विश्वास-प्रस्तुतिः
भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॑॥
(अग्नये महत इदं न मम)
मूलम्
भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॑॥
विश्वास-प्रस्तुतिः
भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॑॥
(वायवे महत इदं न मम)
मूलम्
भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॑॥
विश्वास-प्रस्तुतिः
सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॑॥
(आदित्याय महत इदं न मम)
मूलम्
सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॑॥
विश्वास-प्रस्तुतिः
भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॑॥
(चन्द्रमसे महत इदम्)
मूलम्
भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॑॥
विश्वास-प्रस्तुतिः
नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒, भूर्भुव॒स्सुव॒र्मह॒रोम् । (14) - । 4 ।
मूलम्
नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒, भूर्भुव॒स्सुव॒र्मह॒रोम् । (14) - । 4 ।