८२ पृ॒थि॒वी स॒मित्

विश्वास-प्रस्तुतिः

पृ॒थि॒वी स॒मित् ।

मूलम्

पृ॒थि॒वी स॒मित् ।

विश्वास-प्रस्तुतिः

ताम॒ग्निस्समि॑न्धे ।
साऽग्निँ समि॑न्धे ।

मूलम्

ताम॒ग्निस्समि॑न्धे ।
साऽग्निँ समि॑न्धे ।

विश्वास-प्रस्तुतिः

ताम॒हँ समि॑न्धे ।
सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताँ॒ स्वाहा॑ ।

मूलम्

ताम॒हँ समि॑न्धे ।
सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताँ॒ स्वाहा॑ ।