आत॑नुष्व॒ प्रत॑नुष्व ।
उ॒द्धमाध॑म॒ सन्ध॑म ।
आदित्ये चन्द्र॑वर्णा॒नाम् ।
गर्भ॒माधे॑हि॒ यः पुमा॑न् ।
इ॒तस्सि॒क्तँ सूर्य॑गतम् ।
च॒न्द्रम॑से॒ रस॑ङ्कृधि ।
वारादञ्जन॑याग्रे॒ऽग्निम् ।
य एको॑ रुद्र॒ उच्य॑ते ।
अ॒स॒ङ्ख्या॒तास्स॑हस्रा॒णि ।
स्म॒र्यते॑ न च॒ दृश्य॑ते ।
[56]
ए॒वमे॒तन्नि॑बोधत ।
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिः ।
या॒हि म॒यूर॑रोमभिः ।
मा त्वा केचिन्निये मुरि॑न्नपा॒शिनः ।
द॒ध॒न्वेव॒ ता इ॑हि ।
मा म॒न्द्रैरि॑न्द्र॒ हरि॑भिः ।
या॒मि म॒यूर॑रोमभिः ।
मा मा केचिन्निये मुरि॑न्नपा॒शिनः ।
नि॒ध॒न्वेव॒ ता (2) म् इ॑मि ।
अणुभिश्च म॑हद्भि॒श्च ।
[57]
नि॒घृष्वै॑रस॒मायु॑तैः ।
कालैर्हरित्व॑माप॒न्नैः ।
इन्द्राया॑हि स॒हस्र॑युक् ।
अ॒ग्निर्वि॒भ्राष्टि॑वसनः ।
वा॒युश्श्वेत॑सिकद्रु॒कः ।
सव्ँ॒व॒त्स॒रो वि॑षू॒वर्णैः॑ ।
नित्या॒स्तेऽनुच॑रास्त॒व ।
सुब्रह्मण्योँ सुब्रह्मण्योँ सु॑ब्रह्म॒ण्योम् ।
इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः ।
मेषवृषणश्व॑स्य मे॒ने ।
[58]
गौरावस्कन्दिन्नहल्या॑यै जा॒र ।
कौशिक ब्राह्मण गौतम॑ ब्रुवा॒ण ।
अ॒रु॒णाश्वा॑ इ॒हाग॑ताः ।
वस॑वः पृथिवि॒क्षितः॑ ।
अ॒ष्टौ दि॒ग्वास॑सो॒ऽग्नयः॑ ।
अग्निश्च जातवेदा॑श्चेत्ये॒ते ।
ताम्राश्वा॑स्ताम्र॒रथाः ।
ताम्रवर्णा॑स्तथा॒सिताः ।
दण्डहस्ताः॑ खाद॒ग्दतः ।
इतो रुद्राः॑ परा॒ङ्गताः ।
[59]
उक्तँ स्थानं प्रमाणञ्च॑ पुर॒ इत ।
बृह॒स्पति॑श्च सवि॒ता च॑ ।
वि॒श्वरू॑पैरि॒हाग॑ताम् ।
रथे॑नोदक॒वर्त्म॑ना ।
अ॒प्सुषा॑ इति॒ तद्द्व॑योः ।
उक्तो वेषो॑ वासाँ॒सि च ।
कालावयवानामितः॑ प्रती॒च्या ।
वासात्या॑ इत्य॒श्विनोः ।
कोऽन्तरिक्षे शब्दङ्क॑रोती॒ति ।
वासिष्ठो रौहिणो मीमाँ॑साञ्च॒क्रे ।
तस्यै॒षा भव॑ति ।
वा॒श्रेव॑ वि॒द्युदिति॑ ।
ब्रह्म॑ण उ॒दर॑णमसि ।
ब्रह्म॑ण उदी॒रण॑मसि ।
ब्रह्म॑ण आ॒स्तर॑णमसि ।
ब्रह्म॑ण उप॒स्तर॑णमसि ॥ [60]