१५ ऐन्द्राग्नग्रहः

गायत्री । सोमऋषिः


भास्करोक्त-विनियोगः

1ऋतुपात्रेणैन्द्राग्नं गृह्णाति ॥ ‘यदैन्द्राग्नमृतुपात्रेण गृह्णाति’ इति ब्राह्मणम्, ‘ओजोभृतौ वा एतौ देवानाम्’ इत्यादि च ।

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राग्नी आ᳓ गतं+++(=गच्छतं)+++ सुतं᳓
गीर्भि᳓र् न᳓भो+++(=नभसः)+++ व᳓रेण्यम् ।
अस्य᳓ पातं धिया᳓ +ईषिता᳓+++(=प्रेरितौ)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्राग्नी
  • ऋषिः - गाथिनो विश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

इ᳓न्द्राग्नी आ᳓ गतं सुतं᳓
गीर्भि᳓र् न᳓भो व᳓रेणियम्
अस्य᳓ पातं धिये᳓षिता᳓

Vedaweb annotation

Strata
Strophic on metrical evidence alone


Pāda-label
genre M
genre M
genre M


Morph
ā́ ← ā́ (invariable)

gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}

índrāgnī ← indrāgní- (nominal stem)
{case:VOC, gender:M, number:DU}

sutám ← √su- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}

gīrbhíḥ ← gír- ~ gīr- (nominal stem)
{case:INS, gender:F, number:PL}

nábhaḥ ← nábhas- (nominal stem)
{case:NOM, gender:N, number:SG}

váreṇyam ← váreṇya- (nominal stem)
{case:NOM, gender:N, number:SG}

asyá ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

dhiyā́ ← dhī́- (nominal stem)
{case:INS, gender:F, number:SG}

iṣitā́ ← √iṣ- 1 (root)
{case:NOM, gender:M, number:DU, non-finite:PPP}

pātam ← √pā- 2 (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}

पद-पाठः

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् ।
अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥

Hellwig Grammar
  • indrāgnīindra
  • [noun], masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • indrāgnīagnīagni
  • [noun], vocative, dual, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • gataṃgatamgam
  • [verb], dual, Aorist imperative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

  • sutaṃsutamsuta
  • [noun], accusative, singular, masculine
  • “Soma.”

  • gīrbhirgīrbhiḥgir
  • [noun], instrumental, plural, feminine
  • “hymn; praise; voice; words; invocation; command; statement; cry; language.”

  • nabhonabhaḥnabhas
  • [noun], accusative, singular, neuter
  • “sky; cloud; ākāśa; air; abhra.”

  • vareṇyamvareṇya
  • [noun], accusative, singular, neuter
  • “excellent; desirable.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • pātaṃpātam
  • [verb], dual, Aorist imperative
  • “drink; gulp; soak; drink; suck; inhale.”

  • dhiyeṣitādhiyādhī
  • [noun], instrumental, singular, feminine
  • “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”

  • dhiyeṣitāiṣitāiṣ
  • [verb noun], nominative, dual
  • “send.”

सायण-भाष्यम्

इन्द्रश्चाग्निश्च इन्द्राग्नी हे देवौ सुतम् अभिषवादिसंस्कारैः संस्कृतमत एव वरेण्यं वरणीयं संभजनीयम् इमं सोमं प्रति गीर्भिः अस्मदीयाभिः स्तुतिरूपाभिर्वाग्भिराहूतौ सन्तौ नभः नभसः स्वर्गस्थानात् गतम् आगच्छतम् । आगत्य च धिया अस्माभिः क्रियमाणे कर्मणि इषिता प्रेरितौ युवाम् अस्य पातम् इमं सोमं पिबतम् । यद्वा धिया अस्मदीयया बुद्ध्या इषितौ प्राप्तौ अस्मद्भक्त्या प्रेरितौ युवामिमं सोमं पिबतम् ॥ इन्द्राग्नी । इन्द्रश्चाग्निश्च ‘ द्वन्द्वे घि’ ( पा. सू. २.२.३२ ) इत्यग्निशब्दस्य पूर्वनिपाते प्राप्ते अजाद्यदन्तम् ( पा, सू. २. २. ३३ ) इतीन्द्रशब्दस्य पूर्वनिपातः । पादादित्वान्निघातप्रतिषेधः । षाष्ठिकस्वरः । गतम् । ‘गम्लृ सृप्लृ गतौ’। ‘ बहुलं छन्दसि ’ इति शपो लुकि सति ‘ अनुदात्तोपदेश’ इत्यादिना मकारलोपः । निघातः । वरेण्यम् । वृङ संभक्तौ । ‘ वृङ एण्यः । वृषादित्वाद्युदात्तः । पातम् ।’ पा पाने । ‘ सर्वेविधयश्छन्दसि विकल्प्यन्ते’ इति न पिबादेशः । इषिता । इष गतौ ’ इत्यस्माद्धातोर्निष्ठायां ‘तीषसह ’ इतीडागमः। ‘ आगमा अनुदात्ताः’ इतीटोऽनुदात्तत्वात् क्तस्वरः शिष्यते ॥

भट्टभास्कर-टीका

इन्द्राग्नी आगतमिति त्रिपदा गायत्री । हे इन्द्राग्नी आगतं आगच्छतम् । ‘बहुलं छन्दसि’ इति शपो लुक् । सुतं अभिषुतं सोमं प्रति गीर्भिः स्तुतिभिः वरेण्यं वरणीयं प्रार्थनीयं स्तुत्यं सोमं नभः नहनं बन्धकं रसवत्तया मनसाम् । ‘नहेर्दिवि भश्च’ इत्यसुन् दिवोन्यत्रापि बहुलवचनात् ।

यद्वा - गीर्भिर् नहनीयं बन्धनीयं स्तुत्यमिति यावत् ।
यद्वा - नभ इव नभः आदित्यः स इव गीर्भिर्वरणीयः । ‘वृञ एण्यः’, वृषादिर्द्र्ष्टव्यः ।

आगत्य चास्य सोमस्य पातं पिबतम् कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । पूर्ववच्छपो लुक् ।

धिया बुद्ध्यास्मदीयया इषिता इषितौ अद्वेषितौ प्रार्थितौ युवां पिबतम् । ‘सावेकाचः’ इति धियो विभक्तिरुदात्ता । ‘तीषसहलुभ’ इतीडागमः । यद्वा - इषगतौ, धिया इषितौ प्राप्तौ ॥

Wilson

English translation:

Indra and Agni, come to this acceptable libation, (brought) by our praises from heaven, and induced by (our) devotion to drink of it.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 7.31; gīrbhir nabho vareṇyam: sambhajanīyam somam prati asmadīyābhiḥ stutirūpābhir, vāgbhir, ahūtau: nabho, nabhasaḥ svargasthānād āgatam = called by our praises, come you two from the plural ce of svarga to this enjoyable Soma; another interpretation for nabha = āditya; come to the Soma which is like the desirable sun; or, those dwelling in heaven, nabhahsthaḥ the gods: come to the Soma that is sought for by the gods

Jamison Brereton

Indra and Agni! Come to the pressed soma, to the cloud worthy to be chosen, through our songs.
Urged on by our insight, drink of this.

Griffith

MOVED, Indra-Agni, by our hymn, come to the juice, the precious dew:
Dr.ink ye thereof, impelled by song.

Oldenberg

Indra-Agni, in consequence of our prayers come hither to the pressed (Soma), to the precious cloud 1. Drink of it incited by our thoughts (i. e. by our prayers).

Keith

O Indra and Agni, come
For our prayers to the pressed drink, the delightful fumes
Drink ye of it, impelled by our prayer.

Geldner

Indra und Agni! Kommet auf meine Lobreden zu dem ausgepreßten, zu dem vorzüglichen Gewölk. Trinket davon, durch die Dichtkunst angeregt!

Grassmann

Indrāgni kommt zu diesem Saft, durch Lieder zu dem schönen Duft, O trinkt ihn, durch Gebet gelockt.

Elizarenkova

О Индра-Агни, придите к выжатому (соме),
(Привлеченные моими) песнями, к превосходной туче (сомы)!
Пейте его, возбужденные поэтическим искусством!

अधिमन्त्रम् (VC)
  • इन्द्राग्नी
  • गाथिनो विश्वामित्रः
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अब नव ऋचावाले बारहवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में अध्यापक और उपदेशक का विषय कहते हैं।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे विद्या पढ़ाने और उपदेश देनेवाले पुरुषो ! आप दोनों (इन्द्राग्नी) वायु और बिजुली के सदृश (अस्य) इस संसार में वर्त्तमान होकर (इषिता) बोध देते हुए (गीर्भिः) उत्तम शिक्षाओं से पूरित वाणियों के सहित (धिया) श्रेष्ठ बुद्धि से (नभः) अन्तरिक्ष नामक अवकाश की ओर (वरेण्यम्) स्वीकार करने योग्य (सुतम्) विद्या से उपार्जित धन से युक्त पुत्र वा शिष्य की (पातम्) रक्षा कीजिये और (आ, गतम्) विद्या के प्रचार के लिये आइये ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे अध्यापक और उपदेशक पुरुषों ! जैसे वायु और सूर्य्य सम्पूर्ण जगत् के रक्षाकारक हैं, वैसे ही विद्या और उत्तम शिक्षा से सम्पूर्ण जगत् के रक्षक हूजिये ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अध्यापकोपदेशकौ ! युवामिन्द्राग्नी इवास्य मध्ये वर्त्तमानाविषिता गीर्भिर्धिया नभो वरेण्यं सुतं पातम्। विद्याप्रचारायाऽऽगतम् ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथाध्यापकोपदेशकविषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्राग्नी) वायुविद्युतौ (आ) (गतम्) आगच्छतम् (सुतम्) विद्याजन्यमैश्वर्य्यवन्तं पुत्रं विद्यार्थिनं वा (गीर्भिः) सुशिक्षिताभिर्वाग्भिः सह (नभः) अन्तरिक्षमवकाशम्। नभ इति साधारणना०। निघं० १। ४। (वरेण्यम्) वरितुं स्वीकर्त्तुमर्हम् (अस्य) संसारस्य मध्ये (पातम्) रक्षतम् (धिया) प्रज्ञया (इषिता) प्रज्ञापकौ सन्तौ ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे अध्यापकोपदेशकौ यथा वायुसूर्यौ सर्वस्य जगतो रक्षकौ स्तस्तथैव विद्यासुशिक्षाभ्यां सर्वस्य रक्षकौ भवतम् ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात इन्द्र, अग्नी, अध्यापक, उपदेशक व सेना आणि सेनेचे स्वामी यांच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती आहे हे जाणले पाहिजे.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे अध्यापक व उपदेशक पुरुषांनो! जसे वायू व सूर्य संपूर्ण जगाचे रक्षक आहेत, तसेच विद्या व उत्तम शिक्षणाने संपूर्ण जगाचे रक्षक व्हा! ॥ १ ॥


भास्करोक्त-विनियोगः

इमामनुद्रुत्योपयामगृहीतोसीन्द्राग्निभ्यां त्वेति गृह्णाति ॥

उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।

विश्वास-प्रस्तुतिः

इ॒न्द्रा॒ग्निभ्या॑न्त्वा ।

Keith

to Indra and Agni thee!

मूलम्

इ॒न्द्रा॒ग्निभ्या॑न्त्वा ।


भास्करोक्त-विनियोगः

2एष ते योनिरिन्द्राग्निभ्यां त्वेति सादयति ॥

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनि॑र्, इन्द्रा॒ग्निभ्या॑न्त्वा ॥ [16]

Keith

This is thy birthplace; to Indra and Agni thee!

मूलम्

ए॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्या॑न्त्वा ॥ [16]

इति चतुर्थे पञ्चदशोनुवाकः ॥