०५ पाहि नो अग्ने

विश्वास-प्रस्तुतिः (स्वाभाविक-स्वरेण)

पा॒हि नो अग्न॒ एन॑से॒ स्वाहा॑ ।
पा॒हि नो वि॒श्ववे॑दसे॒ स्वाहा॑ ।
य॒ज्ञं पा॒हि विभावसो॒ स्वाहा॑ ।
सर्वं॑ पा॒हि शतक्रतो॒ स्वाहा॑ । (15)

मूलम् (आरण्यक-स्वरेण)

पाहि नो अग्न एन॑से स्वा॒हा ।
पाहि नो विश्ववेद॑से स्वा॒हा ।
यज्ञं पाहि विभाव॑सो स्वा॒हा ।
सर्वं पाहि शतक्र॑तो स्वा॒हा । (15)