३६ स्रुवाहुतयः ...{Loading}...
विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ सय्ँया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [36]
विश्वास-प्रस्तुतिः
प्र॒या॒साय॒ स्वाहा॑ ।
Keith
To energy hail!
मूलम्
प्र॒या॒साय॒ स्वाहा॑ ।
भट्टभास्कर-टीका
प्रयासः प्रकृष्टो यासः क्रिया यागादिः ।
विश्वास-प्रस्तुतिः
आ॒या॒साय॒ स्वाहा॑ ।
Keith
To effort hail!
मूलम्
आ॒या॒साय॒ स्वाहा॑ ।
भट्टभास्कर-टीका
आयासः शास्त्रपूर्वः प्रयासः अर्थार्जनादिः । मर्यादायामाकारः ।
विश्वास-प्रस्तुतिः
वि॒या॒साय॒ स्वाहा॑ ।
Keith
To distraction hail!
मूलम्
वि॒या॒साय॒ स्वाहा॑ ।
भट्टभास्कर-टीका
वियासः विविधो व्यापारः हसितकण्डूयितादिः ।
विश्वास-प्रस्तुतिः
सय्ँ॒या॒साय॒ स्वाहा॑ ।
Keith
To attempt hail!
मूलम्
सय्ँ॒या॒साय॒ स्वाहा॑ ।
भट्टभास्कर-टीका
संयासः समीचीनप्रयत्नः परोपकारादिः ।
विश्वास-प्रस्तुतिः
उ॒द्या॒साय॒ स्वाहा॑ ।
Keith
To endeavour hail!
मूलम्
उ॒द्या॒साय॒ स्वाहा॑ ।
भट्टभास्कर-टीका
उद्यासः उद्भूतो व्यापारः महाभूतविकारादिः ।
विश्वास-प्रस्तुतिः
अ॒व॒या॒साय॒ स्वाहा॑ ।
Keith
To striving hail!
मूलम्
अ॒व॒या॒साय॒ स्वाहा॑ ।
भट्टभास्कर-टीका
अवयासः निकृष्टो व्यापारः दुष्कर्म ।
विश्वास-प्रस्तुतिः
शु॒चे स्वाहा॑ ।
Keith
To heat hail!
मूलम्
शु॒चे स्वाहा॑ ।
भट्टभास्कर-टीका
शुक् शोचयितृस्वभावं दुःखात्मकं कर्म ।
विश्वास-प्रस्तुतिः
शोका॑य॒ स्वाहा॑ ।
Keith
To burning hail!
मूलम्
शोका॑य॒ स्वाहा॑ ।
भट्टभास्कर-टीका
शोकः तत्फलमात्मधर्मः ।
विश्वास-प्रस्तुतिः
त॒प्य॒त्वै स्वाहा॑ ।
Keith
To heating hail!
मूलम्
त॒प्य॒त्वै स्वाहा॑ ।
भट्टभास्कर-टीका
तप्यतुः तापहेतुः अनिष्टाचरणम् । तपतेरौणादिकोतुच्प्रत्ययः, यकारोपजनश्छान्दसः, ‘उदात्तयणः ’ इति विभक्तेरुदात्तत्वम् ।
विश्वास-प्रस्तुतिः
तप॑ते॒ स्वाहा॑ ।
Keith
To the hot hail!
मूलम्
तप॑ते॒ स्वाहा॑ ।
भट्टभास्कर-टीका
तपः कृच्छ्रादि देहशोषकम् ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॑ ।
Keith
To the slaying of a Brahmin hail!
मूलम्
ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॑ ।
भट्टभास्कर-टीका
ब्रह्महत्या ग्रहणं महापातकानामुपलक्षणम् ।
विश्वास-प्रस्तुतिः
सर्व॑स्मै॒ स्वाहा॑ ॥
मूलम्
सर्व॑स्मै॒ स्वाहा॑ ॥
Keith
To all hail!
भट्टभास्कर-टीका
सर्वग्रहणं अनुक्तपरिस्पन्दपरिग्रहार्थम् ॥