सायणोक्त-विनियोगः
6अथ ‘यः प्रजाकामः पशुकामस्स्यात्स एतं प्राजापत्यमजं तूबरमालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह -
१० प्रजापते न ...{Loading}...
प्र᳓जापते न᳓ त्व᳓द् +++(विश्वा जातानि→)+++ एता᳓न्य् अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव ।
य᳓त्-कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥
010 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - कः
- ऋषिः - हिरण्यगर्भः प्राजापत्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र᳓जापते न᳓ त्व᳓द् एता᳓नि अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव
य᳓त्कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयं᳓ सियाम प᳓तयो रयीणा᳓म्
मूलम् - तैत्तिरीयम्
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु । व॒यँ स्या॑म॒ पत॑यो रयी॒णाम्॥
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular;; repeated line
Morph
anyáḥ ← anyá- (nominal stem)
{case:NOM, gender:M, number:SG}
etā́ni ← eṣá (pronoun)
{case:ACC, gender:N, number:PL}
ná ← ná (invariable)
prájāpate ← prajā́pati- (nominal stem)
{case:VOC, gender:M, number:SG}
tvát ← tvám (pronoun)
{case:ABL, number:SG}
babhūva ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
jātā́ni ← √janⁱ- (root)
{case:ACC, gender:N, number:PL, non-finite:PPP}
pári ← pári (invariable)
tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}
víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
juhumáḥ ← √hu- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
yátkāmāḥ ← yátkāma- (nominal stem)
{case:NOM, gender:M, number:PL}
pátayaḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:PL}
rayīṇā́m ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:PL}
syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
पद-पाठः
प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।
यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥
Hellwig Grammar
- prajāpate ← prajāpati
- [noun], vocative, singular, masculine
- “Prajapati; Brahma; Dakṣa.”
- na
- [adverb]
- “not; like; no; na [word].”
- tvad ← tvat ← tvad
- [noun], ablative, singular
- “you.”
- etāny ← etāni ← etad
- [noun], accusative, plural, neuter
- “this; he,she,it (pers. pron.); etad [word].”
- anyo ← anyaḥ ← anya
- [noun], nominative, singular, masculine
- “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”
- viśvā ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- jātāni ← jan
- [verb noun], accusative, plural
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- pari
- [adverb]
- “from; about; around.”
- tā ← tad
- [noun], accusative, plural, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- babhūva ← bhū
- [verb], singular, Perfect indicative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- yatkāmās ← yad
- [noun]
- “who; which; yat [pronoun].”
- yatkāmās ← kāmāḥ ← kāma
- [noun], nominative, plural, masculine
- “wish; desire; sexual love; sexual desire; desire; Kama; sensuality; love; purpose; sexual arousal; pleasure; enjoyment; licentiousness; kāma [word]; sexual intercourse; thorn apple; wish.”
- te ← tvad
- [noun], dative, singular
- “you.”
- juhumas ← juhumaḥ ← hu
- [verb], plural, Present indikative
- “sacrifice; offer; pour; worship.”
- tan ← tat ← tad
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- vayaṃ ← vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- syāma ← as
- [verb], plural, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- patayo ← patayaḥ ← pati
- [noun], nominative, plural, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- rayīṇām ← rayi
- [noun], genitive, plural, masculine
- “wealth; property.”
सायण-भाष्यम्
हे प्रजापते त्वत् त्वत्तोऽन्यः कश्चित् एतानि इदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ’ इति शेर्लोपः ॥ जातानि प्रथमविकारभाञ्जि ता तानि सर्वाणि भूतजातानि न परि बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च यत्कामाः यत्फलं कामयमानाः ते तुभ्यं जुहुमः हवींषि प्रयच्छामः तत् फलं नः अस्माकम् अस्तु भवतु । तथा वयं च रयीणां धनानां पतयः ईश्वराः स्याम भवेम ॥ नामन्यतरस्याम् ’ इति नाम उदात्तत्वम् ॥ ॥ ४ ॥
हे प्रजापते! त्वदन्यः कश्चिदपि जातानि उत्पन्नानि यान्येतानि विश्वानि लोकजातानि सन्ति ता तानि परिबभूव परितो व्याप्तुं त्वत् त्वत्तोऽन्यः कोऽपि न समर्थः । वयं यत्कामा येन फलकामेन युक्ताः सन्तस्ते तुभ्यं जुहुमः तत्फलं नोऽस्माकमस्तु सिध्यतु । वयं त्यत्प्रसादाद्रयीणां धनानां पतयः स्याम ॥
हरदत्तः
प्रजापत इति ॥ हे प्रजापते त्वत् त्वत्तः अन्यः एतानि विश्वा विश्वानि जातानि जनिमन्ति वस्तूनि कश्चिदपि न परिबभूव । परिपूर्वो भवतिः परिग्रहे वर्तते । वर्तमाने लिट्, परिगृह्वाति । न त्वदन्यः परिग्रहीतुं समर्थ इत्यर्थःस । ता तान्येतानि प्रसिद्धानि भुवनादीनीत्यर्थः यत्कामा यत् कामयमाना वयं ते तुभ्यं जुहुमः तन्नः अस्माकं अस्तु संपद्यताम् । कि पुनस्तत्? वयं रयीणां पतयः स्याम ॥
भट्टभास्कर-टीका
हे प्रजापते तान्येतानि विश्वानि जातानि भूतानि त्वत्तोन्यः कश्चिदपि परिभवति निजेन महिम्ना व्याप्नोति । यत्कामास्ते जुहुमो वयं तदस्माकमस्तु । किं च - वयं रयीणां पतयः स्याम भूयास्मेति ॥
हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । ‘शीलिकामिभिक्षाचरिभ्यः’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥
हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिबभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु । किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥
हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥
Wilson
English translation:
“No other than you, Prajāpati, has given existence to all these beings; may that object of our desiresfor which we sacrifice to you be ours, may we be the possessors of riches.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yajus. 10.20; Nirukta 10.43
Jamison Brereton
O Prajāpati! No one other than you has encompassed all these things that have been born.
Let what we desire as we make oblation to you be ours. We would be lords of riches.
Keith
O Prajapati, none other than thou
Hath encompassed all these beings;
Be that ours for which we sacrifice to thee
May we be lords of wealth.
O Prajapati, none other than thou
Comprehendeth all these creatures [6].
What we seek when we sacrifice to thee, let that be ours;
May we be lords of riches.
Griffith
Prajapati! thou only comprehendest all these created things, and none beside thee.
Grant us our hearts’ desire when we invoke thee: may we have store of riches in possession.
Geldner
Prajapati, kein anderer als du umspannt schützend alle diese Geschöpfe. Mit welchem Wunsche wir dir opfern, der werde uns zuteil! Wir möchten Gebieter von Reichtümern sein!
Grassmann
Pradschāpati, kein anderer als du nur hält alle diese Wesen hier umschlungen, Um was wir heischend flehn, das mög’ uns werden; wir mögen sein die Herren reicher Schätze.
Elizarenkova
О Праджапати! Никто, кроме тебя,
Не охватил все эти существа.
С каким желанием мы совершаем тебе возлияния, да сбудется оно для нас!
Какого бога мы почтили жертвенным возлиянием?
अधिमन्त्रम् (VC)
- कः
- हिरण्यगर्भः प्राजापत्यः
- विराट्त्रिष्टुप्
- धैवतः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (प्रजापते) हे उत्पन्नमात्र के पालक स्वामी ! (त्वत्-अन्यः) तुझसे भिन्न (विश्वा जातानि) सब उत्पन्न हुईं (ता-एता) उन पूर्व की इन वर्तमान की वस्तुओं को (न परि बभूव) न परिभव करता है-अधिकृत करता है (यत्कामाः) जिस कामना को रखते हुए हम (ते जुहुमः) तेरे लिये अपने भाव को समर्पित करते हैं (तत्-नः अस्तु) वह हमारे लिये होवे, (वयम्) हम (रयीणाम्) विविध धनों के (पतयः स्याम) स्वामी होवें ॥१०॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - जो वस्तुएँ पूर्व उत्पन्न हुईं या वर्तमान में होती हैं, उन सबका परमात्मा अधिष्ठाता है, अन्य नहीं, जिस-जिस कामना को लेकर मनुष्य भावना प्रस्तुत करते हैं, वह पूरी होती है, मनुष्य आवश्यक धनों के स्वामी बन जाते हैं ॥१०॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (प्रजापते) हे प्रजायमानानां पालयितः स्वामिन् ! (त्वत्-अन्यः) त्वत्तो भिन्नः (ता-एतानि विश्वा जातानि न परि बभूव) सर्वाणि खलूत्पन्नानि तानि पूर्वाणि तथेमानि सम्प्रत्युत्पन्नानि वस्तूनि न परि भवति-नाधिकरोति (यत्कामाः-ते जुहुमः) यः कामो येषां ते तुभ्यं स्वात्मभावं समर्पयेम (तत्-नः-अस्तु) तदभीष्टमस्मभ्यं भवतु (वयं रयीणां पतयः स्याम) वयं सर्वविधधनानां स्वामिनो भवेम ॥१०॥
विश्वास-प्रस्तुतिः
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः ।
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ 2 ॥
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।
मूलम्
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः ।
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ 2 ॥
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।
सायणोक्त-विनियोगः
2अथ वपाया याज्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
र॒यी॒णाम् पतिय्ँ॑ यज॒तम्+++(=यजनीयम्)+++ बृ॒हन्त॑म् ।
अ॒स्मिन् भरे॒ नृत॑मव्ँ॒ वाज॑+++(=अन्न)+++-सातौ+++(=दाने)+++ ।
प्र॒जा-प॑तिम् प्रथम॒-जाम् ऋ॒तस्य॑ ।
यजा॑म दे॒वम् अधि॑ नो ब्रवीतु ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
र॒यी॒णाम् पतिय्ँ॑ यज॒तम् बृ॒हन्त॑म् ।
अ॒स्मिन्भरे॒ नृत॑मव्ँ॒वाज॑सातौ ।
प्र॒जाप॑तिम्प्रथम॒जामृ॒तस्य॑ ।
यजा॑म दे॒वमधि॑ नो ब्रवीतु ।
सायण-टीका
भ्रियते संपाद्यते हविरत्रेति भरो यज्ञः । अस्मिन्भरे प्रजापतिं देवं वयं यजाम । कीदृशं देवं? रयीणां पतिं धनस्वामिनम् । यजतं यजनीयम् । बृहन्तं महान्तम् । नृतमं अतिशयेन पुरुषं पुरुषेषूत्तममित्यर्थः । ऋतस्य यज्ञस्य प्रथमजां प्रथममेव जनयितारं ‘प्रजापतिर्यज्ञानसृजत’ इत्यन्यत्र श्रवणात् । कीदृशे भरे? वाजसातौ वाजस्यान्नस्य सातिर्दानं यस्मिन्यज्ञे सोऽयं वाजसातिः तस्मिन् । सोऽयमस्माभिरिष्टः प्रजापतिर्देवेषु मध्ये नोऽस्मानधिकान्ब्रवीतु ॥
सायणोक्त-विनियोगः
8अथ पुरोडाशस्य पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजा॑-पते॒ त्वन् नि॑धि॒-पाᳶ पु॑रा॒णः ।
दे॒वाना॑म् पि॒ता, ज॑नि॒ता प्र॒जाना॑म् ।
पति॒र् विश्व॑स्य॒, जग॑तᳶ पर॒स्-पाः+++(=पालकः)+++ ।
ह॒विर् नो॑ देव विह॒वे+++(=यज्ञे)+++ जु॑षस्व ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
प्रजा॑पते॒ त्वन्नि॑धि॒पाᳶ पु॑रा॒णः ।
दे॒वाना॑म्पि॒ता ज॑नि॒ता प्र॒जाना॑म् ।
पति॒र्विश्व॑स्य॒ जग॑तᳶ पर॒स्पाः ।
ह॒विर्नो॑ देव विह॒वे जु॑षस्व ।
सायण-टीका
हे प्रजापते त्वं निधिपाः शङ्खपद्मादीनां निधीनां पालकः । पुराणो जगतः स्रष्टृत्वादनादिः । देवानां पिता पालकः । प्रजानां मनुष्यादीनां जनिता उत्पादयिता । विश्वस्य सर्वस्य जगतः पतिः स्वामी । परस्पाः अतिशयेन पालयिता । हे देव विशेषेण हूयन्ते देवा अत्रेति विहवो यज्ञस्तस्मिन्विहवे नोऽस्मदीयं हविर्जुषस्व ॥
सायणोक्त-विनियोगः
9अथ पुरोडाशस्य याज्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
तवे॒मे लो॒काᳶ प्र॒दिशो॒ दिश॑श् च ॥ 3 ॥
प॒रा॒वतो॑ नि॒वत॑+++(=अधरा)+++ उ॒द्वत॑श्+++(=ऊर्ध्वाश्)+++ च ।
प्रजा॑पते विश्व॒-सृज् जी॒व-ध॑न्य
इ॒दन् नो॑ देव प्रति॑हर्य ह॒व्यम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
तवे॒मे लो॒काᳶ प्र॒दिशो॒ दिश॑श्च ॥ 3 ॥
प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च ।
प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒दन्नो॑ देव ।
प्रति॑हर्य ह॒व्यम् ।
सायण-टीका
हे प्रजापते इमे लोका भूरादयो याश्च प्रदिशः प्रधानभूताः प्राच्याद्या या अप्यन्या आग्नेयाद्या दिशस्तत्सर्वं तवैवाधनिम् । लोका विशेष्यन्ते - परावतः दूरदेशस्था द्वीपान्तरादयः, यजनीयम् न्यग्भूताः पातालादयः, उद्वतश्चोर्ध्ववर्तिनः स्वर्गादयोऽपि । हे देव त्वं विश्वसृत् विश्वस्य स्रष्टा पाता वा । जनेषु प्राणिषु धन्यः ईश्वरो जीवधन्यः तादृशो भूत्वा नोऽस्मदीयमिद्रं हव्यं प्रतिहर्य प्रतिगृहाण ॥
सायणोक्त-विनियोगः
10अथ हविषः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तिम् प्रथ॒मय्ँ य॒ज्ञिया॑नाम् ।
दे॒वाना॒म् अग्रे॑ यज॒तय्ँ य॑जध्वम् ।
स नो॑ ददातु॒ द्रवि॑णँ सु॒वीर्य॑म् ।
रा॒यस्-पोषव्ँ॒ वि ष्य॑तु॒+++(=शिथिलयतु)+++ नाभि॑म्+++(=नहनं)+++ अ॒स्मे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
प्र॒जाप॑तिम् प्रथ॒मय्ँ य॒ज्ञिया॑नाम् ।
दे॒वाना॒मग्रे॑ यज॒तय्ँय॑जध्वम् ।
स नो॑ ददातु॒ द्रवि॑णँ सु॒वीर्य॑म् ।
रा॒यस्पोषव्ँ॒वि ष्य॑तु॒ नाभि॑म॒स्मे ।
सायण-टीका
यज्ञियानां यज्ञयोग्यानां देवानां मध्ये प्रथमं मुख्यं प्रजापतिं यजतं यजनीयमग्रे यजध्वं हे ऋत्विजः आदौ पूजयत । स प्रजापतिर्नोऽस्मभ्यं द्रविणं घनं रायस्पोषं धनपुष्टिं सुवीर्यं शोभनसामर्थ्यं च ददातु प्रयच्छतु । नाभिं नहनं दारिद्य्रादिबन्धनमस्मे विष्यतु अस्मत्तः शिथिलयतु ॥
सायणोक्त-विनियोगः
11अथ हविषो याज्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ ।
यᳶ प॑शू॒नाँ र॑क्षि॒ता विष्ठि॑तानाम् ।
प्र॒जाप॑तिᳶ प्रथम॒-जा ऋ॒तस्य॑ ॥ 4 ॥
स॒हस्र॑-धामा जुषताँ ह॒विर् नः॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ ।
यᳶ प॑शू॒नाँ र॑क्षि॒ता विष्ठि॑तानाम् ।
प्र॒जाप॑तिᳶ प्रथम॒जा ऋ॒तस्य॑ ॥ 4 ॥
स॒हस्र॑धामा जुषताँ ह॒विर्नः॑ ।
सायण-टीका
यः प्रजापतिः शतदायः शतसंख्याकधनप्रदः उक्थ्यः स्तुत्यस्सन् राय ईशे धनस्येश्वरो भवति । यश्च प्रजापतिर्विष्ठितानां विविधमवस्थितानां गोमहिषादीनां पशूनां रक्षिता वर्तते । स प्रजापतिः ऋतस्य यज्ञस्य प्रथमजाः प्रथममुत्पादकः सहस्रधामा सहस्रसंख्याकस्थानयुक्तस्सन् नोऽस्मदीयं हविर्जुषताम् ॥