विश्वास-प्रस्तुतिः
द्यौस्स॒मित् ।
मूलम्
द्यौस्स॒मित् ।
विश्वास-प्रस्तुतिः
तामा॑दि॒त्यस्समि॑न्धे । (83)
साऽऽदि॒त्यँ समि॑न्धे ।
मूलम्
तामा॑दि॒त्यस्समि॑न्धे । (83)
साऽऽदि॒त्यँ समि॑न्धे ।
विश्वास-प्रस्तुतिः
ताम॒हँ समि॑न्धे ।
सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समिन्ताँ॒ स्वाहा॑ ।
मूलम्
ताम॒हँ समि॑न्धे ।
सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समिन्ताँ॒ स्वाहा॑ ।