तैत्तिरीयोपनिषत् १, संहितोपनिषत्, शिक्षावल्ली तैत्तिरीयोपनिषत् २, वारुण्युपनिषत् १, ब्रह्मानन्दवल्ली तैत्तिरीयोपनिषत् ३, वारुण्युपनिषत् २, भृगुवल्ली