०४ वायव्य-ऐन्द्रवायवग्रहौ

०४ वायव्य-ऐन्द्रवायवग्रहौ ...{Loading}...

१ त्रिष्टुप् २ गायत्री । सोमऋषिः


भास्करोक्त-विनियोगः

1ऐन्द्रवायवपात्रेण वायव्यं गृह्णाति - आवायो इति चतुष्पदया त्रिष्टुभा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वायो भूष शुचि-पा उ᳓प नः +++(सोमं)+++
+++(यत्तस्)+++ सह᳓स्रं ते नियु᳓तो+++(=अश्वाः)+++ विश्व-वार ।
+++(तत)+++ उ᳓पो ते अ᳓न्धो+++(=अन्नम् ←)+++ म᳓द्यम् अयामि,
य᳓स्य देव दधिषे᳓+++(←धा)+++ पूर्व-पे᳓यम् ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वायुः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

आ᳓ वायो भूष शुचिपा उ᳓प नः
सह᳓स्रं ते नियु᳓तो विश्ववार
उ᳓पो ते अ᳓न्धो म᳓दियम् अयामि
य᳓स्य देव दधिषे᳓ पूर्वपे᳓यम्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
ā́ ← ā́ (invariable)

bhūṣa ← √bhūṣ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

śucipāḥ ← śucipā́- (nominal stem)
{case:VOC, gender:M, number:SG}

úpa ← úpa (invariable)

vāyo ← vāyú- (nominal stem)
{case:VOC, gender:M, number:SG}

niyútaḥ ← niyút- (nominal stem)
{case:ACC, gender:F, number:PL}

sahásram ← sahásra- (nominal stem)
{case:NOM, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

viśvavāra ← viśvávāra- (nominal stem)
{case:VOC, gender:M, number:SG}

ándhaḥ ← ándhas- 2 (nominal stem)
{case:NOM, gender:N, number:SG}

ayāmi ← √yam- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}

mádyam ← mádya- (nominal stem)
{case:NOM, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

u ← u (invariable)

úpa ← úpa (invariable)

dadhiṣé ← √dhā- 1 (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:MED}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

pūrvapéyam ← pūrvapéya- (nominal stem)
{case:NOM, gender:N, number:SG}

yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}

पद-पाठः

आ । वा॒यो॒ इति॑ । भू॒ष॒ । शु॒चि॒ऽपाः॒ । उप॑ । नः॒ । स॒हस्र॑म् । ते॒ । नि॒ऽयुतः॑ । वि॒श्व॒ऽवा॒र॒ ।
उपो॒ इति॑ । ते॒ । अन्धः॑ । मद्य॑म् । अ॒या॒मि॒ । यस्य॑ । दे॒व॒ । द॒धि॒षे । पू॒र्व॒ऽपेय॑म् ॥

Hellwig Grammar
  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • vāyovāyu
  • [noun], vocative, singular, masculine
  • “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”

  • bhūṣabhūṣ
  • [verb], singular, Present imperative
  • “endeavor; attend; strive.”

  • śucipāśuci
  • [noun]
  • “clean; clean; pure; bright; clear; honest; śuci [word]; clear; impeccant.”

  • śucipāpāḥ
  • [noun], vocative, singular, masculine
  • “drinking.”

  • upa
  • [adverb]
  • “towards; on; next.”

  • naḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • sahasraṃsahasramsahasra
  • [noun], nominative, singular, neuter
  • “thousand; one-thousandth; sahasra [word].”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • niyutoniyutaḥniyut
  • [noun], nominative, plural, feminine
  • “gift; team.”

  • viśvavāraviśva
  • [noun]
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • viśvavāravāra
  • [noun], vocative, singular, masculine
  • “treasure; choice.”

  • upoupa
  • [adverb]
  • “towards; on; next.”

  • upou
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • andhoandhaḥandhas
  • [noun], nominative, singular, neuter
  • “Soma; drink; amṛta.”

  • madyammad
  • [verb noun], nominative, singular
  • “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”

  • ayāmiyam
  • [verb], singular, Aorist passive
  • “concentrate; grant; restrain; cause; control; offer; cover; raise.”

  • yasyayad
  • [noun], genitive, singular, neuter
  • “who; which; yat [pronoun].”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • dadhiṣedhā
  • [verb], singular, Perfect indicative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • pūrvapeyampūrvapeya
  • [noun], accusative, singular, neuter

सायण-भाष्यम्

हे शुचिपाः शुचेः शुद्धस्य सोमस्य पातः वायो नः अस्माकम् उप समीपे भूष आगच्छ । ‘ भू प्राप्तौ ’ इत्यस्यैतद्रूपम् । हे विश्ववार विश्वैर्वरणीय ते तव वाहनभूताः नियुतः वडवाः सहस्रं सहस्रसंख्याका विद्यन्ते । यत एवमतः शीघ्रम् आगच्छ । ते तव मद्यं मद-करं सोमलक्षणम् अन्धः अन्नम् उपो उप उ उप अयामि । उपयतं पात्रे गृहीतमासीत् । हे देव वायो यस्य सोमस्य पूर्वपेयं प्रथमपानं दधिषे दधासि धारयसि । ऐन्द्रवायवग्रहे प्रथमे वषट्कारे केवलाय वायवे हूयते द्वितीये त्विन्द्रवायुभ्यामिति वायोः प्रथमपानम् । तादृशमन्धंं उपायामीत्यन्वयः ॥

भट्टभास्कर-टीका

हे वायो शुचिपाः शुचेश्शुद्धस्य पातः । उपेत्य् उपसर्ग-श्रुतेर् योग्यं क्रिया-पदम् अध्याह्रियते । नः अस्मान् उपेत्य, इमम् अस्मदीयं सोमं पानेन +आभूष आ समन्ताद् अलं कुरु ।

यद्वा - अस्मदीयं यज्ञम् आगमनेनालङ्कुरु ।
भूष अलङ्कारे, भौवादिकः ।

कथमनेनागमनेन यज्ञोलङ्क्रियत इत्याह -
विश्ववार निजबलेन विश्वस्यावारक , विश्वेषां वा वरणीय,
ते तव सहस्रं नियुतः अश्वाः, अतस् तवैवागमनं भूषणाय भवति । हे वायो नियुतम् अश्वा अस्मान् उपयान्तु ।
यद् वा - वायो आभूषय यज्ञं । तदर्थं किं क्रियताम् इत्याह –
तव सहस्रं नियुतः अस्मान् उपागच्छन्तु ।

यद् वा - भूषेत्यामन्त्रितमेव, भूषयतीति भूषः अलङ्कर्ता कस्य ? तस्य यत्र यत्र गच्छतीति ।
हे एवंगुणक वायो, तव सहस्रं नियुतो ऽस्मानुपयन्तु तैस् सहितस् सन्न् अस्मत्-सकाशम् आगच्छेत्य् अर्थः ।
उपसर्गद्वयेन क्रियापदम् अध्याह्रियते ।+++(4)+++

उपो इत्युपशब्दस्यार्थे वर्तते । उपो अयामि समीपं प्रापयामि । किं? सोमम् ।
अहं तुभ्यम् आगताय सोममुपहरामि । इ गतौ भौवादिकः अन्तर्भावितण्यर्थः णि-लुग् वा ।
कीदृशम् इत्याह – अन्धः अदनीयम् । ‘अदेर्नुम्धश्च’ इत्यसुन् । मद्यं मदकरम् । ‘गदमदचर’ इत्यादिना यत्, ‘यतो नावः’ इत्याद्युदात्तत्वम् ।

पुनश् च सोमो विशेष्यते - हे देव वायो यस्य पूर्वपेयं प्रथमपानं त्वं दधिषे दधासि आचरसि, यं लब्ध्वा प्रथमं पिबसि, अन्यम् अग्रेपिबन्तं न क्षमसे यागेषु । ‘छन्दसि लुङ्लङ्लिटः’ इति दधातेर्लिट् । पिबतेर्भावे ‘अचो यत्’, कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘यतो नावः’ ॥


आ वायो इति त्रिष्टुप् ॥ इयं व्याख्याता ग्रहेषु । हे वायो शुचिपाः अस्मानुपेत्य आभूषय! हे विश्ववार यस्य ते सहस्रं नियुतं अश्वाः । तस्य ते अन्धः अन्नं मद्यं मदहेतुं उपायामि उपगच्छामि । हे देव यस्यपूर्वपेयं दधिषे दधासि तत् संपादयामीति ॥

Wilson

English translation:

“Drinker of the pure (Soma), Vāyu, come to us as your Niyut are thousands; oḥ, you who are desired ofall, I offer you, the exhilarating (sacrificial) food, of which you, deity, have the prior drinking.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Offer you: upayāmi:as applied to Soma, which is brought in a vessel called upayāma, upayātam pātre gṛhītam

Jamison Brereton

O Vāyu, drinker of the clear (soma), attend upon us. A thousand are your teams, o you who bring all valuables.

The exhilarating stalk has been held out close to you, the first drinking of which you have as your own, o god.

Jamison Brereton Notes

prá va índrāya mā́danaṃ, háryaśvāya gāyata “Sing forth your exhilarating (song) to Indra of the fallow bays,” though the dat. there is more likely controlled by the verb prá √gā. The connection between Vāyu and √mad is reinforced in the next vs.: 5c vā́yo … mādayasva.

With Oldenberg, Renou, Thieme (loc. ci.), I take aryáḥ as gen. sg. of arí-, construed with nitóśānāsaḥ, not as nom. pl. with Grassmann, Geldner

In cd the opt. syāma seems to serve as a modal-establishing auxiliary to the participles ghnántaḥ (c) and sāsahvā́ṃsaḥ (d), perhaps a more economical and less clumsy alternative to two separate optatives (hanyā́ma and sāsahyā́ma) or else a makeshift attempt to express repeated modal action (expressed by my parenthetical “be (always) X-ing”).

In d amítra- seems deliberately positioned verse-final to contrast with aryáḥ, which ends the previous hemistich, and therefore most likely has its full etymological sense – ‘(one) without alliance (to us)’ – in opposition to arí-, which identifies members of our larger sociopolitical community, even if unknown to us personally.

Renou treats VII.93-94 in EVP XIV, starting p. 55.

Griffith

O VAYU, drinker of the pure, be near us: a thousand teams are thine, Allbounteous Giver.
To thee the rapture-bringing juice is offered, whose first draught, God, thou takest as thy portion.

Keith

O Vayu, drinker of the pure, come to us;
A thousand are thy teams, O thou that hast all choice boons.
For thee this sweet drink hath been drawn,
Whereof, O god, thou hast the first drink.

Geldner

Mach dich, Vayu, Trinker des Klaren, für uns fertig; du hast tausend Niyutgespanne, du Allbegehrter. Dir ward der berauschende Trank hingesetzt, dessen Ersttrunk du Gott als Vorrecht besitzest.

Grassmann

Komm her, o Vaju, du des Reinen Trinker, o gabenreicher, tausend Rosse lenkst du; Dir ward gereicht das Kraut, das Rausch erreget, von dem du Gott den ersten Trunk erlangt hast.

Elizarenkova

Постарайся для нас, о Ваю, пьющий чистого (сому)!
Тысяча упряжек(-даров) (есть) у тебя, о обладатель всего (самого) избранного.
Для тебя выставлен пьянящий сок,
Который ты, о бог, берешь себе первым для питья.

अधिमन्त्रम् (VC)
  • वायु:
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
आर्यमुनि - विषयः

अब कर्मयोगी पुरुष को सोमरस पीने के लिये बुलाना कथन करते हैं।

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (वायो) हे कर्मयोगिन् “वाति=गच्छति स्वकर्मणाभिप्रेतं प्राप्नोतीति वायुः” जो कर्मों द्वारा अपने कर्तव्यों को प्राप्त हो, उसको वायु कहते हैं। “वायुर्वातेर्वेतेर्वा स्याद्गतिकर्मणः”वायु शब्द गतिकर्मवाली धातुओं से सिद्ध होता है (निरुक्त, दैवतकाण्ड १०–३)। इस प्रकार यहाँ वायु नाम कर्मयोगी का है। हे कर्मयोगिन् ! आप आकर हमारे यज्ञ को (आभूष) विभूषित कीजिये और (शुचिपाः) आप पवित्र वस्तुओं का पान करनेवाले हैं। (विश्ववारः) आप सबके वरणीय हैं, (ते) तुम्हारे (सहस्रं नियुतः) हजारों कर्म के प्रकार हैं, (नः) हमारा (अन्धः) अन्नादि वस्तुओं से (मद्यम्) आह्लादक जो सोमरस है, उसको (उप अयामि) मैं पात्र में रखता हूँ, (देव) हे दिव्यशक्तिवाले विद्वन् ! (पूर्वपेयं) पहिले पीने योग्य इसको (दधिषे) तुम धारण करो॥१॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - यजमान लोग अपने यज्ञों में कर्मयोगी पुरुषों को बुलाकर उत्तमोत्तम अन्नादि पदार्थों के आह्लादक रस उनकी भेंट करके उनसे सदुपदेश ग्रहण करें। वायु शब्द से इस मन्त्र में कर्मयोगी का ग्रहण है, किसी वायुतत्त्व या किसी अन्य वस्तु का नहीं। यद्यपि वायु शब्द के अर्थ कहीं ईश्वर के कहीं वायुतत्त्व के भी हैं, तथापि यहाँ प्रसङ्ग से वायु शब्द कर्मयोगी का बोधक है, क्योंकि इसके उत्तर मन्त्र में “शचीभिः” इत्यादिक कर्मबोधक वाक्यों से कर्मप्रधान पुरुष का ही ग्रहण है और यहाँ “वायवा याहि दर्शतेमे सोमा अरं कृताः” ॥१।२।१॥ इत्यादि मन्त्रों में वायु शब्द से ईश्वर का ग्रहण किया है, वहाँ ईश्वर का प्रसङ्ग है, पूर्वोक्त सूक्तों की सङ्गति से वायु शब्द ईश्वर का प्रतिपादक है अर्थात् “अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्” ॥१।१।१॥ इसईश्वरप्रकरण में पढ़े जाने के कारण वहाँ वायु शब्द ईश्वर का बोधक है, क्योंकि “शन्नो मित्रः शं वरुणः” ॥तैत्तिरीय ब्रा. १ ॥ इस मन्त्र में वायु शब्द ईश्वर के प्रकरण में पढ़ा गया है। जिस प्रकार वहाँ ईश्वरप्रकरण है, इसी प्रकार यहाँ विद्वानों से शिक्षालाभ करने के प्रकरण में पढ़े जाने के कारण वायु शब्द विद्वान् का बोधक है, किसी अन्य वस्तु का नहीं ॥१॥

आर्यमुनि (सं) - विषयः

अथ सोमरसपानार्थं कर्मयोगिनो यज्ञेष्वाह्वानमुपदिश्यते।

आर्यमुनि (सं)- पदार्थः

पदार्थान्वयभाषाः - (वायो) हे कर्मयोगिन् ! भगवन् अस्मद्यज्ञं (आ, भूष) आगत्य भूषयतु (शुचिपाः) शुचिपदार्थस्य पातास्ति, (विश्ववार) हे लोकभजनीय ! (ते) तव (सहस्रम्, नियुतः) अनेकधा कर्मप्रकाराः सन्ति (नः) अस्माकम् (अन्धः) अन्नादिकैः (मद्यम्) आह्लादनीयं सोमरसं (उप, अयामि) पात्रे निदधामि (देव) हे दिव्यशक्तिमन् ! (पूर्वपेयम्) भवतैव पूर्वपेयमिमं रसं (दधिषे) गृह्णातु ॥१॥


भास्करोक्त-विनियोगः

एवम् इमाम् अनुद्रुत्य गृह्णाति ॥

उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।

विश्वास-प्रस्तुतिः

वा॒यवे॑ त्वा ।

Keith

to Vayu thee!

मूलम्

वा॒यवे॑ त्वा ।

भट्टभास्कर-टीका

हे सोम त्वमपि उपयामगृहीतोसि, अतो वायवे त्वां गृह्णामीति शेषः । जुष्टमिति केचिच्छेषमिच्छन्ति, इष्टं सेव्यं वा गृह्णामीत्यर्थः ॥


भास्करोक्त-विनियोगः

2तस्मिन्नैन्द्रवायवं गृह्णाति - इन्द्रवायू इति गायत्र्या ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रवायू! इमे᳓ सुता᳓
उ᳓प प्र᳓योभिर्+++(=अन्नैः)+++ आ᳓ गतम्+++(=गच्छतम्)+++ ।
+++(बिन्दुरूपा)+++ इ᳓न्दवो वाम् उश᳓न्ति हि᳓ ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रवायू
  • ऋषिः - मधुच्छन्दा वैश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

इ᳓न्द्रवायू इमे᳓ सुता᳓
उ᳓प प्र᳓योभिर् आ᳓ गतम्
इ᳓न्दवो वाम् उश᳓न्ति हि᳓

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).


Morph
imé ← ayám (pronoun)
{case:NOM, gender:M, number:PL}

índravāyū ← indra-vāyú- (nominal stem)
{case:VOC, gender:M, number:DU}

sutā́ḥ ← √su- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}

ā́ ← ā́ (invariable)

gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}

práyobhiḥ ← práyas- (nominal stem)
{case:INS, gender:N, number:PL}

úpa ← úpa (invariable)

hí ← hí (invariable)

índavaḥ ← índu- (nominal stem)
{case:NOM, gender:M, number:PL}

uśánti ← √vaś- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

vām ← tvám (pronoun)
{case:ACC, number:DU}

पद-पाठः

इन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः । आ । ग॒त॒म् ।
इन्द॑वः । वा॒म् । उ॒शन्ति॑ । हि ॥

Hellwig Grammar
  • indravāyūindra
  • [noun], masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • indravāyūvāyūvāyu
  • [noun], vocative, dual, masculine
  • “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”

  • imeidam
  • [noun], nominative, plural, masculine
  • “this; he,she,it (pers. pron.); here.”

  • sutāsutāḥsuta
  • [noun], nominative, plural, masculine
  • “Soma.”

  • upa
  • [adverb]
  • “towards; on; next.”

  • prayobhirprayobhiḥprayas
  • [noun], instrumental, plural, neuter
  • “food; dainty; enjoyment.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • gatamgam
  • [verb], dual, Aorist imperative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

  • indavoindavaḥindu
  • [noun], nominative, plural, masculine
  • “moon; Soma; drop; anusvāra; one; Candra; silver; camphor; point; juice.”

  • vāmtvad
  • [noun], accusative, dual
  • “you.”

  • uśantivaś
  • [verb], plural, Present indikative
  • “desire; agree; call; care; like; love.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

सायण-भाष्यम्

एतस्या ऋच ऐन्द्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे इन्द्रवायू भवदर्थम् इमे सोमाः सुताः अभिषुताः। तस्मात् युवां प्रयोभिः अन्नैर् अस्मभ्यं दातव्यैः सह उप गतम्, अस्मत्समीपं प्रति आगच्छतम्। हि यस्मात् इन्दवः सोमाः वां युवाम् उशन्ति कामयन्ते तस्मात् आगमनमुचितम् ॥ इन्द्रवायूशब्दस्यामन्त्रिताद्युदात्तत्वम् ।

प्रीणयन्ति भोक्तॄनिति प्रयांस्य् अन्नानि । प्रीञ्धातोरन्तर्भावितण्यर्थात् (पा. सू. ३. १. २६ ) असुन्प्रत्यये सति नित्स्वरः ।

गमिधातोर् लोण्-मध्यम-पुरुष-द्विवचने ‘बहुलं छन्दसि’ ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘अनुदात्तोपदेश’ ( पा. सू. ६. ४. ३७) इत्यादिना मकालोपः । ततो गतम् इति भवति ।

‘उन्दी क्लेदने’ इति धातोः ‘ उन्देरच्चादेः’ (उ. सू. १. १२) इति उन्प्रत्ययः। आद्यक्षरस्य इकारादेशः । तत इन्दुशब्दस्य नित्स्वरः। सोमरसस्य द्रवत्वात् क्लेदनं संभवति। युष्मच्छब्दादेशस्य वामित्येतस्य ‘अनुदात्तं सर्वमपादादौ (पा. सू. ८. १. १८) इत्यनुदात्तः । उशन्तीत्यस्य निघाते ’ हि च ’ ( पा. सू. ८, १, ३४ ) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हिशब्दस्य निपातस्वरः ॥

भट्टभास्कर-टीका

हे इन्द्रवायू इमे सोमास् सुताः अभिषुताः युष्मदर्थं सम्यक्संस्कृताः, अतः उपागतं उपागच्छतम् । ‘बहुलं छन्दसि’ इति शपो लुक् । प्रयोभिर् अन्नैस्सह यान्यस्मभ्यं दास्यसे तान्यप्यादायागच्छतामिति । प्रीणतेरसुन्प्रत्ययः । हि यस्मादर्थे, यस्मादेते इन्दवः सामा वा युवां उशन्ति कामयन्ते युवयोरागमनं प्रतीक्षन्ते, तस्मादुपागच्छतामिति । ‘उन्देरिच्चादेः’ इत्युप्रत्ययः, आदेरिः, ‘यद्धितुपरं छन्दसि’ इति निघातप्रतिषेधः ॥

Wilson

English translation:

Indra and Vāyu, these libations are poured out (for you); come hither with food (for us); verily the drops (of the Soma juice) await you both.”

Jamison Brereton

O Indra and Vāyu, here are the soma-pressings: come near with delight,
for the soma drops are eager for you.

Jamison Brereton Notes

As noted in the comment on the last verse, the ritual model here is shaken up a bit: Indra and Vāyu are urged to come with práyobhiḥ, a word generally used of ‘pleasurable offerings’ that are presented to the gods and to which they come (cf. VIII.60.4 abhí práyāṃsi … gahi). Our translation “with delight,” agreeing with most other translators, avoids, and conceals, the problem. The gods should not be bringing práyāṃsi. The little disturbance of the ritual model is confined to these two verses in this hymn.

The pāda-final position of hí here is unusual, and I have no explanation for it, esp. as it does not take second position in its clause as is usual.

I.2.7-9: As mentioned in the introduction, this tṛca contains the trio dhī́‘insight’ (vs. 7), krátu- ‘intention’ (vs. 8), and dákṣa- ‘skill’ (vs. 9), the three elements necessary to conceive and carry out an action. Their interconnection is emphasized by the fact that all three are in the accusative and each is stationed initial in the last pāda of its verse.

The juxtaposition across vss. 8-9 of krátum (beginning 8c) and kavī́ (beginning 9a) may also be meant to evoke the well-established compound kavíkratu- ‘having the will/resolve of a poet’, ‘having a poet’s purpose’, an occurrence of which is found in the preceding hymn by the same poet (I.1.5).

Griffith

These, Indra-Vayu, have been shed; come for our offered dainties’ sake:
The drops are yearning for you both.

Keith

O Indra and Vayu, these draughts are ready;
Come ye for the libations,
For the drops desire you.

Geldner

Indra und Vayu! Hier sind die gepreßten Tränke; kommet mit Freuden, denn die Somasäfte verlangen nach euch.

Grassmann

Hier, Indra-Vaju, steht der Saft, so kommt zu ihm nach eurer Lust, Die Tropfen sehnen sich nach euch.

Elizarenkova

О Индра-Ваю, вот эти выжатые соки (сомы).
Придите с радостными чувствами:
Ведь капли (сомы) стремятся к вам!

अधिमन्त्रम् (VC)
  • इन्द्रवायू
  • मधुच्छन्दाः वैश्वामित्रः
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अब जो स्तोत्रों से प्रकाशित पदार्थ हैं, उनकी वृद्धि और रक्षा के निमित्त का अगले मन्त्र में उपदेश किया है-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इमे) ये प्रत्यक्ष (सुताः) उत्पन्न हुए पदार्थ (इन्दवः) जो जल, क्रियामय यज्ञ और प्राप्त होने योग्य भोग पदार्थ हैं, वे (हि) जिस कारण (वाम्) उन दोनों (इन्द्रवायू) सूर्य्य और पवन को (उशन्ति) प्रकाशित करते हैं, और वे सूर्य तथा पवन (उपागतम्) समीप प्राप्त होते हैं, इसी कारण (प्रयोभिः) तृप्ति करानेवाले अन्नादि पदार्थों के साथ सब प्राणी सुख की कामना करते हैं। यहाँ इन्द्र शब्द के भौतिक अर्थ के लिये ऋग्वेद के मन्त्र का प्रमाण दिखलाते हैं-(इन्द्रेण०) सूर्य्यलोक ने अपनी प्रकाशमान किरण तथा पृथिवी आदि लोक अपने आकर्षण अर्थात् पदार्थ खैंचने के सामर्थ्य से पुष्टता के साथ स्थिर करके धारण किये हैं कि जिससे वे न पराणुदे अपने-अपने भ्रमणचक्र अर्थात् घूमने के मार्ग को छोड़कर इधर-उधर हटके नहीं जा सकते हैं। (इमे चिदिन्द्र०) सूर्य्य लोक भूमि आदि लोकों को प्रकाश के धारण करने के हेतु से उनका रोकनेवाला है अर्थात् वह अपनी खैंचने की शक्ति से पृथिवी के किनारे और मेघ के जल के स्रोत को रोक रहा है। जैसे आकाश के बीच में फेंका हुआ मिट्टी का डेला पृथिवी की आकर्षण शक्ति से पृथिवी पर ही लौटकर आ पड़ता है, इसी प्रकार दूर भी ठहरे हुए पृथिवी आदि लोकों को सूर्य्य ही ने आकर्षण शक्ति की खैंच से धारण कर रखा है। इससे यही सूर्य्य बड़ा भारी आकर्षण प्रकाश और वर्षा का निमित्त है। (इन्द्रः०) यही सूर्य्य भूमि आदि लोकों में ठहरे हुए रस और मेघ को भेदन करनेवाला है। भौतिक वायु के विषय में वायवा याहि० इस मन्त्र की व्याख्या में जो प्रमाण कहे हैं, वे यहाँ भी जानना चाहिये॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में परमेश्वर ने प्राप्त होने योग्य और प्राप्त करानेवाले इन दो पदार्थों का प्रकाश किया है॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: इमे सुता इन्दवो हि यतो वान्तौ सहचारिणाविन्द्रवायू प्रकाशन्ते तौ चोपागतमुपागच्छतस्ततः प्रयोभिरन्नादिभिः पदार्थैः सह सर्वे प्राणिनः सुखान्युशन्ति कामयन्ते॥४॥

दयानन्द-सरस्वती (हि) - विषयः

अथोक्थप्रकाशितपदार्थानां वृद्धिरक्षणनिमित्तमुपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रवायू) इमौ प्रत्यक्षौ सूर्य्यपवनौ। इन्द्रे॑ण रोच॒ना दि॒वो दृह्ळानि॑ दृंहि॒तानि॑ च। स्थि॒राणि॒ न प॑रा॒णुदे॑॥(ऋ०८.१४.९) यथेन्द्रेण सूर्य्यलोकेन प्रकाशमानाः किरणा धृताः, एवं च स्वाकर्षणशक्त्या पृथिव्यादीनि भूतानि दृढानि पुष्टानि स्थिराणि कृत्वा दृंहितानि धारितानि सन्ति। (न पराणुदे) अतो नैव स्वस्वकक्षां विहायेतस्ततो भ्रमणाय समर्थानि भवन्ति। इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन् का॒शिरित्ते॑। (ऋ०३.३०.५) इमे चिदिन्द्र रोदसी रोधसी द्यावापृथिव्यौ विरोधनाद्रोधः (कूलं निरुणद्धि स्रोतः) कूलं रुजतेर्विपरीताल्लोष्टोऽविपर्य्ययेणापारे दूरपारे यत्संगृभ्णासि मघवन् काशिस्ते महान्। अह॒स्तमि॑न्द्र॒ संपि॑ण॒क्कुणा॑रुम्। (ऋ०३.३०.८) अहस्तमिन्द्र कृत्वा संपिण्ढि परिक्वणनं मेघम्। (निरु०६.१) यतोऽयं सूर्य्यलोको भूमिप्रकाशौ धारितवानस्ति, अत एव पृथिव्यादीनां निरोधं कुर्वन् पृथिव्यां मेघस्य च कूलं स्रोतश्चाकर्षणेन निरुणद्धि। यथा बाहुवेगेनाकाशे प्रतिक्षिप्तो लोष्ठो मृत्तिकाखण्डः पुनर्विपर्य्ययेणाकर्षणाद् भूमिमेवागच्छति, एवं दूरे स्थितानपि पृथिव्यादिलोकान् सूर्य्य एव धारयति। सोऽयं सूर्य्यस्य महानाकर्षः प्रकाशश्चास्ति। तथा वृष्टिनिमित्तोऽप्ययमेवास्ति। इन्द्रो वै त्वष्टा। (ऐ०ब्रा०६.१०) सूर्य्यो भूम्यादिस्थस्य रसस्य मेघस्य च छेत्तास्ति। एतानि भौतिकवायुविषयाणि ‘वायवायाहि०’ इति मन्त्रप्रोक्तानि प्रमाणान्यत्रापि ग्राह्याणि। (इमे सुताः) प्रत्यक्षभूताः पदार्थाः (उप) समीपम् (प्रयोभिः) तृप्तिकरैरन्नादिभिः पदार्थैः सह। प्रीञ् तर्पणे कान्तौ चेत्यस्मादौणादिकोऽसुन् प्रत्ययः। (आगतम्) आगच्छतः। लोट्मध्यमद्विवचनम्। बहुलं छन्दसीति शपो लुक्। अनुदात्तोपदेशेत्यनुनासिकलोपः। (इन्दवः) जलानि क्रियामया यज्ञाः प्राप्तव्या भोगाश्च। इन्दुरित्युदकनामसु पठितम्। (निघं०१.१२) यज्ञनामसु। (निघं०३.१७) पदनामसु च। (निघं०५.४) (वाम्) तौ (उशन्ति) प्रकाशन्ते (हि) यतः॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अस्मिन्मन्त्रे प्राप्यप्रापकपदार्थानां प्रकाशः कृत इति॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात परमेश्वराकडून प्राप्य व प्रापक या दोन पदार्थांना प्रकट केलेले आहे.


भास्करोक्त-विनियोगः

इमामनुद्रुत्य उपयामगृहीतोसीन्द्रवायुभ्यां त्वेति गृह्णाति ॥

उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।

विश्वास-प्रस्तुतिः

इ॒न्द्र॒वा॒युभ्या॑न्त्वा ।

Keith

to Indra and Vayu thee!

मूलम्

इ॒न्द्र॒वा॒युभ्या॑न्त्वा ।


भास्करोक्त-विनियोगः

3सादयति ॥

एष ते ...{Loading}...
विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनिः॑।

Keith

This is thy birthplace;

मूलम्

ए॒ष ते॒ योनिः॑।

भट्टभास्कर-टीका

एष ते योनिः स्थानम् ।

विश्वास-प्रस्तुतिः

स॒जोषा॑भ्यान् +++(इन्द्रवायुभ्यां)+++ त्वा ॥ [5]

Keith

to the comrades thee!

मूलम्

स॒जोषा॑भ्यान्त्वा ॥ [5]

भट्टभास्कर-टीका

ततस् सजोषाभ्यां समान-प्रीतिभ्यां, सह-सेवमानाभ्यां वा इन्द्रवायुभ्यां त्वामत्र सादयामीति शेषः । ‘देवताद्वन्द्वे च’ इत्यस्य पूर्वोत्तरपदप्रकृतिस्वरत्वस्य ‘नोत्तरपदेनुदात्तादौ’ इति प्रतिषेधे समासान्तोदात्तत्वमेवेन्द्रवायुशब्दस्य । ‘वाग्वा एषा यदैन्द्रवायवः’ इत्यादि ब्राह्मणम् । ‘सोब्रवीद्वरं वृणै मह्यं चैवैषः’ इत्यादि च ॥

इति चतुर्थे चतुर्थः ॥