+७

[[723]]

Page No. ७२३
प्रपा॰ ७ अनु॰ १ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(इडानुमन्त्रणम् )
(अथ प्रथमाष्टके सप्तमः प्रपाठकः)।