१३ हविर्धान-मण्टप-निर्माणान्तम्
उत्तरवेदिसमीपवर्ति-हविर्धान-प्रवर्तनम्, हविर्धान-मण्टपनिर्माणम्।
३ विराट्गायत्री
१ जगती
६ द्विपदा त्रिष्टुप्
४ गायत्री
५, ८-९ त्रिष्टुप्
एकपदा विराट्
सोमऋषिः
भास्करोक्त-विनियोगः
शाला-मुखीये ऽग्नौ शामित्रं जुहोति - युञ्जत इति जगत्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
युञ्ज᳓ते म᳓न उत᳓ युञ्जते धि᳓यो
वि᳓प्रा वि᳓प्रस्य +++(यजमानस्य)+++ बृहतो᳓ विपश्चि᳓तः ।
+++(सवितृ-प्रामुख्यम् अभिलक्ष्य)+++ वि᳓ हो᳓त्रा+++(=स्तुतीर्)+++ दधे वयुना+++(=ज्ञान)+++-वि᳓द् ए᳓क
इ᳓न् मही᳓ देव᳓स्य सवितुᳶ᳓ प᳓रिष्टुतिः ॥
001 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - श्यावाश्व आत्रेयः
- छन्दः - जगती
Thomson & Solcum
युञ्ज᳓ते म᳓न उत᳓ युञ्जते धि᳓यो
वि᳓प्रा वि᳓प्रस्य बृहतो᳓ विपश्चि᳓तः
वि᳓ हो᳓त्रा दधे वयुनावि᳓द् ए᳓क इ᳓न्
मही᳓ देव᳓स्य सवितुः᳓ प᳓रिष्टुतिः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
dhíyaḥ ← dhī́- (nominal stem)
{case:ACC, gender:F, number:PL}
mánaḥ ← mánas- (nominal stem)
{case:NOM, gender:N, number:SG}
utá ← utá (invariable)
yuñjate ← √yuj- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
yuñjáte ← √yuj- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
br̥hatáḥ ← br̥hánt- (nominal stem)
{case:GEN, number:SG}
vipaścítaḥ ← vipaścít- (nominal stem)
{case:GEN, number:SG}
víprāḥ ← vípra- (nominal stem)
{case:NOM, gender:M, number:PL}
víprasya ← vípra- (nominal stem)
{case:GEN, gender:M, number:SG}
dadhe ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
ékaḥ ← éka- (nominal stem)
{case:NOM, gender:M, number:SG}
hótrāḥ ← hótrā- 2 (nominal stem)
{case:ACC, gender:F, number:PL}
ít ← ít (invariable)
vayunāvít ← vayunāvíd- (nominal stem)
{case:NOM, gender:M, number:SG}
ví ← ví (invariable)
devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}
mahī́ ← máh- (nominal stem)
{case:NOM, gender:F, number:SG}
páriṣṭutiḥ ← páriṣṭuti- (nominal stem)
{case:NOM, gender:F, number:SG}
savitúḥ ← savitár- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्ज॒ते॒ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ ।
वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥
पद-पाठः
यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्ज॒ते॒ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒प॒श्चितः॑ ॥ वीति॑ । होत्राः॑ । द॒धे॒ । व॒यु॒ना॒विदिति॑ वयुन-वित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ष्टुति॒रिति॒ परि॑-स्तु॒तिः॒ ॥
Hellwig Grammar
- yuñjate ← yuj
- [verb], plural, Present indikative
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- mana ← manaḥ ← manas
- [noun], accusative, singular, neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- yuñjate ← yuj
- [verb], plural, Present indikative
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- dhiyo ← dhiyaḥ ← dhī
- [noun], accusative, plural, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- viprā ← viprāḥ ← vipra
- [noun], nominative, plural, masculine
- “eloquent; stimulated; divine.”
- viprasya ← vipra
- [noun], genitive, singular, masculine
- “eloquent; stimulated; divine.”
- bṛhato ← bṛhataḥ ← bṛhat
- [noun], genitive, singular, masculine
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- vipaścitaḥ ← vipaścit
- [noun], nominative, plural, masculine
- “wise; expert.”
- vi
- [adverb]
- “apart; away; away.”
- hotrā ← hotra
- [noun], accusative, plural, neuter
- “yajña; sacrifice.”
- dadhe ← dhā
- [verb], singular, Perfect indicative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- vayunāvid ← vayunā
- [noun], feminine
- vayunāvid ← vid
- [noun], nominative, singular, masculine
- “conversant(p); aware(p); enlightened; understanding.”
- eka ← ekaḥ ← eka
- [noun], nominative, singular, masculine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- in ← id
- [adverb]
- “indeed; assuredly; entirely.”
- mahī ← mah
- [noun], nominative, singular, feminine
- “great; great; distinguished; much(a); adult; long; high.”
- devasya ← deva
- [noun], genitive, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- savituḥ ← savitṛ
- [noun], genitive, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- pariṣṭutiḥ ← pariṣṭuti
- [noun], nominative, singular, feminine
सायण-भाष्यम्
विप्राः मेधाविन ऋत्विग्यजमानाः मनः स्वीयं सर्वेषु कर्मसु युञ्जते योजयन्ति । सवित्रनुग्रहाय संकल्पं कुर्वन्तीत्यर्थः । उत अपि च धियः कर्माण्यपि युञ्जते प्राप्नुवन्ति । कस्यानुज्ञयेत्युच्यते । विप्रस्य मेधाविनः बृहतः महतः विपश्चितः स्तुत्यस्य ज्ञानवतो वा सवितुः अनुज्ञयेति ।’ सविता वै प्रसवानामीशे’ (ऐ. ब्रा. ७. १६ ) इति हि श्रुतिः । स एव सविता होत्राः सप्तहोत्रकाणामुचिताः क्रियाः वयुनावित् । वयुनमिति प्रज्ञानाम । तत्तदनुष्ठानविषयप्रज्ञावेत्ता एक इत् एक एव वि दधे करोति । पृथक्पृथगवधारयति । किंच तस्य सवितुः देवस्य परिष्टुतिः स्तुतिः मही महती अतिप्रभूता । स्तुत्यगोचरेत्यर्थः ॥
भट्टभास्कर-टीका
युञ्जते मनः विषयेभ्यः प्रत्याहृत्येष्टे विषये स्थापयन्ति ।
उत अपि च, धियश् च युञ्जते यागादिलक्षणानि कर्माणि कुर्वते ।
यद्वा - धियः प्रज्ञाः धर्मार्थकाममोक्ष-विषयाः युञ्जते भावयन्ति ।
यद्वा - धिय इतीन्द्रियाण्य् उच्यन्ते, तानि युञ्जते इष्टे विषये प्रवर्तयन्ति, अनिष्टेभ्यश् च निवर्तयन्ति ।
विप्राः मेधाविनः । विप्रस्य मेधाविनः बृहतः यजमानस्य सम्बन्धिनो विपश्चितः पण्डिता ऋत्विजः । ‘बृहन्-महतोर् उपसङ्ख्यानम्’ इति विभक्तेर् उदात्तत्वम् । एवम् एतत् कुर्वाणा बृहतो विपश्चितो भवन्ति ।
एक इत् एक एव वयुनावित् वयुनानां ज्ञानोपायानां वेदिता । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । वयुनाविद् एक एव होत्राः स्तुतिलक्षणा वाचो विदधे विदधाति - विविधम् उत्पादयति । छान्दसो लिट् ।
यद् वा - होत्राः ऋत्विग्विशेषान् होमस्य कर्तॄन् मैत्रावरुणदीन् विदधाति विभज्य स्थापयति । युञ्जते मनश् च, धियश् च युञ्जानाः ।
एतत् तु कर्तुं न सर्वे शक्नुवन्ति - एक एव वयुनाविद् एवं-विधं कर्तुं शक्नोतीति कारणमाह - मही महती महनीया खलु देवस्य सवितुः परिष्टुतिः परितस् सर्वतः रूपकर्म-बान्धवाध्य्-अवसायेन कर्तुं न शक्यते; तस्माद् एक एव वयुनावित् होत्रा विधातुं शक्नोति । तस्मान् महान् अयं देव इति सवितुः प्रशंसा । तस्मै सवित्रे इदं स्वाहुतम् अस्त्व् इति ।
अन्य आह – मेधाविनो यजमानस्य सम्बन्धिनो विपश्चितो विप्रा युञ्जते । एक एव वयुनावित् होत्रा विदधाति । सा खलु सर्वा देवस्य सवितुः महती परिष्टुतिः सर्वतः प्रस्तुतिः प्रेरणेति यावत् । तस्मात् तद्-अनुज्ञाता वयम् इदं कर्मारभामहे इति भावः । ‘तादौ च’ इति परेः प्रकृति-स्वरत्वम् ॥
Wilson
English translation:
“The wise apply their minds; they perform sacred rites for the propitiation of the intelligent, great, adorable Savitā; he alone, knowing their functions, directs the priests; verily, great is the praise of the divine Savitā.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yajus. 5.14; viprasya bṛhato vipaścitaḥ are epithets of Savitā
Jamison Brereton
They hitch up their mind and they hitch up their insights—the inspired poets attentive to the poetic inspiration of the lofty inspired poet.
He distributes the ritual offerings as the only one who knows the
patterns. Great is the encircling praise of Savitar.
Griffith
THE priests of him the lofty Priest well-skilled in hymns harness their spirit, yea, harness their holy thoughts.
He only knowing works assigns their priestly tasks. Yea, lofty is the praise of Savitar the God.
Keith
They yoke their minds, and yoke their thoughts, The priests of the mighty wise priest; He alone, who knows the way, ordains their priestly functions; Great is the praise of the god Savitr.
Geldner
Sie spannen den Geist an, und sie spannen die Gedanken an, die redekundigen, die die Reden auf den Hohen, den Redekundigen kennen. Er ganz allein bestimmt die Opfer als zeitkundiger. Groß ist das Lob des Gottes Savitri.
Grassmann
Des grossen, weisen Priesters Priester rüsten zu den eignen Sinn und rüsten die Gebete zu; Den Opferdienst vertheilt, der einzig es versteht; erhaben ist das Lob des Gottes Savitar.
Elizarenkova
Они запрягают дух, а также запрягают поэтические мысли,
Вдохновенные, у вдохновенного высокого прозорливца.
Он один распределил себе жертвы, зная правила (жертвоприношений).
Велика полная хвала бога Савитара.
अधिमन्त्रम् (VC)
- उषाः
- सत्यश्रवा आत्रेयः
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब पाँच ऋचावाले इक्यासीवें सूक्त का प्रारम्भ है, उसके प्रथम मन्त्र में योगीजन क्या करते हैं, इस विषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (होत्राः) लेने वा देनेवाले (विप्राः) बुद्धिमान् योगीजन (विप्रस्य) विशेष कर के व्याप्त होनेवाले (बृहतः) बड़े (विपश्चितः) अनन्त विद्यावान् (सवितुः) सम्पूर्ण जगत् के उत्पन्न करनेवाले (देवस्य) सम्पूर्ण जगत् के प्रकाशक परमात्मा के मध्य में (मनः) मननस्वरूप मन को (युञ्जते) युक्त करते (उत) और (धियः) बुद्धियों को (युञ्जते) युक्त करते हैं और जो (वयुनावित्) प्रज्ञानों को जाननेवाला (एकः) सहायरहित अकेला (इत्) ही संपूर्ण जगत् को (वि, दधे) रचता और जिसकी (मही) बड़ी आदर करने योग्य (परिष्टुतिः) सब और व्याप्त स्तुति है, वैसे उस में आप लोग भी चित्त को धारण करो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अनेक विद्याबृंहित, बुद्धि आदि पदार्थों के अधिष्ठान, जगदीश्वर के बीच जो मन और बुद्धि को निरन्तर स्थापन करते हैं, वे समस्त ऐहिक और पारलौकिक सुख को प्राप्त होते हैं ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या! यथा होत्रा विप्रा विप्रस्य बृहतो विपश्चितः सवितुर्देवस्य परमात्मनो मध्ये मनो युञ्जत उत धियो युञ्जते यो वयुनाविदेक इदेव सर्वं जगद्वि दधे यस्य मही परिष्टुतिरस्ति तथा तस्मिन्यूयमपि चित्तं धत्त ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ योगिनः किं कुर्वन्तीत्याह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युञ्जते) समादधाति (मनः) मननात्मकम् (उत) अपि (युञ्जते) (धियः) प्रज्ञाः (विप्राः) मेधाविनो योगिनः (विप्रस्य) विशेषेण प्राति व्याप्नोति तस्य (बृहतः) महतः (विपश्चितः) अनन्तविद्यस्य (वि) (होत्राः) आदातारो दातारो वा (दधे) दधाति (वयुनावित्) यो वुयनानि प्रज्ञानानि वेत्ति। अत्रान्येषामपीत्युपधाया दीर्घः। (एकः) अद्वितीयोऽसहायः (इत्) एव (मही) महती पूज्या (देवस्य) सर्वस्य जगतः प्रकाशकस्य (सवितुः) सकलजगदुत्पादकस्य (परिष्टुतिः) परितो व्याप्ता चासौ स्तुतिश्च ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अनेकविद्याबृंहितस्य बुद्ध्यादिपदार्थाधिष्ठानस्य जगदीश्वरस्य मध्ये ये मनो बुद्धिं वा निदधति ते सर्वमैहिकं पारलौकिकं सुखं चाप्नुवन्ति ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात सत्यव्यवहारात प्रेरणा करणाऱ्या ईश्वराच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थार्ची या पूर्वीच्या सूक्तार्थाबरोबर संगती जाणावी.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - अनेक महान विद्या व बुद्धीचे अधिष्ठान असलेल्या जगदीश्वरामध्ये जे मन व बुद्धीला निरंतर जोडतात ते संपूर्ण ऐहिक व पारलौकिक सुख प्राप्त करतात. ॥ १ ॥
भास्करोक्त-विनियोगः
अक्षोत्सर्जने जपति।
विश्वास-प्रस्तुतिः
सु॒वाग् दे॑व॒ दुर्याँ॒+++(=गृहान्)+++ आ व॑द। +++(‘वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः’ इत्यादि ब्राह्मंणम् ।)+++
+++(हे अक्षौ!)+++ देव॒-श्रुतौ॑ दे॒वेष्व् आ घो॑षेथाम्।
Keith
With fair voice, O god, do thou address the dwelling.
Ye two, famed among the gods, make proclamation among the gods.
मूलम्
सु॒वाग्दे॑व॒ दुर्याँ॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथाम्।
पद-पाठः
सु॒वागिति॑ सु-वाक् । दे॒व॒ । दुर्या॑न् । एति॑ । व॒द॒ ।
दे॒व॒श्रुता॒विति॑ देव-श्रुतौ॑ । दे॒वेषु॑ । एति॑ । घो॒षे॒था॒म् ।
भट्टभास्कर-टीका
2अक्षोत्सर्जने जपति - सुवागिति ॥ हे देव देवनशील अक्षेषु सुवाक् शोभनवाक् भूत्वा दुर्यान् गृहान् यजमानस्य सम्बन्धिन आवद आभिमुख्येन वद, कल्यणीं गृहाणां शान्तिकरीं वाचं वदेत्यर्थः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वं सुवागिति । दुर्यान् इति नकारस्य पूर्ववद् रुत्वादि । ‘वरुणो वा एष दुर्वाग् उभयतो बद्धो यद् अक्षः’ इत्यादि ब्राह्मंणम् ।
अथ देव-श्रुतौ देवेष्व् आघोषेथाम् इत्यस्य द्विवचनान्तत्वान् न पूर्वेण सम्बन्धः । आचार्यवचनाच् च, “वाग् देव दुर्यान् आवदे"त्य् एवं तत्र जपति इति । द्विवचन-सम्बन्धाद् एवोपरितनेनाक्ष-धुरो ऽवाञ्जने न च सम्बध्यते । न च प्रकरणाद् उत्कृष्य विकृतिम् आसाद्य यद् अयं करिष्यति तत् प्रतीयते । तस्माद् अत्रैव विनियोगः कल्पयितव्यः । स च वचनात् पुल्लिङ्गाच् चाक्ष-द्वयोत्सर्जनजपे युक्त इव लक्ष्यते ।
अयमर्थः - देवाश् शृण्वन्ति यौ तौ देवश्रुतौ । कर्मणि क्विप्, निष्ठायां वा, ‘परादिश्छन्दसि बहुलम्’ इति उत्तरपदाद्युदात्तत्वम् । हे अक्षौ ईदृशौ युवां आत्मीयोत्सर्जनेन देवेष्वाघोषेथाम्, अयं यजमानो युष्मान्यजत इत्येवं महता शब्देन घोषणं कुरुतम् । घुषि कान्तिकरणे उदात्त अनुदात्तेत् भौवादिकः ॥
भास्करोक्त-विनियोगः
अक्ष-धुरम् अवाञ्जयति।
विश्वास-प्रस्तुतिः
आ नो॑ वी॒रो जा॑यताङ् कर्म॒ण्यो॑+++(=कर्मयोग्यः)+++
यँ सर्वे॑ ऽनु॒जीवा॑म॒ यो ब॑हू॒नाम् अस॑द् व॒शी ।
Keith
For us be born a hero of great deeds,
On whom we may all depend,
Who shall be ruler over many.
मूलम् (संयुक्तम्)
आ नो॑ वी॒रो जा॑यताङ्कर्म॒ण्यो॑ यँ सर्वे॑ऽनु॒जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी ।
मूलम्
आ नो॑ वी॒रो जा॑यताङ्कर्म॒ण्यो॑ …. यँ सर्वे॑ऽनु॒जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी ।
पद-पाठः
एति॑ । नः॒ । वी॒रः । जा॒य॒ता॒म् । क॒र्म॒ण्यः॑ । यम् । सर्वे॑ । अ॒नु॒जीवा॒मेत्य॑नु-जीवा॑म । यः । ब॒हू॒नाम् । अस॑त् । व॒शी ॥
भट्टभास्कर-टीका
8अक्षधुरमवाञ्जयति - आ न इति ॥ नः अस्माकं वीरः पुत्रादिकः कर्मण्यः कर्मयोग्यः आजायताम् । ‘कर्मणि साधुः’ इति यत् ।
पुनरपि विशेष्यते - यं सर्वेपि च वयमनुजीवामः । लेटि सलोपः । यश्च बहूनां वशी नियन्तृत्वादिशक्तिमान् असत् स्यात् । अस्तेर्लेटि ‘इतश्च लोपः’, ‘लेटोडाटौ’ इत्यडागमः ।
इयं च विराड् गायत्री, प्रथमे पादे द्व्यक्षराधिक्यात् । पुरउष्णिक्प्रथमस्य पादस्य द्वादशाक्षरत्वात्, द्वाभ्यामूनत्वाच्च विराडुष्णिक् । तत्र ‘यं सर्वेनुजीवामः’ इति द्वितीयः पादः ॥
भास्करोक्त-विनियोगः
4दक्षिणस्यां चक्रवर्तिन्यां जुहोति - इदमिति गायत्र्या ॥
यतः - इदं विष्णुरेव स्वयं विचक्रमे विक्रमते यद्धविर्धानं विक्रमते।
विश्वास-प्रस्तुतिः ...{Loading}...
इदव्ँ᳓ वि᳓ष्णुर् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि᳓ चक्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रेधा᳓ नि᳓ दधे पद᳓म् ।
+++(तैर् आधारैर् जगत्)+++ स᳓म् ऊढम् अस्य पाँसुरे᳓ +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥
017 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
इदं᳓ वि᳓ष्णुर् वि᳓ चक्रमे
त्रे᳐धा᳓ नि᳓ दधे पद᳓म्
स᳓मूळ्हम् अस्य पांसुरे᳓
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
cakrame ← √kramⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}
ví ← ví (invariable)
víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}
dadhe ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
ní ← ní (invariable)
padám ← padá- (nominal stem)
{case:NOM, gender:N, number:SG}
tredhā́ ← tredhā́ (invariable)
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
pāṁsuré ← pāṁsurá- (nominal stem)
{case:LOC, gender:M, number:SG}
sámūḷham ← √vah- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
पद-पाठः
इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् ।
सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥
पद-पाठः-तैत्तिरीयः
इ॒दम् । विष्णुः॑ । वीति॑ । च॒क्र॒मे॒ । त्रे॒धा । नीति॑ । द॒धे॒ । प॒दम् ॥ समू॑ढ॒मिति॒ सम्-ऊ॒ढ॒म् । अ॒स्य॒ । [25] पाँ॒सु॒रे ।
Hellwig Grammar
- idaṃ ← idam
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); here.”
- viṣṇur ← viṣṇuḥ ← viṣṇu
- [noun], nominative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- vi
- [adverb]
- “apart; away; away.”
- cakrame ← kram
- [verb], singular, Perfect indicative
- “kram; step; go; continue; proceed; traverse; heat.”
- tredhā
- [adverb]
- “threefold.”
- ni
- [adverb]
- “back; down.”
- dadhe ← dhā
- [verb], singular, Perfect indicative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- padam ← pada
- [noun], accusative, singular, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- samūḍham ← saṃvah ← √vah
- [verb noun], nominative, singular
- “massage.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- pāṃsure ← pāṃsura
- [noun], locative, singular, neuter
सायण-भाष्यम्
विष्णुः त्रिविक्रमावतारधारी इदं प्रतीयमानं सर्वं जगदुद्दिश्य वि चक्रमे विशेषेण क्रमणं कृतवान् । तदा त्रेधा त्रिभिः प्रकारैः पदं नि दधे स्वकीयं पादं प्रक्षिप्तवान् । अस्य विष्णोः पांसुरे धूलियुक्ते पादस्थाने समूळ्हम् इदं सर्वं जगत् सम्यगन्तर्भूतम्। सेयमृक् यास्केनैवं व्याख्याता - ’विष्णुर्विशतेर्वा व्यश्नोतेर्वा यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात् पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भवन्तीति वा’ (निरु. १२. १८-१९) इति ॥ त्रेधा। ‘एधाच्च’ (पा. सू. ५. ३. ४६ ) इति एधाच्प्रत्ययः । चितोऽन्तोदात्तः । समूळ्हम् । ‘वह प्रापणे ‘। निष्ठा ’ इति क्तः। ‘वचिस्वपि ’ ( पा. सू. ६. १. १५ ) इत्यादिना संप्रसारणम् । ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अस्य । इदमोऽन्वादेशे ’ इति अश् अनुदात्तः, प्रत्ययश्च सुप्स्वरेण । पांसुरे । ‘नगपांसुपाण्डुभ्यश्चेति वक्तव्यम् ’ ( का. ५. २. १०७. २ ) इति मत्वर्थीयो रः । प्रत्ययस्वरः ।
भट्टभास्कर-टीका
इदं विश्वं विष्णुः व्यापी भगवान् विचक्रमे विभज्य क्रमतेस्म । ‘वृत्तिसर्गतायनेषु क्रमः’ इति वृत्तावात्मनेपदम् । ‘वेः पादविहरणे’ इति वा ।
कतिधा विचक्रम इत्यत आह - त्रेधा त्रिधा पदं पादं निदधे स्थापयामास पृथिव्यामन्तरिक्षे दिवि चेत्याधारभेदेन पदस्य त्रैविध्यम् । त्रीणि पदानीति यावत्, यथा ‘त्रीणि पदा वि चक्रमे’ इति । ‘एधाच्च’ इत्येधाप्रत्ययः । यस्मादेवं तस्मादस्य विष्णोः पांसुरे पांसुमति पादे । रः मत्वर्थीयः ।
यद् वा - सिध्मादिलक्षणो लः, रलयोरेकत्वं स्मर्यते । पांसवो रजांसि लोका उच्यन्ते । तैः रजःकरण[कण ]कल्पैः तद्वति विष्णोः पद-कमले समूढं सम्यगूढं तेनैव समवस्थापितम् । किमिदं विश्वां यद् विचक्रमे । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अस्येति ‘इदमोन्वादेशेऽशनुदात्तः’ इत्यशादेशोनुदात्तः । य इममर्थमकरोत्स विष्णुर् अनेन होमेनेमं यज्ञं समापयत्विति भावः ।
अपरा योजना - इदं विष्णुर् एव स्वयं विचक्रमे विक्रमते यद्धविर्धानं विक्रमते गच्छति । ‘छन्दसि लुङ्लङ्लिटः’ इति लिट् ।
विष्णोरेवेदं क्रमणं यद्+धविर्-धानस्येति यावत् विष्णुर् विशेष्यते -
त्रेधा निदधे पदं तस्मादस्य हविर्धानस्य
पांसुरे पांसुमति च मार्गे समूढं सम्यगूढं प्रापितम् इदम् आज्यम् अस्त्व् इति ।
अन्ये पुनराहुः - इदं विश्वं विष्णुर् व्यापी आदित्यात्मा विचक्रमे विक्रमते विभज्य प्राप्नोति त्रेधा पृथिव्याम् अन्तरिक्षे दिवि च पदं निदधाति अग्नि-विद्युत्-सूर्यात्मना त्रिषु स्थानेषु पादन्यासं करोति । अस्य विष्णोः पांसुरे त्वन्तरिक्षे स[य]त्पदं विद्युद्रूपं तदेव समूढं सम्मूढं कारणानित्यत्वात् सर्वदा न दृश्यते । (मनो) यथेतरे ज्योतिषी सम्यग् गृह्येते दृष्ट्या सोऽयम् आदित्य इदं यज्ञम् अनेन होमेन समापयत्व् इति ॥
Wilson
English translation:
“Viṣṇu traversed this (world); three times he plural nted his foot and the whole (world) was collected in the dust of his (footstep).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Tredhā nidhadhe padam: the three paces of Viṣṇu imply the presence of Viṣṇu in the three regions of earth, air and heaven, in the forms of Agni, Vāyu and Sūrya, fire, wind and the sun. According to Śākapūṇi, the step was on earth, in the firmament, in heaven; according to Aurṇavābha on Samārohaṇa or the eastern mountain, on Viṣṇupada the meridian sky and Gayaśiras the western mountain, thus identifiying Viṣṇu with the Sun, and his three paces with the rise, culmination, and setting of that luminary
Jamison Brereton
Viṣṇu strode out this (world); three times he laid down a step:
(this world) is concentrated in his dusty (step).
Griffith
Through all this world strode Visnu; thrice his foot he planted, and the whole
Was gathered in his footstep’s dust.
Keith
Over this Visnu strode;
Thrice did he set down his foot;
(All) is gathered [1] in its dust.
Geldner
Vishnu hat dieses All ausgeschritten, dreimal hat er seine Spur hinterlassen. In seiner staubigen Fußspur ist es zusammengehäuft.
Grassmann
Vischnu durchschritt die ganze Welt, trat dreimal nieder mit dem Fuss, An seinem Fussstaub ballt sie sich.
Elizarenkova
Через это шагнул Вишну.
Трижды запечатлел он (свой) след.
В его пыльном (следе все) сосредоточено.
अधिमन्त्रम् (VC)
- विष्णुः
- मेधातिथिः काण्वः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर ने इस संसार को कितने प्रकार का रचा है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्य लोग जो (विष्णुः) व्यापक ईश्वर (त्रेधा) तीन प्रकार का (इदम्) यह प्रत्यक्ष वा अप्रत्यक्ष (पदम्) प्राप्त होनेवाला जगत् है, उसको (विचक्रमे) यथायोग्य प्रकृति और परमाणु आदि के पद वा अंशों को ग्रहण कर सावयव अर्थात् शरीरवाला करता और जिसने (अस्य) इस तीन प्रकार के जगत् का (समूढम्) अच्छी प्रकार तर्क से जानने योग्य और आकाश के बीच में रहनेवाला परमाणुमय जगत् है, उसको (पांसुरे) जिसमें उत्तम-उत्तम मिट्टी आदि पदार्थों के अति सूक्ष्म कण रहते हैं, उनको आकाश में (विदधे) धारण किया है। जो प्रजा का शिर अर्थात् उत्तम भाग कारणरूप और जो विद्या आदि धनों का शिर अर्थात् उत्तम फल आनन्दरूप तथा जो प्राणों का शिर अर्थात् प्रीति उत्पादन करनेवाला सुख है, ये सब विष्णुपद कहाते हैं, यह और्णवाभ आचार्य्य का मत है। पादैः सूयन्त इति वा इसके कहने से कारणों से कार्य्य की उत्पत्ति की है, ऐसा जानना चाहिये। पदं न दृश्यते जो इन्द्रियों से ग्रहण नहीं होते, वे परमाणु आदि पदार्थ अन्तरिक्ष में रहते भी हैं, परन्तु आँखों से नहीं दीखते। इदं त्रेधाभावाय इस तीन प्रकार के जगत् को जानना चाहिये अर्थात् एक प्रकाशरहित पृथिवीरूप, दूसरा कारणरूप जो कि देखने में नहीं आता, और तीसरा प्रकाशमय सूर्य्य आदि लोक हैं। इस मन्त्र में विष्णु शब्द से व्यापक ईश्वर का ग्रहण है॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर ने इस संसार में तीन प्रकार का जगत् रचा है अर्थात् एक पृथिवीरूप, दूसरा अन्तरिक्ष आकाश में रहनेवाला प्रकृति परमाणुरूप और तीसरा प्रकाशमय सूर्य्य आदि लोक तीन आधाररूप हैं, इनमें से आकाश में वायु के आधार से रहनेवाला जो कारणरूप है, वही पृथिवी और सूर्य्य आदि लोकों का बढ़ानेवाला है और इस जगत् को ईश्वर के विना कोई बनाने को समर्थ नहीं हो सकता, क्योंकि किसी का ऐसा सामर्थ्य ही नहीं॥१७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: मनुष्यैर्यो विष्णुस्त्रेधेदं पदं विचक्रमेऽस्य त्रिविधस्य जगतः समूढं मध्यस्थं जगत्पांसुरेऽन्तरिक्षे विदधे विहितवानस्ति स एवोपास्यो वर्त्तते इति बोध्यम्॥१७॥
दयानन्द-सरस्वती (हि) - विषयः
ईश्वरेणैतज्जगत् कियत्प्रकारकं रचितमित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इदम्) प्रत्यक्षाप्रत्यक्षं जगत् (विष्णुः) व्यापकेश्वरः (वि) विविधार्थे (चक्रमे) यथायोग्यं प्रकृतिपरमाण्वादिपादानंशान् विक्षिप्य सावयवं कृतवान् (त्रेधा) त्रिःप्रकारकम् (नि) नितराम् (दधे) धृतवान् (पदम्) यत्पद्यते प्राप्यते तत् (समूढम्) यत्सम्यक् तर्क्यते तर्केण यद्विज्ञायते तत् (अस्य) जगतः (पांसुरे) प्रशस्ताः पांसवो रेणवो विद्यन्ते यस्मिन्नन्तरिक्षे तस्मिन्। नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्। (अष्टा०५.२.१०७) अनेन प्रशंसार्थे रः प्रत्ययः॥यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे-विष्णुर्विशतेव्यश्नोतेर्वा यदिदं किं च तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः। समारोहणं विष्णुपदे गयशिरसीत्यौर्णवाभः। समूढमस्य पांसुरेऽप्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे समूढमस्य पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भन्तीति वा। (निरु०१२.१९) गयशिरसीत्यत्र गय इत्यपत्यनामसु पठितम्। (निघं०२.२) गय इति धननामसु च। (निघं०२.१०) प्राणा वै गयाः। (श०ब्रा०१४.७.१.७) प्रजायाः शिर उत्तमभागो यत्कारणं तद्विष्णुपदं गयानां विद्यादिधनानां यच्छिरः फलमानन्दः सोऽपि विष्णुपदाख्यः। गयानां प्राणानां शिरः प्रीतिजनकं सुखं तदपि विष्णुपदमित्यौर्णवाभाचार्य्यस्य मतम्। पादैः सूयन्ते वाऽनेन कारणांशैः कार्य्यमुत्पद्यत इति बोध्यम्। पदं न दृश्यतेऽनेनातीन्द्रियाः परमाण्वादयोऽन्तरिक्षे विद्यमाना अपि चक्षुषा न दृश्यन्त इति वेदितव्यम्। इदं त्रेधाभावायेति। एकं प्रत्यक्षं प्रकाशरहितं पृथिवीमयं द्वितीयं कारणाख्यमदृश्यं तृतीयं प्रकाशमयं सूर्य्यादिकं च जगदस्तीति बोध्यम्। विष्णुशब्देनात्र व्यापकेश्वरो ग्राह्य इति॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वरेणास्मिन् संसारे त्रिविधं जगद्रचितमेकं पृथिवीमयं द्वितीयमन्तरिक्षस्थं त्रसरेण्वादिमयं तृतीयं प्रकाशमयं च। एतेषां त्रयाणामेतानि त्रीण्येवाधारभूतानि यच्चान्तरिक्षस्थं तदेव पृथिव्याः सूर्य्यादेश्च वर्धकं नैवैतदीश्वरेण विना कश्चिज्जीवो विधातुं शक्नोति। सामर्थ्याभावात्। सायणाचार्य्यादिभिर्विलसनाख्येन चास्य मन्त्रस्यार्थस्य वामनाभिप्रायेण वर्णितत्वात्स पूर्वपश्चिमपर्वतस्थो विष्णुरस्तीति मिथ्यार्थोऽस्तीति वेद्यम्॥१७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - परमेश्वराने या जगात तीन प्रकारची निर्मिती केलेली आहे. अर्थात एक पृथ्वीरूपी, दुसरी अंतरिक्ष, आकाशात राहणारे प्रकृती परमाणूरूपी व तिसरी प्रकाशमय सूर्य इत्यादी लोक. हे तीन आधाररूप आहेत.
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: यापैकी आकाशात राहणारे वायूच्या आधारे कारणरूप आहेत. तेच पृथ्वी व सूर्य इत्यादींना वाढविणारे आहे. ईश्वराखेरीज कोणीही हे जग उत्पन्न करण्यास समथ नाही, कारण असे कुणाचेच सामर्थ्य नाही. ॥ १७ ॥
भास्करोक्त-विनियोगः
5उत्तरस्यां वर्तन्यां जुहोति - इरावतीति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
+++(द्यावापृथिव्यौ!)+++ इ᳓रावती+++(=अन्नवत्यौ)+++ धेनुम᳓ती हि᳓ भूतँ᳓+++(=भवतं)+++
सू-यवसि᳓नी+++(=सु-गो-भक्ष्य-घासे)+++ म᳓नवे यशस्ये᳙ ।
व्यस्कभ्नाद्+++(=व्यस्थापयत्)+++ रो᳓दसी वि᳓ष्णुर्+++(→आदित्यः)+++ एते᳓
दाधा᳓र +++(अन्तरिक्षरूपिणीम्)+++ पृथिवी᳓म् अभि᳓तो मयू᳓खैः+++(→कीलैः/ किरणैः)+++ ॥
003 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - वसिष्ठः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
इ᳓रावती धेनुम᳓ती हि᳓ भूतं᳓
सूयवसि᳓नी म᳓नुषे दशस्या᳓
वि᳓ अस्तभ्ना रो᳓दसी विष्णव् एते᳓
दाध᳓र्थ पृथिवी᳓म् अभि᳓तो मयू᳓खैः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
bhūtám ← √bhū- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
dhenumátī ← dhenumánt- (nominal stem)
{case:NOM, gender:F, number:DU}
hí ← hí (invariable)
írāvatī ← írāvant- (nominal stem)
{case:NOM, gender:F, number:DU}
daśasyā́ ← daśasyā́- (nominal stem)
{case:INS, gender:F, number:SG}
mánuṣe ← mánus- (nominal stem)
{case:DAT, gender:M, number:SG}
sūyavasínī ← sūyavasín- (nominal stem)
{case:NOM, gender:F, number:DU}
astabhnāḥ ← √stambhⁱ- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
eté ← eṣá (pronoun)
{case:ACC, gender:F, number:DU}
ródasī ← ródasī- (nominal stem)
{case:NOM, gender:F, number:DU}
ví ← ví (invariable)
viṣṇo ← víṣṇu- (nominal stem)
{case:VOC, gender:M, number:SG}
abhítas ← abhítas (invariable)
dādhártha ← √dhr̥- (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:ACT}
mayū́khaiḥ ← mayū́kha- (nominal stem)
{case:INS, gender:M, number:PL}
pr̥thivī́m ← pr̥thivī́- (nominal stem)
{case:ACC, gender:F, number:SG}
पद-पाठः
इरा॑वती॒ इतीरा॑ऽवती । धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑ । हि । भू॒तम् । सु॒य॒व॒सिनी॒ इति॑ सु॒ऽय॒व॒सिनी॑ । मनु॑षे । द॒श॒स्या ।
वि । अ॒स्त॒भ्नाः॒ । रोद॑सी॒ इति॑ । वि॒ष्णो॒ इति॑ । ए॒ते इति॑ । दा॒धर्थ॑ । पृ॒थि॒वीम् । अ॒भितः॑ । म॒यूखैः॑ ॥
Hellwig Grammar
- irāvatī ← irāvat
- [noun], nominative, singular, feminine
- “enjoyable.”
- dhenumatī ← dhenumat
- [noun], nominative, singular, feminine
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- bhūtaṃ ← bhūtam ← bhū
- [verb], dual, Aorist imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- sūyavasinī ← sūyavasin
- [noun], nominative, dual, feminine
- manuṣe ← manus
- [noun], dative, singular, masculine
- “Manu; man.”
- daśasyā
- [adverb]
- vy ← vi
- [adverb]
- “apart; away; away.”
- astabhnā ← astabhnāḥ ← stambh
- [verb], singular, Imperfect
- “paralyze; stiffen; fixate; fixate; stambh; rear; stop; strengthen; constipate.”
- rodasī ← rodas
- [noun], accusative, dual, neuter
- “heaven and earth; Earth.”
- viṣṇav ← viṣṇo ← viṣṇu
- [noun], vocative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- ete ← etad
- [noun], accusative, dual, neuter
- “this; he,she,it (pers. pron.); etad [word].”
- dādhartha ← dhṛ
- [verb], singular, Perfect indicative
- “keep; put; hold; assume; wear; take; promise; stay; exist; hold; begin; dip.”
- pṛthivīm ← pṛthivī
- [noun], accusative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- abhito ← abhitas
- [adverb]
- “about; around; regarding; about.”
- mayūkhaiḥ ← mayūkha
- [noun], instrumental, plural, masculine
- “beam; peg; post.”
सायण-भाष्यम्
हे द्यावापृथिव्यौ मनुषे स्तुवते मनुष्याय दशस्या दित्सया युक्ते युवाम् इरावती अन्नवत्यौ धेनुमती गोमत्यौ सूयवसिनी शोभनयवसे च भूतम् अभूतम् । हिशब्दः प्रसिद्धौ । विष्णुना विक्रान्तत्वाद्युवाम् एवमेव खलु पूर्वमभूतमित्यर्थः । हे विष्णो एते इमे रोदसी द्यावापृथिव्यौ व्यस्तभ्नाः विविधमधारयः। पृथिवीमूर्ध्वमुखत्वेन द्यामधोमुखत्वेनेति विविधत्वम्। अपि च पृथिवीं प्रथितामिमां भूमिम् अभितः सर्वत्र स्थितैः मयूखैः पर्वतैः दाधर्थ धारितवानसि । यथा न चलति तथा दृढीकृतवानित्यर्थः । पर्वता हि विष्णोः स्वभूताः । ‘ विष्णुः पर्वतानामधिपतिः ’ ( तै. सं. ३. ४. ५. १ ) इति श्रुतेः ॥
भट्टभास्कर-टीका
द्यावापृथिव्यात्मना स्तूयते; हे हविर्धानात्मिके द्यावापृथिव्यौ इरावती इरावत्यौ अन्नवत्यौ भूतं भवतं यज्ञसाधनद्वारेण । लोटि ‘बहुळं छन्दसि’ इति शपो लुक्, ‘हि च’ इति निघातप्रतिषेधः । धेनुमती धेनुमत्यौ च भवतम् । ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । हिशब्दश्चार्थे, इरावती धेनुमती च भवतमिति । ‘वा छन्दसि’ इति द्वयोरपि पूर्वसवणदीर्घत्वम् । हविर्धानविशेषणत्वे ‘नपुंसकाच्च’ इति शीभावः । सूयवसिनी शोभनैर् यवसैर्+++(=गो-भक्ष्य-घासैः)+++ अभ्यवहार्यैस् तद्वत्यौ, सूयवसिन्यौ च भवतम् । सोस्सांहितिको दीर्घः । यशस्ये यशसो निमित्ते च भवतम् । ‘गोद्व्यचः’ इति यत्प्रत्ययः । मनवे मन्त्रवते मननवते यजमानाय इत्थं भवतमिति ।
कस्माद् एवम् उच्यत इति चेत्, श्रूयतां युवयोर् महाभाग्यम् - एते युवां रोदसी रोदस्संज्ञां भजमाने विष्णुर् एव प्रजापत्यात्मा स्वयं व्यस्कभ्नात् विभज्य स्थापितवान् अधः उपरि च; यथा ‘यदप्स्व् अवापद्यत । सा पृथिव्य् अभवत्’ इत्यादि । तदानीं युवां रोदस्-संज्ञे चाभूतम् इति भावः ।
किञ्च - विस्तीर्णां वा पृथिवीम् अन्तरिक्षं च । पृथिवीशब्देन प्रथि[पृथु]त्वात् त्रयो लोकाः उच्यन्ते; यथा - ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ इति । इमां च विष्णुर् दाधार अविचलितां स्थापयामास । अभितः अधस्ताद् उपरिष्टाच् च मयूखैर् अंशुभिः । ‘पर्यभिभ्यां च’ इति तसिल् । धारयतेश्छान्दसे लिटि व्यत्ययेनाम्प्रत्ययो न क्रियते । यद्वा - ‘बहुलम् अन्यत्रापि संज्ञाच्छन्दसोः’ इति प्रत्ययोत्पत्तेः प्रागेव णेर्लोपः, ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् । एवं महाभागधेयाभ्यां युवाभ्यां किन्नाम कर्तुं न शक्यते? तस्माद् यथोक्तं भवतम् इति ।
आदित्यपक्षे - व्यस्कभ्नात् रोदसी विष्णुर् आदित्य एते युवां विविधं स्थापयति । तत एते एवं स्थापिते दाधार धारयति पृथिवीम् अभितः पृथिव्याम् अन्तरिक्षस्याधस्ताद् उपरिष्टाच् च । ‘अभितः पीरतः’ इति द्वितीया । मयूखैः रश्मिभिर् अधोमुखैः पृथिवीं, ऊर्ध्व-मुखैश् च दिवं, स्वयं मध्ये अन्तरिक्षे वर्तमानः इति । तस्माद् अनया ऽऽहुत्या युवाम् अन्नादिमत्यौ भवतम् । युवां युवयोर् अन्तरालं च विष्णुर् अपि दृढीकरोत्व् इति ॥
Wilson
English translation:
“Heaven and earth, abounding with food, abounding with cattle, yielding abundant fodder, you aredisposed to be liberal to the man (who praises you); you, Viṣṇu, have upheld these two heaven and earth, andhave secured the earth around with mountains.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
To the man who praises you: manuṣe stuvate; Yajus. 5.16reads: manave = yajamānāya, to the instrumental tutor of the rite; have secured the erth: dādartham pṛthivīmmayūkhaiḥ: parvataiḥ, by mountains; or, by his incarnations displaying his glory, tejorūpair avatāraiḥ; cf. Tai.S. 3.4.5.1
Jamison Brereton
“Since you two are full of refreshment, rich in milk-cows, become ones affording good pasture for Manu through your favor”—
(So saying,) you propped apart these two world-halves, Viṣṇu; you fixed the earth fast all around with loom-pegs.
Jamison Brereton Notes
With Geldner I take the first hemistich as Viṣṇu’s quoted speech. This, however, does not solve the puzzle posed by hí bhūtám. Is bhūtám an impv., as Geldner takes it – or an injunctive, with Renou? If an imperative, how does it square with hí? This particle is not rare with imperatives, but it always seems somewhat problematic. Often it appears with the first impv. in a series, and the hí clause can command the action on which all subsequent actions depend, with the following impvs. often introduced by áthā – see comm. ad I.10.3, 14.12, etc. – but here there is no following imperative.
In the published translation I manage a syntactic sleight-of-hand, reading bhūtám twice, once as an injunctive in a causal hí clause, to be construed with the two adj. in pāda a, írāvatī dhenumátī, and once as an impv. in a main cl., to be construed with the adj. in b, sūyavasínī (schematically “because you are X Y, become Z”). Although this works, it seems somewhat artificial and requires separating the three apparently parallel adjectives into two clauses. This interpr. was based in part on I.93.7, which contains 128 a clause ADJ ADJ hí bhūtám followed by an áthā cl. with an impv. to a different verb.
In the published translation of I.93.7 I take bhūtám as an injunc (with Geldner, Renou). “Since you are X Y …, therefore …” But in the comm. I cast doubt on that interpr. and prefer an impv.
interpr. “Become X Y, then …” Therefore, I.93.7 is not necessarily a support for my published interpr. here; I still weakly prefer it because of the absence of a following impv., but now consider the alternative possible: “Become full of refreshment, rich in milkcows, affording good pasture …” The following impv. may be missing because Viṣṇu’s direct speech is truncated. (Despite their distance in the text, comparing I.93.7 to our passage is justified by the fact that the first pāda in the very next vs. in our hymn, 4a, is identical to I.93.6d, adjacent to the vs. under comparison.)
Griffith
Rich in sweet food be ye, and rich in milch-kine, with fertile pastures, fain to do men service.
Both these worlds, Visnu, hast thou stayed asunder, and firmly fixed the earth with pegs around it.
Keith
So then be ye two rich in food, in cows,
In good grass, ye that are famous, for man
These two firmaments Visnu held asunder;
He holdeth the earth on all sides with pegs.
Geldner
Ihr beide sollet darum labungsreich, reich an Kühen und guter Weide aus Gefälligkeit für Manu sein”, mit diesen Worten stemmtest du diese beiden Welten auseinander, o Vishnu. Du hast allenthalben die Erde mit Pflöcken gefestigt.
Grassmann
Sie beide sind nun labungsreich und milchreich, voll schöner Wiesen zum Genuss den Menschen, Denn sie, die Welten, hast gestützt du, Vischnu, die Erde rings mit Pflöcken du befestigt.
Elizarenkova
Ведь вы двое (всегда) бываете богаты подкреплением, дойными коровами.
Тучными пастбищами на благо человеку.
Ты установил порознь эти две половины вселенной, о Вишну.
Со всех сторон ты укрепил землю колышками.
अधिमन्त्रम् (VC)
- विष्णुः
- वसिष्ठः
- त्रिष्टुप्
- धैवतः
आर्यमुनि - पदार्थः
पदार्थान्वयभाषाः - (विष्णो) हे व्यापक परमात्मन् ! (पृथिवीमभितः) पृथिवी के चारों ओर से (मयूखैः) अपने तेजरूप किरणों से (रोदसी) द्युलोक और पृथिवीलोक को (दाधर्थ) आपने धारण किया हुआ है, जो दोनों लोक (इरावती) ऐश्वर्य्यवाले (धेनुमती) सब प्रकार के मनोरथों को पूर्ण करनेवाले (सूयवसिनी) सर्वोपरि सुन्दर (मनुषे) मनुष्य के लिये ऐश्वर्य (दशस्या) देने के लिये आपने उत्पन्न किये हैं॥३॥
आर्यमुनि - भावार्थः
भावार्थभाषाः - यहाँ द्युलोक और पृथिवीलोक दोनों उपलक्षणमात्र हैं। वास्तव में परमात्मा ने सब लोक-लोकान्तरों को ऐश्वर्य्य के लिये उत्पन्न किया है और इस ऐश्वर्य्य के अधिकारी सत्कर्म्मी पुरुष हैं। जो लोग कर्म्मयोगी हैं, उनके लिये द्युलोक तथा पृथिवीलोक के सब मार्ग खुले हुए हैं। परमात्मा उपदेश करते हैं कि हे अधिकारी जनों ! आपके लिये यह विस्तृत ब्रह्माण्डक्षेत्र खुला है। आप इस में कर्म्मयोगद्वारा अव्याहतगति अर्थात् बिना रोक–टोक के सर्वत्र विचरें ॥३॥
आर्यमुनि - पदार्थः
पदार्थान्वयभाषाः - (विष्णो) हे विभो ! (पृथिवीम्, अभितः) पृथिव्याः सर्वतः (मयूखैः) स्वतेजोमयकिरणैः (रोदसी) द्यावापृथिव्यौ (दाधर्थ) धृतवानसि, यौ चोभौ लोकौ (इरावती) ऐश्वर्यसम्पन्नौ (धेनुमती) सर्वमनोरथसाधकौ (सूयवसिनी) सर्वस्मात्सुन्दरौ (मनुषे) मनुष्याय ऐश्वर्यं दातुम् (दशस्या) उत्पादितौ भवता (वि, अस्तभ्नाः) तौ च स्वशक्त्या धारयसि ॥३॥
भास्करोक्त-विनियोगः
हविर्-धाने प्रवर्तयन्ति।
विश्वास-प्रस्तुतिः
+++(हे हविर्धाने!)+++ प्राची॒ प्रेत॑म्+++(=गच्छतम्)+++। अ-ध्व॒रङ् क॒ल्पय॑न्ती, ऊ॒र्ध्वय्ँ य॒ज्ञन् न॑यत॒म् - मा जी॑ह्वरतम्+++(=कुटिलं कार्ष्टम्)+++ ।
Keith
Come ye two then forward, ordaining the offering; bring upward the sacrifice; do not falter.
मूलम्
प्राची॒ प्रेत॑मध्व॒रङ्क॒ल्पय॑न्ती ऊ॒र्ध्वय्ँ य॒ज्ञन्न॑यत॒म्मा जी॑ह्वरतम् ।
पद-पाठः
प्राची॒ इति॑ । प्रेति॑ । इ॒त॒म् । अ॒ध्व॒रम् । क॒ल्पय॑न्ती॒ इति॑ । ऊ॒र्ध्वम् । य॒ज्ञम् । न॒य॒त॒म् । मा । जी॒ह्व॒र॒त॒म् ।
भट्टभास्कर-टीका
हविर्धाने प्रवर्तयन्ति - प्राची इति द्विपदया त्रिष्टुभा जगत्या वा ॥
हे हविर्धाने प्रची प्रागंचितगमनवती प्रेतं प्रकर्षेणेतं गच्छतम् । अध्वरं बाधकरहितं यज्ञं कल्पयन्ती अभिमतसम्पादनसमर्थं कुर्वाणे । ‘शप्श्यनोर्नित्यम्’ इति नुम् ।
किञ्च – ऊर्ध्वं उपरि देवान्प्रति यज्ञं नयतं प्रापयतम् ।
किञ्च - मा जीह्वरतं मा कुटिलं कार्ष्टम्, मा अदेवगामिनं कुरुतम् । ह्वृ कौटिल्ये, हेतुमण्ण्यन्ताल्लुङि चङादि ॥
भास्करोक्त-विनियोगः
अध्वर्यू हविर्धाने स्थापयतः।
विश्वास-प्रस्तुतिः
अत्र॑ रमेथाव्ँ॒ वर्ष्म॑न् पृथि॒व्याः ।
Keith
There rest on the height of the earth.
मूलम्
अत्र॑ रमेथाव्ँ॒वर्ष्म॑न्पृथि॒व्याः ।
पद-पाठः
अत्र॑ । र॒मे॒था॒म् । वर्ष्म॑न् । पृ॒थि॒व्याः ।
भट्टभास्कर-टीका
7अध्वर्यू हविर्धाने स्थापयतः - अत्रेति विराजैकपदया ॥ अत्रैतस्मिन्वर्ष्मन् पृथिव्यास्सम्बन्धिन्युच्छ्रिते देशे रमेथाम् अत्रैव स्थातुं रुचिं भजतम् । ‘सुपां सुलुक्’ इति वर्ष्मणस्सप्तम्या लुक् । ‘नञ्सम्बुद्ध्योः’ इति नलोपाभावः । ‘उदात्तयणः’ इति पृथिव्या विभक्तेरुदात्तत्वम् ॥
भास्करोक्त-विनियोगः
8अध्वर्यू हविर्धानयोर्मध्यौ निघ्नतः - दिव इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वो वा॑ +++(हे)+++ विष्णव् उ॒त वा॑ पृथि॒व्या
म॒हो वा॑ +++(हे)+++ विष्णव् उ॒त वा॒ ऽन्तरि॑क्षात् ।
हस्तौ॑ पृणस्व+++(=पूरय)+++ ब॒हुभि॑र् वस॒व्यै॑र्+++(=धनसमूहैः)+++
आ प्र य॑च्छ दक्षि॑णा॒द् ओत स॒व्यात् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
From the sky, O Visnu, or from the earth,
Or from the great (sky), or from the atmosphere,
Fill thy hands with many good things,
Give to us [2] from right and from left.
मूलम्
दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒ऽन्तरि॑क्षात् ।
हस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यै॑रा प्र य॑च्छ [26] दक्षि॑णा॒दोत स॒व्यात् ॥
पद-पाठः
दि॒वः । वा॒ । वि॒ष्णो॒ । उ॒त । वा॒ । पृ॒थि॒व्याः । म॒हः । वा॒ । वि॒ष्णो॒ । उ॒त । वा॒ । अ॒न्तरि॑क्षात् ।
हस्तौ॑ । पृ॒ण॒स्व॒ । ब॒हुभि॒रिति॑ ब॒हु-भिः॒ । व॒स॒व्यैः॑ । आ । प्रेति॑ । य॒च्छ॒ । [26] दक्षि॑णात् । एति॑ । उ॒त । स॒व्यात् ॥
भट्टभास्कर-टीका
हे विष्णो व्यापकात्मन् दिवो वा देवलोकाद्वा उत वा अपि वा पृथिव्याः महो वा महतो वा इतो दिवः पृथिव्याश्च महतोन्यस्माद्वा कुतश्चिन् महर्लोकादेः । महतेः क्विबन्तात् पञ्चम्येकवचने ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । हे विष्णो । पुनरामन्त्रणम् आदरार्थम् । अथवा अन्तरिक्षात् आनीतैरित्यवगम्यते । बहुभिर् वसव्यैः बहूनां धनानां समूहैः । ‘वसोस्समूहे च’ इति यत् । हस्तौ मदीयौ पृणस्व पूरय, महाधनं मां कुर्वित्यर्थः । हस्त पूरणत्वेन महाधनत्वं लक्ष्यते । लोके हि महाधनः पूर्णहस्त इत्युच्यते, धनहीनो रिक्तहस्त इति । तस्माद्बहुभिर्धनराशिभिः वर्धमानं मां कुर्विति प्रतिपादितं भवति ।
पुनरपि देवस्यौदार्यातिशयप्रकटनार्थमाह - आ दक्षिणाद्धस्तात्प्रसारितात् उत अपि च आ च सव्याद्धस्तात् वसुराशिं प्रयच्छ, प्रसारितयोर्दक्षिणसव्ययोर्हस्तयोः अन्तराळं यावता धनपुञ्जेन पूर्यते तावद्देहीत्यर्थः । अथ वा बहुभिर्वसव्यैः द्युलोकादिभ्य आनीतैस्त्वदीयौ हस्तौ पूरय, प्रभूतं धनराशिं हस्ताभ्यां गृहाणेत्यर्थः । ततस्तं प्रभूतं धनराशिं दक्षिणाद्धस्तादाप्रयच्छ, सव्याच्चाप्रयच्छ । तस्मादाभिमुख्येन धनराशिं निस्सारय, हस्त[विशेषो] न निरूपणीयः । अधि[आ]कारेणाभिमुख्यं योस्याध्वनो ग्रामादागच्छतीति यथा । अत एव द्वाभ्यामपि पञ्चम्यन्ताभ्यामावृत्तस्सम्बध्यते । प्रशब्दंस्तु विपर्यासान्नावर्तते । ‘दक्षिणस्यादिगाख्यायाम्’ इति दक्षिणशब्द आद्युदात्तः ॥
भास्करोक्त-विनियोगः
अध्वर्यू मेध्यौ बध्नीतः - विष्णोर्नुकमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
वि᳓ष्णोर् नु᳓कव्ँ वीर्या᳙णि प्र᳓ वोचय्ँ
यᳶ᳓ पा᳓र्थिवानि विममे᳓ र᳓जाँसि।
यो᳓ अ᳓स्कभायद् उ᳓त्तरँ सध᳓स्थव्ँ +++(अन्तरिक्षम्)+++
विचक्रमाण᳓स् त्रेधो᳓रु-गायः᳓+++(=गीतः/गतिः)+++ ॥
001 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
वि᳓ष्णोर् नु᳓ कं वीरि᳓याणि प्र᳓ वोचं
यः᳓ पा᳓र्थिवानि विममे᳓ र᳓जांसि
यो᳓ अ᳓स्कभायद् उ᳓त्तरं सध᳓स्थं
विचक्रमाण᳓स् त्रे᳐धो᳓रुगायः᳓
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
kam ← kam (invariable)
nú ← nú (invariable)
prá ← prá (invariable)
vīryā̀ṇi ← vīryà- (nominal stem)
{case:NOM, gender:N, number:PL}
víṣṇoḥ ← víṣṇu- (nominal stem)
{case:ABL, gender:M, number:SG}
vocam ← √vac- (root)
{number:SG, person:1, mood:INJ, tense:AOR, voice:ACT}
pā́rthivāni ← pā́rthiva- (nominal stem)
{case:NOM, gender:N, number:PL}
rájāṁsi ← rájas- (nominal stem)
{case:NOM, gender:N, number:PL}
vimamé ← √mā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
áskabhāyat ← √skambhⁱ- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
sadhástham ← sadhástha- (nominal stem)
{case:NOM, gender:N, number:SG}
úttaram ← úttara- (nominal stem)
{case:NOM, gender:N, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
tredhā́ ← tredhā́ (invariable)
urugāyáḥ ← urugāyá- (nominal stem)
{case:NOM, gender:M, number:SG}
vicakramāṇáḥ ← √kramⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}
पद-पाठः
विष्णोः॑ । नु । क॒म् । वी॒र्या॑णि । प्र । वो॒च॒म् । यः । पार्थि॑वानि । वि॒ऽम॒मे । रजां॑सि ।
यः । अस्क॑भायत् । उत्ऽत॑रम् । स॒धऽस्थ॑म् । वि॒ऽच॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒ऽगा॒यः ॥
पद-पाठः-तैत्तिरीयः
विष्णोः॑ । नुक॑म् । वी॒र्या॑णि । प्रेति॑ । वो॒च॒म् । यः । पार्थि॑वानि । वि॒म॒म इति॑ वि-म॒मे । रजाँ॑सि । यः । अस्क॑भायत् । उत्त॑र॒मित्युत्-त॒र॒म् । स॒धस्थ॒मिति॑ स॒ध-स्थ॒म् । वि॒च॒क्र॒मा॒ण इति॑ वि-च॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒गा॒य इत्यु॑रु-गा॒यः ।
Hellwig Grammar
- viṣṇor ← viṣṇoḥ ← viṣṇu
- [noun], genitive, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- nu
- [adverb]
- “now; already.”
- kaṃ ← kam ← kaṃ
- [adverb]
- “kaṃ [word].”
- vīryāṇi ← vīrya
- [noun], accusative, plural, neuter
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
- pra
- [adverb]
- “towards; ahead.”
- vocaṃ ← vocam ← vac
- [verb], singular, Aorist inj. (proh.)
- “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”
- yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- pārthivāni ← pārthiva
- [noun], accusative, plural, neuter
- “earthly; earthen; mundane; royal; tellurian; sublunar.”
- vimame ← vimā ← √mā
- [verb], singular, Perfect indicative
- “arrange; distribute; barter; measure; fixate.”
- rajāṃsi ← rajas
- [noun], accusative, plural, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- yo ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- askabhāyad ← askabhāyat ← skabhāy ← √skambh
- [verb], singular, Imperfect
- uttaraṃ ← uttaram ← uttara
- [noun], accusative, singular, neuter
- “northern; following; upper; additional; better; more(a); last; concluding; superior; later(a); uttara [word]; prevailing; future; left; northerly; northerly; higher; second; dominant; excellent; chief(a).”
- sadhasthaṃ ← sadhastham ← sadhastha
- [noun], accusative, singular, neuter
- “dwelling; location; home.”
- vicakramāṇas ← vicakramāṇaḥ ← vikram ← √kram
- [verb noun], nominative, singular
- “act heroicly; stride.”
- tredhorugāyaḥ ← tredhā
- [adverb]
- “threefold.”
- tredhorugāyaḥ ← uru
- [noun]
- “wide; broad; great; uru [word]; much(a); excellent.”
- tredhorugāyaḥ ← gāyaḥ ← gāya
- [noun], nominative, singular, masculine
सायण-भाष्यम्
हे नराः विष्णोः व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नु कम् अतिशीघ्रं प्र वोचम् प्रब्रवीमि । अत्र यद्यपि नु कम् इति पदद्वयं तथापि यास्केन ’ नवोत्तराणि पदानि ’ (नि. ३. १३ ) इत्युक्तत्वात् शाखान्तरे एकत्वेन पाठाच्च नु इत्येतस्मिन्नेवार्थे नु कम् इति पदद्वयम् । कानि तानीति तत्राह । यः विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि रञ्जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवाय्वादित्यरूपाणि रजांसि विममे विशेषेण निर्ममे । अत्र त्रयो लोका अपि पृथिवी शब्दवाच्याः । तथा च मन्त्रान्तरं – यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ( ऋ. सं. १. १०८.९) इति। तैत्तिरीयेऽपि - योऽस्यां पृथिव्यामस्यायुषा’ इत्युपक्रम्य ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ (तै. सं. १. २. १२. १ ) इति । तस्मात् लोकत्रयस्य पृथिवीशब्दवाच्यत्वम् । किंच यः च विष्णुः उत्तरम् उद्गततरमतिविस्तीर्णं सधस्थं सहस्थानं लोकत्रयाश्रयभूतमन्तरिक्षम् अस्कभायत् तेषामाधारत्वेन स्तम्भितवान् निर्मितवानित्यर्थः । अनेन अन्तरिक्षाश्रितं लोकत्रयमपि सृष्टवानित्युक्तं भवति । यद्वा । यो विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि पृथिव्या अधस्तनसप्तलोकान् विममे विविधं निर्मितवान् । रजःशब्दो लोकवाची, ‘ लोका रजांस्युच्यन्ते । इति यास्केनोक्तत्वात् । किंच यश्चोत्तरम् उद्गततरम् उत्तरभाविनं सधस्थं सहस्थानं पुण्यकृतां सहनिवासयोग्यं भूरादिलोकसप्तकम् अस्कभायत् स्कम्भितवान् सृष्टवानित्यर्थः ॥ स्कम्भेः ‘स्तम्भुस्तुम्भु इति विहितस्य श्नः छन्दसि शायजपि’ इति व्यत्ययेन शायजादेशः ॥ अथवा पार्थिवानि पृथिवीनिमित्तकानि रजांसि लोकान् विममे । भूरादिलोकत्रयमित्यर्थः । भूम्याम् उपार्जितकर्मभोगार्थत्वात् इतरलोकानां तत्कारणत्वम्। किंच यश्चोत्तरम् उत्कृष्टतरं सर्वेषां लोकानामुपरिभूतम् । अपुनरावृत्तेः तस्योत्कृष्टत्वम् । सधस्थम् उपासकानां सहस्थानं सत्यलोकमस्कभायत् स्कम्भितवान् ध्रुवं स्थापितवानित्यर्थः । किं कुर्वन् । त्रेधा विचक्रमाणः त्रिप्रकारं स्वसृष्टान् लोकान्विविधं क्रममाणः । विष्णोस्त्रेधा क्रमणम् इदं विष्णुर्वि चक्रमे ’ ( ऋ. सं. १, २२, १७ ) इत्यादिश्रुतिषु प्रसिद्धम् । अत एव उरुगायः उरुभिः महद्भिः गीयमानः अतिप्रभूतं गीयमानो वा । य एवं कृतवान् तादृशस्य विष्णोर्वीर्याणि प्र वोचम् ॥
भट्टभास्कर-टीका
नुकम् इति क्षिप्रनाम । विष्णोर् वीर्याणि वीरकर्माणि प्रवोचं प्रकर्षेण ब्रवीमि । छान्दसो लुङ् । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । विष्णुर् विशेष्यते - यः पार्थिवानि पृथिव्य्-अन्तरिक्ष-द्युलोक-भवानि । पृथिवीशब्देन त्रयो लोका उच्यन्ते, यथा ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ इति ।+++(5)+++ ‘पृथिव्या ञाञौ’ इत्यञ्प्रत्ययः । यः पार्थिवानि रजांसि ज्योतींषि आग्ना-विद्युत्-सूर्यात्मकानि विममे विनिर्मितवान् । यद्वा - पार्थिवानि पृथुषु भवानि रजांसि वसूनी विममे ।
किञ्च - य उत्तरं सधस्थं संस्थानं सर्वेषाम् अन्तरिक्षम् । ‘सुपि स्थः’ इति कः । ‘सधमाधस्थयोः’ इति सधादेश । तद् अस्कभायत् अस्तम्भयत् अधारयत् । अस्कभ्नाद् इति वक्तव्ये ‘स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च’ इति श्नाप्रत्ययः । ‘छन्दसि शायजपि’ इति व्यत्ययेन हेरभावेपि श्नश्शायजादेशः ।
किं कुर्वन्न् इत्य् आह – विचक्रमाणस् त्रेधा त्रिषु लोकेषु विभज्य क्रममाणः पदत्रयं कुर्वन् । लिटः कानजादेशः । उरुगायः उरुभिर् महात्मभिर् गायत इति उरुगायः । कै गै शब्दे, घञि ‘आतो युक्चिण्कृतोः’ इति युक्, थाथादिना उत्तरपदान्तोदात्तत्वम् । यद्वा - उरुभिर् गन्तव्यः । गाङ् गतौ । य इत्थमित्थमकरोत्तस्य विष्णोर्वीर्यार्णि प्रवोचम् स मेधीदार्ढ्यं करोत्विति ॥
Wilson
English translation:
“Earnetly I glorify the exploits of Viṣṇu, who made the three worlds; who sustained the lofty aggregate site (of the spheres); thrice traversing (the whole); who is praised by the exalted.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pārthivāni vimame rajāṃsi = lit. he made the earthly regions;
Pṛthivī = three worlds: atra trayo lokā api pṛthivī śabdavācyā; Indra and Agni are said to abide in the lower, middle and upper pṛthivī or world– yad indrāgnī avamasyām pṛthīvyām madhyamasyām paramasyam uta stha (RV. 1.108.9; Taittirīya Saṃhitā 1.2.12.1); seven lower lokās are also included in the word pṛthivī;or, the term is limited to the three regions addressed in prayer, bhūḥ bhuvar svar; who sustained the lofty: uttaram sadhastham askabhāyat: sadastha = the firmament, as the asylum of the three regions– lokatrayāśrayabhūtam antarikṣam; or, the seven regions above the earth; or, the highest region of all, whence there is no return; or the above of the righteous, the satya-loka;
Askabhāyat = nirmitavān, created; thrice traversing: vicakramāṇas tredhā (idam viṣṇurvi cakrame: RV. 1.22.17); traversing in various ways in own created worlds
Jamison Brereton
Now shall I proclaim the heroic deeds of Viṣṇu, who measured out the earthly realms,
who propped up the higher seat, having stridden out three times, the wide-ranging one.
Jamison Brereton Notes
The hymn begins with an almost exact echo of the famous opening pāda of the Indra hymn I.32 índrasya nú vīryā̀ṇi prá vocam. In place of índrasya we have víṣṇoḥ and the missing syllable is made up by inserting the fairly functionless particle kam after nú.
Griffith
I WILL declare the mighty deeds of Visnu, of him who measured out the earthly regions,
Who propped the highest place of congregation, thrice setting down his footstep, widely striding.
Macdonell
I will proclaim the mighty deeds of Viṣṇu, Of him who measured out the earthly spaces; Who, firmly propping up the higher station, Strode out in triple regions, widely pacing.
Keith
I shall proclaim the mighty deeds of Visnu
Who meted out the spaces of the earth,
Who established the highest abode,
Stepping thrice, the far-goer.
Geldner
Des Vishnu Heldentaten will ich nun verkünden, der die irdischen Räume durchmessen hat, der die obere Wohnstätte stützte, nachdem er dreimal ausgeschritten war, der Weitschreiter.
Grassmann
Des Vischnu grosse Thaten will ich preisen, der weit durchmessen hat der Erde Räume, Befestigt hat den höchsten Sitz des Himmels, dreimal ausschreitend mit gewalt’gen Schritten.
Elizarenkova
Я хочу сейчас провозгласить героические деяния Вишну
Который измерил земные пространства,
Который укрепил верхнее общее жилище,
Трижды шагнув, (он,) далеко идущий.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब छः ऋचावाले १५४ एकसौ चौपनवें सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में ईश्वर और मुक्तिपद का वर्णन करते हैं ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (पार्थिवानि) पृथिवी में विदित (रजांसि) लोकों को अर्थात् पृथिवी में विख्यात सब स्थलों को (नु) शीघ्र (विममे) अनेक प्रकार से रचता वा (यः) जो (उरुगायः) बहुत वेदमन्त्रों से गाया जाता वा स्तुति किया जाता (उत्तरम्) प्रलय से अनन्तर (सधस्थम्) एक साथ के स्थान को (त्रेधा) तीन प्रकार से (विचक्रमाणः) विशेषकर कँपाता हुआ (अस्कभायत्) रोकता है उस (विष्णोः) सर्वत्र व्याप्त होनेवाले परमेश्वर के (वीर्याणि) पराक्रमों को (प्र वोचम्) अच्छे प्रकार कहूँ और उससे (कम्) सुख पाऊँ वैसे तुम करो ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे सूर्य अपनी आकर्षण शक्ति से सब भूगोलों को धारण करता है, वैसे सूर्य्यादि लोक, कारण और जीवों को जगदीश्वर धारण कर रहा है। जो इन असंख्य लोकों को शीघ्र निर्माण करता और जिसमें प्रलय को प्राप्त होते हैं, वही सबको उपासना करने योग्य है ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यः पार्थिवानि रजांसि नु विममे य उरुगाय उत्तरं सधस्थं त्रेधा विचक्रमाणोऽस्कभायत्तस्य विष्णोर्वीर्याणि प्रवोचमनेन कं प्राप्नुयां तथा यूयमपि कुरुत ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथेश्वरमुक्तिपदवर्णनमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विष्णोः) वेवेष्टि व्याप्नोति सर्वत्र स विष्णुस्तस्य (नु) सद्यः (कम्) सुखम् (वीर्याणि) पराक्रमान् (प्र) (वोचम्) वदेयम् (यः) (पार्थिवानि) पृथिव्यां विदितानि (विममे) (रजांसि) लोकान् (यः) (अस्कभायत्) स्तभ्नाति (उत्तरम्) प्रलयादनन्तरं कारणाख्यम् (सधस्थम्) सहस्थानम् (विचक्रमाणः) विशेषेण प्रचालयन् (त्रेधा) त्रिभिः प्रकारैः (उरुगायः) य उरुभिर्बहुभिर्मन्त्रैर्गीयते स्तूयते वा ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा सूर्यः स्वाकर्षणेन सर्वान् भूगोलान् धरति तथा सूर्यादींल्लोकान् कारणं जीवांश्च जगदीश्वरो धत्ते य इमानसंख्यलोकान् सद्यो निर्ममे यस्मिन्निमे प्रलीयन्ते च स एव सर्वैरुपास्यः ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तांत परमेश्वर व मुक्तीचे वर्णन आहे. या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा सूर्य आपल्या आकर्षणशक्तीने संपूर्ण भूगोलाला धारण करतो तसे सूर्य इत्यादी लोक, कारण व जीव यांना जगदीश्वर धारण करीत आहे. जो या असंख्य लोकांना निर्माण करतो, ज्याच्यात प्रलय होतो त्याचीच सर्वांनी उपासना केली पाहिजे. ॥ १ ॥
मूलम् (संयुक्तम्)
विष्णो॒र्नुकव्ँ॑वी॒र्या॑णि॒ प्र वो॑चय्ँ॒यᳶ पार्थि॑वानि विम॒मे रजाँ॑सि॒ यो अस्क॑भाय॒दुत्त॑रँ स॒धस्थव्ँ॑विचकमा॒णस्त्रे॒धोरु॑गा॒यः
विष्णो॑ र॒राट॑म् ...{Loading}...
भास्करोक्त-विनियोगः
रराटीम् आसञ्जयति।
विश्वास-प्रस्तुतिः
विष्णो॑ र॒राट॑म्+++(=ललाटम्)+++ असि ।
Keith
Thou art the forehead of Visnu.
मूलम्
विष्णो॑ र॒राट॑मसि ।
पद-पाठः
विष्णोः॑ । र॒राट॑म् । अ॒सि॒ ।
भट्टभास्कर-टीका
10रराटीमासञ्जयति - विष्णो रराटमसीति ॥ हे रराटि विष्णोर्यज्ञात्मनो ललाटमिव प्रधानमसि । कपिलकादित्वाल्लत्वं विकल्प्यते ॥
भास्करोक्त-विनियोगः
मध्यमं छदिर् अधिनिदधाति।
विश्वास-प्रस्तुतिः
विष्णोः॑ पृ॒ष्ठम् अ॑सि ।
Keith
Thou art the back of Visnu.
मूलम्
विष्णोः॑ पृ॒ष्ठम॑सि ।
पद-पाठः
विष्णोः॑ । पृ॒ष्ठम् । अ॒सि॒ ।
भट्टभास्कर-टीका
11मध्यमं छदिरधिनिदधाति - विष्णोरिति ॥ विष्णोः पृष्ठं पृष्ठसदृशमसि ॥
भास्करोक्त-विनियोगः
पार्श्वयोच् छदिषी+++(=??)+++ निदधाति।
विश्वास-प्रस्तुतिः
विष्णो॒श् श्नप्त्रे॑+++(=मुखकोणौ)+++ स्थः ।
Keith
Ye two are the corners’ of Visnu’s mouth.
मूलम्
विष्णो॒श्श्ञप्त्रे॑ स्थः ।
पद-पाठः
विष्णोः॑ । श्ञप्त्रे॒ इति॑ । स्थः॒ ।
भट्टभास्कर-टीका
12पार्श्वयोच्छदिषी निदधाति - विष्णोः श्नप्त्रे स्थ इति ॥ श्नप्त्रे शोधके स्थः । सकारस्य शकारापत्तिः । स्नपतिश्छान्दसश्शुद्धिकर्मा, औणादिकष्ट्रन्प्रत्ययः । स्नातेर्वा णिचि पुगादिः ॥
भास्करोक्त-विनियोगः
दक्षिणबाहौ कुशम् उपसङ्गृह्य स्यन्द्यां प्रवर्तयति - विष्णोस्स्यूरिति ॥
विश्वास-प्रस्तुतिः
विष्णो॒स् स्यूर्+++(=सूची)+++ अ॑सि ।
Keith
Thou art the thread of Visnu.
मूलम्
विष्णो॒स्स्यूर॑सि ।
पद-पाठः
विष्णोः॑ । स्यूः । अ॒सि॒ ।
भट्टभास्कर-टीका
13दक्षिणबाहौ कुशमुपसङ्गृह्य स्यन्द्यां प्रवर्तयति - विष्णोस्स्यूरिति ॥ विष्णोः स्यूः सेवनी त्वमसि यज्ञस्य । षिवु तन्तुसन्ताने, ‘क्विप्च’ इति क्विप् ‘छ्वोश्शूडनुनासिके च’ इत्यूठ् ॥
भास्करोक्त-विनियोगः
द्वारग्रन्थिं करोति - विष्णोर्ध्रुवमसीति ॥
विश्वास-प्रस्तुतिः
विष्णो॑र् ध्रु॒वम् अ॑सि ।
Keith
Thou art the fixed point of Visnu.
मूलम्
विष्णो॑र्ध्रु॒वम॑सि ।
पद-पाठः
विष्णोः॑ । ध्रु॒वम् । अ॒सि॒ ।
भट्टभास्कर-टीका
14द्वारग्रन्थिं करोति - विष्णोर्ध्रुवमसीति ॥ विष्णुना ध्रुवम् अचलितं करणीयम् असि ॥
भास्करोक्त-विनियोगः
हविर्धान-मण्डपम् अभिमृशति - वैष्णवमिति ॥
विश्वास-प्रस्तुतिः
वै॒ष्ण॒वम् अ॑सि। विष्ण॑वे त्वा +++(अभिमृशामि)+++॥ [27]
Keith
Thou art of Vishu; to Visnu thee!
मूलम्
वै॒ष्ण॒वम॑सि, विष्ण॑वे त्वा +++(अभिमृशामि)+++ ॥ [27]
पद-पाठः
वै॒ष्ण॒वम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ ॥ [27]
भट्टभास्कर-टीका
वैष्णवं विष्णुदेवत्यं त्वमसि । अतो विष्णवे त्वामभिमृशामि । ‘वैष्णवं हि देवतया हविर्धानम्’ इति ब्राह्मणम् ॥
इति द्वितीये प्रपाठके त्रयोदशोनुवाकः