भास्करोक्त-विनियोगः
1तस्मिन्नेव माध्यंदिनसवने गृह्णाति - इन्द्रमित्यनुष्टुभा ॥ ‘सवने सवनेभि गृह्णाति’ इत्यादि ब्राह्मणम् ।
०२ इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ...{Loading}...
इ᳓न्द्रम् इ᳓द् +ह᳓री वहतो᳓
ऽप्रतिधृष्ट-शवसम् ।
ऋ᳓षीणां च स्तुती᳓र् उ᳓प
यज्ञं᳓ च मा᳓नुषाणाम् ॥
002 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - अनुष्टुप्
Thomson & Solcum
इ᳓न्द्रम् इ᳓द् ध᳓री वहतो
अ᳓प्रतिधृष्टशवसम्
ऋ᳓षीणां च स्तुती᳓र् उ᳓प
यज्ञं᳓ च मा᳓नुषाणा᳐म्
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
ít ← ít (invariable)
vahataḥ ← √vah- (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:ACT}
ápratidhr̥ṣṭaśavasam ← ápratidhr̥ṣṭaśavas- (nominal stem)
{case:ACC, gender:M, number:SG}
ca ← ca (invariable)
ŕ̥ṣīṇām ← ŕ̥ṣi- (nominal stem)
{case:GEN, gender:M, number:PL}
stutī́ḥ ← stutí- (nominal stem)
{case:ACC, gender:F, number:PL}
úpa ← úpa (invariable)
ca ← ca (invariable)
mā́nuṣāṇām ← mā́nuṣa- (nominal stem)
{case:GEN, gender:M, number:PL}
yajñám ← yajñá- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
इन्द्र॑म् । इत् । हरी॑ । व॒ह॒तः॒ । अप्र॑तिधृष्टऽशवसम् ।
ऋषी॑णाम् । च॒ । स्तु॒तीः । उप॑ । य॒ज्ञम् । च॒ । मानु॑षाणाम् ॥
Hellwig Grammar
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- iddharī ← id
- [adverb]
- “indeed; assuredly; entirely.”
- iddharī ← harī ← hari
- [noun], nominative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- vahato ← vahataḥ ← vah
- [verb], dual, Present indikative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- ‘pratidhṛṣṭaśavasam ← apratidhṛṣṭa
- [noun]
- ‘pratidhṛṣṭaśavasam ← śavasam ← śavas
- [noun], accusative, singular, masculine
- “strength; power; superiority.”
- ṛṣīṇāṃ ← ṛṣīṇām ← ṛṣi
- [noun], genitive, plural, masculine
- “Ṛṣi; spiritual teacher; ascetic; Mantra.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- stutīr ← stutīḥ ← stuti
- [noun], accusative, plural, feminine
- “praise; encomium; praise.”
- upa
- [adverb]
- “towards; on; next.”
- yajñaṃ ← yajñam ← yajña
- [noun], accusative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- mānuṣāṇām ← mānuṣa
- [noun], genitive, plural, masculine
- “man; man.”
सायण-भाष्यम्
अप्रतिधृष्टशवसं केनाप्य् अप्रतिधर्षितबलम् । अहिंसितबलमित्यर्थः। इन्द्रमित् इन्द्रमेव ऋषीणां वसिष्ठादीनां मानुषाणाम् अन्येषां मनुष्याणां च स्तुतीः यज्ञं च हरी अश्वौ उप वहतः समीपं प्रापयतः । यत्र यत्र स्तुवन्ति यत्र यत्र यजन्ते तत्र सर्वत्रेन्द्रमश्वौ प्रापयतः इत्यर्थः ॥ मानुषाणाम्। ‘मनोर्जातौ ’ इति मनुशब्दात् अञ् पुगागमश्च ॥
भट्टभास्कर-टीका
इन्द्रमित् इन्द्रमेव अप्रतिधृष्टशवसं केनाप्यप्रधर्षितबलम् । हरी अश्वौ यज्ञमुपवहतः यज्ञस्य समीपं प्रापयतः । ऋषीणां मनुष्याणां च स्तुतीः स्तोत्राणि उपवहतः यत्र यत्र ते स्तुवन्ति तत्र सर्वत्र प्रापयतः । यद्वा - इन्द्रं हरी अश्वौ यज्ञं प्रापयतः ऋषीणां च मनुष्याणां च स्तुतय इन्द्रमेव यज्ञसमीपं प्रापयन्ति, यथासौ यज्ञसमीपमागच्छति तथा ते अमुं स्तुवन्तीत्यर्थः । व्यत्ययेन प्रथमास्थाने द्वितीया । ‘मनोर्जातौ’ इति मनुशब्दादञ् षुगागमश्च ॥
Wilson
English translation:
“May his horses bear Indra, who is of irresistible prowess, to the praises and sacrifices of sages and of men.”
Jamison Brereton
The two fallow bays convey Indra of irresistible strength
up to the praises of the seers and to the sacrifice of the sons of Manu.
Jamison Brereton Notes
Note the chiasmic structure of cd: [ṛ́ṣīṇāṃ (GEN.) ca stutī́ḥ (ACC.)] úpa [yajñáṃ (ACC.) ca mā́nuṣānām (GEN.)]. This could have been sketched in tr. by “up to the seers’ praises and the sacrifice of the sons of Manu.”
Griffith
His pair of Tawny Coursers bring Indra of unresisted might
Hither to Rsis’ songs of praise and sacrifice performed by men.
Keith
Indra his two steeds bear,
Him of unequalled strength,
To the praises of the Rsis and the sacrifice of men.
Geldner
Den Indra, gegen dessen Stärke nicht anzukommen ist, fahren die beiden Falben her zu den Lobliedern der Rishi´s und zum Opfer der Menschenkinder.
Grassmann
Den Indra fährt das Füchsepaar, ihn, dessen Kraft unhemmbar ist, Hin zu der Sänger Lobgesang und zu der Menschen Opferwerk.
Elizarenkova
Это Индру везут два буланых коня,
(Его,) против чьей силы не устоять,
К восхвалениям риши
И к жертвоприношению людей.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसका सत्कार किस प्रकार करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जिस (अप्रतिधृष्टशवसम्) अहिंसित अत्यन्त बलयुक्त (ऋषीणाम्) वेदों के अर्थ जाननेहारों की (स्तुतीः) प्रशंसा को प्राप्त (च) महागुणसम्पन्न (मानुषाणाम्) मनुष्यों (च) और प्राणियों के विद्यादान संरक्षण नाम (यज्ञम्) यज्ञ को पालन करनेहारे (इन्द्रम्) प्रजा, सेना और सभा आदि ऐश्वर्य को प्राप्त करानेवाले को (हरी) दुःखहरण स्वभाव, श्री, बल, वीर्य, नाम, गुण, रूप, अश्व (उप वहतः) प्राप्त होते हैं, उसको (इत्) ही सदा प्राप्त हूजिये ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो प्रशंसा सत्कार अधिकार को प्राप्त है, उनके विना प्राणियों को सुख नहीं हो सकता तथा सत्क्रिया के विना चक्रवर्त्तिराज्य आदि की प्राप्ति और रक्षण नहीं हो सकते, इस हेतु से सब मनुष्यों को यह अनुष्ठान करना उचित है ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयं यमप्रतिधृष्टशवसमृषीणां स्तुतीः प्राप्तं महाशुभगुणसम्पन्नं च मानुषाणामन्येषां प्राणिनां च विद्यादानसंरक्षणाख्यं यज्ञं पालयन्तमिन्द्रं हरी उपवहतस्तमित्सदा स्वीकुरुत ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तं कथं सत्कुर्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) प्रजासेनापतिम् (इत्) एव (हरी) दुःखहरणशीलौ (वहतः) प्राप्नुतः (अप्रतिधृष्टशवसम्) न प्रतिधृष्यते शवो बलं यस्य तम् (ऋषीणाम्) मन्त्रार्थविदाम् (च) समुच्चये (स्तुतीः) प्रशंसाः (उप) सामीप्ये (यज्ञम्) सर्वैः सङ्गमनीयम् (च) समुच्चये (मानुषाणाम्) मानवानाम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नहि प्रशंसितपुरुषैः सत्कृतैरधिष्ठातृभिर्विना प्राणिनां सुखं भवितुं शक्यम्। न खलु सत्क्रियया विना चक्रवर्त्तिराज्यादिप्राप्तिरक्षणे च भवितुं शक्येते तस्मात् सर्वैरेतत्सर्वदाऽनुष्ठेयम् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ज्यांना प्रशंसा, सत्कार, अधिकार प्राप्त झालेले आहेत त्यांच्याशिवाय प्राण्यांना सुख मिळू शकत नाही व सत्क्रियेशिवाय चक्रवर्ती राज्य इत्यादीची प्राप्ती व रक्षण होऊ शकत नाही. या कारणामुळे सर्व माणसांनी हे अनुष्ठान केले पाहिजे. ॥ २ ॥
उपयाम-गृहीतः ...{Loading}...
मूलम् (संयुक्तम्)
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥
भास्करोक्त-विनियोगः
(ग्रहणम्)
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
इन्द्रा॑य त्वा षो॒ड॒शिने॑ +++(ग्रहणमन्त्रः)+++ ।
Keith
to Indra of the Sodaśin thee!
मूलम्
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षो॒ड॒शिने॑ +++(ग्रहणमन्त्रः)+++ ।
भट्टभास्कर-टीका
2-3ग्रहणसादने व्याख्याते ।
षोडशिनः षोडशेन स्तोत्रेण शस्त्रेण च तद्-वान् इन्द्रष् षोदशी ।
‘प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्सरिरिचानोमन्यत स यज्ञानां षोडशधा’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
(सादनम्)
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [38] +++(सादनमन्त्रः)+++
Keith
This is thy birthplace; to Indra of the Sodaśin thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [38] +++(सादनमन्त्रः)+++
भट्टभास्कर-टीका
2-3ग्रहणसादने गते ॥