विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
ओष॑धीभ्य॒स्स्वाहा॒ मूले॑भ्य॒स्स्वाहा॒ तूले॑भ्य॒स्स्वाहा॒ काण्डे॑भ्य॒स्स्वाहा॒ वल्शे॑भ्य॒स्स्वाहा॒ पुष्पे॑भ्य॒स्स्वाहा॒ फले॑भ्य॒स्स्वाहा॑ गृही॒तेभ्य॒स्स्वाहाऽगृ॑हीतेभ्य॒स्स्वाहाऽव॑पन्नेभ्य॒स्स्वाहा॒ शया॑नेभ्य॒स्स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [41]
विश्वास-प्रस्तुतिः
ओष॑धीभ्य॒स् स्वाहा॑ ।
मूले॑भ्य॒स् स्वाहा॑ ।
तूले॑भ्य॒स् स्वाहा॑ ।
काण्डे॑भ्य॒स् स्वाहा॑ ।
वल्शे॑भ्य॒स् स्वाहा॑ ।
पुष्पे॑भ्य॒स् स्वाहा॑ ।
फले॑भ्य॒स् स्वाहा॑ ।
गृही॒तेभ्य॒स् स्वाहा॑ । अगृ॑हीतेभ्य॒स् स्वाहा॑ ।
अव॑पन्नेभ्य॒स् स्वाहा॑ । शया॑नेभ्य॒स् स्वाहा॑ ।
सर्व॑स्मै॒ स्वाहा॑ ॥ [41]
मूलम्
ओष॑धीभ्य॒स् स्वाहा॑ ।
मूले॑भ्य॒स् स्वाहा॑ ।
तूले॑भ्य॒स् स्वाहा॑ ।
काण्डे॑भ्य॒स् स्वाहा॑ ।
वल्शे॑भ्य॒स् स्वाहा॑ ।
पुष्पे॑भ्य॒स् स्वाहा॑ ।
फले॑भ्य॒स् स्वाहा॑ ।
गृही॒तेभ्य॒स् स्वाहा॑ । अगृ॑हीतेभ्य॒स् स्वाहा॑ ।
अव॑पन्नेभ्य॒स् स्वाहा॑ । शया॑नेभ्य॒स् स्वाहा॑ ।
सर्व॑स्मै॒ स्वाहा॑ ॥ [41]
भट्टभास्कर-टीका
1अथ ओषधिहोमाः - ओषधीभ्य इत्याद्याः ॥ ओषधीभ्यः फलपाकावसानाभ्यः । ‘ओषधेश्च विभक्तावप्रथमायाम्’ इति दीर्घत्वम् । मूलानि प्रसिद्धानि । तूलेभ्यः अग्रेम्यः । वल्शेभ्यः प्ररोहेभ्यः । गृहीतेभ्यः प्राणिभिरुपयुक्तेभ्यः पुष्पफलेभ्यः । अगृहीतेभ्यः स्वयंनिपतितेभ्यः । अवपन्नेभ्यः विपन्नेभ्यः । शयानेभ्यः स्तम्बशुष्केभ्यः ॥
इति सप्तमे तृतीये एकोनविंशोनुवाकः ॥