उट्टङ्कितपाठः टैटुस्-क्षेत्रतश् च पराङ्कुशाचार्यजालक्षेत्राच् च, weber-जालक्षेत्राच्च लब्धः। अध्ययनसम्पादनसौकर्याभ्याम् अत्र रक्षितः।