अ॒न्धो जागृ॑विः प्राण । असा॒वेहि॑ । ब॒धि॒र आ॑क्रन्दयितरपान । असा॒वेहि॑ । अ॒ह॒स्तोस्त्वा॒ चक्षुः॑ । असा॒वेहि॑ । अ॒पा॒दाशो॒ मनः॑ । असा॒वेहि॑ । कवे॒ विप्र॑चित्ते॒ श्रोत्र॑ । असा॒वेहि॑ ॥ 15 ॥