विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॒ स्नाव॑भ्य॒स्स्वाहा॑ सन्ता॒नेभ्य॒स्स्वाहा॒ परि॑सन्तानेभ्य॒स्स्वाहा॒ पर्व॑भ्य॒स्स्वाहा॑ स॒न्धाने॑भ्य॒स्स्वाहा॒ शरी॑रेभ्य॒स्स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दक्षि॑णाभ्य॒स्स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [52]
विश्वास-प्रस्तुतिः
प्रा॒णाय॒ स्वाहा॑ । व्या॒नाय॒ स्वाहा॑ ।
अ॒पा॒नाय॒ स्वाहा॑ । स्नाव॑भ्य॒स्स्वाहा॑ ।
स॒न्ता॒नेभ्य॒स् स्वाहा॑ । परि॑सन्तानेभ्य॒स् स्वाहा॑ ।
पर्व॑भ्य॒स् स्वाहा॑ । स॒न्धाने॑भ्य॒स् स्वाहा॑ ।
शरी॑रेभ्य॒स् स्वाहा॑ । य॒ज्ञाय॒स् स्वाहा॑ ।
दक्षि॑णाभ्य॒स् स्वाहा॑ । सु॒व॒र्गाय॒ स्वाहा॑ ।
लो॒काय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [52]
मूलम्
प्रा॒णाय॒ स्वाहा॑ । व्या॒नाय॒ स्वाहा॑ ।
अ॒पा॒नाय॒ स्वाहा॑ । स्नाव॑भ्य॒स्स्वाहा॑ ।
स॒न्ता॒नेभ्य॒स् स्वाहा॑ । परि॑सन्तानेभ्य॒स् स्वाहा॑ ।
पर्व॑भ्य॒स् स्वाहा॑ । स॒न्धाने॑भ्य॒स् स्वाहा॑ ।
शरी॑रेभ्य॒स् स्वाहा॑ । य॒ज्ञाय॒स् स्वाहा॑ ।
दक्षि॑णाभ्य॒स् स्वाहा॑ । सु॒व॒र्गाय॒ स्वाहा॑ ।
लो॒काय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [52]
भट्टभास्कर-टीका
1अथ नक्तं होमेष्वेव सन्ततिहोमाः - प्राणाय स्वाहा व्यानाय स्वाहा इत्याद्याः । प्राणादयश्शब्दा निगदसिद्धाः ॥
इति सप्तमे चतुर्थे एकविंशोनुवाकः ॥