३६ स्रुवाहुतयः

३६ स्रुवाहुतयः ...{Loading}...

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ सय्ँया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [36]

विश्वास-प्रस्तुतिः

प्र॒या॒साय॒ स्वाहा॑ ।

Keith

To energy hail!

मूलम्

प्र॒या॒साय॒ स्वाहा॑ ।

भट्टभास्कर-टीका

प्रयासः प्रकृष्टो यासः क्रिया यागादिः ।

विश्वास-प्रस्तुतिः

आ॒या॒साय॒ स्वाहा॑ ।

Keith

To effort hail!

मूलम्

आ॒या॒साय॒ स्वाहा॑ ।

भट्टभास्कर-टीका

आयासः शास्त्रपूर्वः प्रयासः अर्थार्जनादिः । मर्यादायामाकारः ।

विश्वास-प्रस्तुतिः

वि॒या॒साय॒ स्वाहा॑ ।

Keith

To distraction hail!

मूलम्

वि॒या॒साय॒ स्वाहा॑ ।

भट्टभास्कर-टीका

वियासः विविधो व्यापारः हसितकण्डूयितादिः ।

विश्वास-प्रस्तुतिः

सय्ँ॒या॒साय॒ स्वाहा॑ ।

Keith

To attempt hail!

मूलम्

सय्ँ॒या॒साय॒ स्वाहा॑ ।

भट्टभास्कर-टीका

संयासः समीचीनप्रयत्नः परोपकारादिः ।

विश्वास-प्रस्तुतिः

उ॒द्या॒साय॒ स्वाहा॑ ।

Keith

To endeavour hail!

मूलम्

उ॒द्या॒साय॒ स्वाहा॑ ।

भट्टभास्कर-टीका

उद्यासः उद्भूतो व्यापारः महाभूतविकारादिः ।

विश्वास-प्रस्तुतिः

अ॒व॒या॒साय॒ स्वाहा॑ ।

Keith

To striving hail!

मूलम्

अ॒व॒या॒साय॒ स्वाहा॑ ।

भट्टभास्कर-टीका

अवयासः निकृष्टो व्यापारः दुष्कर्म ।

विश्वास-प्रस्तुतिः

शु॒चे स्वाहा॑ ।

Keith

To heat hail!

मूलम्

शु॒चे स्वाहा॑ ।

भट्टभास्कर-टीका

शुक् शोचयितृस्वभावं दुःखात्मकं कर्म ।

विश्वास-प्रस्तुतिः

शोका॑य॒ स्वाहा॑ ।

Keith

To burning hail!

मूलम्

शोका॑य॒ स्वाहा॑ ।

भट्टभास्कर-टीका

शोकः तत्फलमात्मधर्मः ।

विश्वास-प्रस्तुतिः

त॒प्य॒त्वै स्वाहा॑ ।

Keith

To heating hail!

मूलम्

त॒प्य॒त्वै स्वाहा॑ ।

भट्टभास्कर-टीका

तप्यतुः तापहेतुः अनिष्टाचरणम् । तपतेरौणादिकोतुच्प्रत्ययः, यकारोपजनश्छान्दसः, ‘उदात्तयणः ’ इति विभक्तेरुदात्तत्वम् ।

विश्वास-प्रस्तुतिः

तप॑ते॒ स्वाहा॑ ।

Keith

To the hot hail!

मूलम्

तप॑ते॒ स्वाहा॑ ।

भट्टभास्कर-टीका

तपः कृच्छ्रादि देहशोषकम् ।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॑ ।

Keith

To the slaying of a Brahmin hail!

मूलम्

ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॑ ।

भट्टभास्कर-टीका

ब्रह्महत्या ग्रहणं महापातकानामुपलक्षणम् ।

विश्वास-प्रस्तुतिः

सर्व॑स्मै॒ स्वाहा॑ ॥

मूलम्

सर्व॑स्मै॒ स्वाहा॑ ॥

Keith

To all hail!

भट्टभास्कर-टीका

सर्वग्रहणं अनुक्तपरिस्पन्दपरिग्रहार्थम् ॥