[[723]] Page No. ७२३ प्रपा॰ ७ अनु॰ १ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता। (इडानुमन्त्रणम् ) (अथ प्रथमाष्टके सप्तमः प्रपाठकः)।