राज्ञी॑ वि॒राज्ञी॑ । स॒म्राज्ञी॑ स्व॒राज्ञी॑ । अ॒र्चिश्शो॒चिः । तपो॒ हरो॒ भाः । अ॒ग्निरिन्द्रो॒ बृह॒स्पतिः॑ । विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः । ते मा॒ सर्वे॒ यश॑सा॒ सँसृ॑जन्तु ॥ 11 ॥