८४ प्रा॒जा॒प॒त्या मे॑

विश्वास-प्रस्तुतिः

प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी । भ्रा॒तृ॒व्य॒हा मे॑ऽसि॒ स्वाहा॑ ।

मूलम्

प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी । भ्रा॒तृ॒व्य॒हा मे॑ऽसि॒ स्वाहा॑ ।