ ।
सुधातुदक्षिणं शोभनो धातुस्सुधातुः, धातूनामुत्तमं हिरण्यमुच्यते । तद्दक्षिणा यस्मै स सुधातुदक्षिणः । पूर्वपदप्रकृतिस्वरत्वम् । तत्र च ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥


भास्करोक्त-विनियोगः

9यजमानम् आदित्यम् ईक्षयति - वि सुवरिति ॥

विश्वास-प्रस्तुतिः

वि सुव॒ᳶ पश्य॒ व्य॑न्तरि॑क्षम् +++(पश्य)+++ ।

Keith

Gaze on the heaven, gaze on the atmosphere.

मूलम्

वि सुव॒ᳶ पश्य॒ व्य॑न्तरि॑क्षम् +++(पश्य)+++ ।

भट्टभास्कर-टीका

सुवः स्वर्गमादित्यं वा विपश्य विशेषेण पश्य । अन्तरिक्षं च विपश्येत्येव ॥


भास्करोक्त-विनियोगः

10तं सदस्य् उपवेशयति - यतस्वेति ॥

विश्वास-प्रस्तुतिः

यत॑स्व सद॒स्यैः॑ ।

Keith

Join those in the seat.

मूलम्

यत॑स्व सद॒स्यैः॑ ।

भट्टभास्कर-टीका

यतस्व व्याप्रियस्व सदस्यैस् सह, इदमुपस्थितं कर्म कुर्वित्यर्थः । सदसि स्थिता ऋत्विगादयस्सर्वेपि सदस्याः ॥


भास्करोक्त-विनियोगः

11यजमानो दक्षिणास् समनुदिशति।

मूलम् (संयुक्तम्)

अस्मद्दा॑त्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीᳶ प्रदा॒तार॒मा वि॑श॒तान॑वहाया॒स्मान्दे॑व॒याने॑न प॒थेत॑ सु॒कृताल्ँ॑ लो॒के सी॑दत॒ तन्न॑स्सँस्कृ॒तम् ॥ [45]

विश्वास-प्रस्तुतिः

अ॒स्मद्-दा॑त्रा! देव॒त्रा ग॑च्छत
मधु॑मतीᳶ प्रदा॒तार॒म् आ वि॑शत

Keith

Given by us, go to the gods,
full of sweetness; enter the giver;

मूलम्

अ॒स्मद्दा॑त्रा राा देव॒त्रा ग॑च्छत ।
मधु॑मतीᳶ प्रदा॒तार॒मा वि॑शत।

भट्टभास्कर-टीका

अस्मद्दात्रा इति ॥ वयं दातारो यासां तादृश्यो यूयम् । छान्दसोच्समासान्तः । यद्वा - ‘ऋतश्छन्दसि’ इति कपि प्रतिषिद्धे छान्दसोकारोपजनः । देवत्रा देवान् गच्छत । ‘देवमनुष्य’ इति द्वितीयान्तात्राप्रत्ययः ।

किञ्च - मधुमतीः मधुमत्यः मधुरगुणाः स्पृहणीयाः । यद्वा - मधुर्वसन्तः, मधुमत्यः बहुवसन्ता बहुवयस्का इत्यर्थः । पूर्वसवर्णदीर्घत्वम् । इर्दृश्यो भूत्वा प्रदातारं मां यजमानम् आविशत फलरूपेण । ‘वयमिह’ इत्यादि ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

अन॑वहाया॒स्मान् दे॑व॒याने॑न प॒थेत॑
सु॒कृताल्ँ॑ लो॒के सी॑दत
+++(स्थानं)+++ तन् न॑स् सँस्कृ॒तम् ॥ [45]

Keith

without leaving us fare by the path leading to the gods;
sit in the world of the righteous.
Be this complete for us.

मूलम्

अन॑वहाया॒स्मान्दे॑व॒याने॑न प॒थेत॑ ।
सु॒कृताल्ँ॑ लो॒के सी॑दत ।
तन्न॑स्सँस्कृ॒तम् ॥ [45]

भट्टभास्कर-टीका

किञ्च - अनवहाय । क्त्वो ल्यप् । अपरित्यज्यास्मानस्माभिस्सहैव वर्तमानाः अस्मच्छरीरपातोत्तरकालमस्माभिस्सहैव देवयानेन पथेत । देवा येन प्राप्यन्ते तादृशेन मार्गेणेत गच्छत । गत्वा च सुकृतां लोके सीदत अस्माभिस्सह निषीदत ।

तत् स्थानं नः अस्माकं संस्कृतं सम्यगुपभोगयोग्यतया कृतं निष्पन्नं विश्वकर्मणा ईश्वरेण । ‘सम्पर्युपेभ्यः’ इति सुट्, ‘सम्पुंकानाम्’ इति सत्वम्, पूर्ववदनवग्रहः । यद्वा - त्तत्तत्र नः अस्माकं संस्कृतं समवायः । ‘समवाये च’ इति सुट् ॥

इति चतुर्थे सप्तत्रिंशोनुवाकः ॥