1 1.1 athātaḥ śulbam vyākhyāsyāmaḥ | 1.2 rajjum pāśavatīm samām nirāyatām pṛṣṭhyām yathārthamupakalpayet | 1.3 antarena citrāsvātī śravaṇapratiśravaṇau kṛttikāpratikṛttike tiṣyapu- narvasu ca prāgdeso’yam yugamatroditayoḥ pāśāñca | 1.4 dārśikyāḥ śayāḥ ṣaṭṭāni1 sapta saptadaśaiva tu | ekam dve pañca tairmītvā samaraiḥ parilekhayet || 1.5 amsacchronau rajjvantam pratiṣṭhāpya prācīm2anulikhedamse pratiṣṭhāpya pratīcīm samare rajjvantam pratiṣṭhāpya śroṇeradhyaṇsādanulikhet | 1.6 evamuttarataḥ purastātpaścācca | 1.7 1.8a 1.8b aratniścaturaśrastu pūrvasyāgneḥ kharo bhavet | rathacakrākṛtiḥ paścāccandrārdhena tu dakṣine || madhyāt koṭipramāṇena maṇḍalam parilekhayet | atiriktatribhāgena sarvam tu sahamaṇḍalam || caturaśre’ kṣṇayā rajjurmadhyataḥ samnipatayet | parilekhya3 tadardhenārdhamaṇḍalameva tat || 1.9 gārhapatyāhavanīyāvantarā rajjum nimāyāparasmimstṛtīye lakṣaṇam | madhyāt turīyamutsṛjya lakṣaṇam pāśāntau samāhṛtya dakṣiṇato dakṣiṇā- gnerlakṣaṇam / 1.10 etadeva viparyasyottarata utkarasya lakṣaṇam | 1.11 1.12 2.1 2.2 2.3 1 şaṣṭāni, N. yāvatpramāṇā rajjuḥ syātṭāvadevāgamo bhavet | agamardhe bhavecchankuḥ śankorardhe nirāñchanam | samantacaturaśrāṇi vidhireṣaḥ prakirtitaḥ | 2 aṣṭāśītiḥ śatamīṣā tiryagakṣaścatuḥśatam şaḍaśitiryugam casya rathaścārakya uccyate || īṣāyām lakṣaṇam mītvā ṣaṭsu navasu ca lakṣaṇe | tricatvārimśake pāśo’ ngulānām niyogataḥ || eṣā vediḥ samākhyātā cārakyaa rathasaṇmitā | aindrāgnasya paśoreṣā paśuṣvanyeṣu ṣaṭśayā || 2 prăcinamu-in L, N, ASB. 3 parilekhyasta–, not in L, N, ASB.
- cărakye, ASB. 2.4 2.5a 2.5b 2.6 2.7 3.1 3.2 3.3 MÄNAVA-SULBASŪTRA pracyardhaḥ ṣaḍaratniḥ syādardhāratnernirāñchanam | ardhe śroņi tato’ rdhe’ msavadhyardha iti pāśukī || paśādardhaśaye śroņi dvayoḥ pṛṣṭhyāparā dvayoḥ | prācyardhastu tato ‘dhyardhe tato ‘dhyardhe nirāñchanam || ardhe ‘mso’ dhyardha evānyastato ‘dhyardhe ‘msa uttaraḥ | aratnau tu tataḥ pāśo vedī mārutī vārūṇī || sarvā daśaśayā rajjurmadhye cāsyā3 nirāñchanam | pracyardham pañcame kuryāddikkuṣṭhā paitṛkī smṛtā || sarvā saptaśayā rajjurmadhye cāsyā nirāñchanam | prācyardham pañcame kuryāddikkuṣṭhā paitṛkī smṛtā || 3 prāgvamsam daśakam kuryātpatnīśālām catuḥśayām | prāgvamśāttriṣu vedyanto vedyantāt prakrame sadaḥ || navakam tu sado vidyāccatvāraḥ sadaso ’ntaram | catvārastrikā havirdhānamardhad®aśāstadantaram || padam yūpāvaṭe mītvā śeṣamauttaravedikam agnidhram şaḍaratnyeva şaṭtrimsatprakramā rajjuḥ || 59 3.4 lakṣikā dvādaśa trikā | vedisadohavirdhānāni minotyevānupūrvaśaḥ pañcadaśakamekavimśakam trikamaparam | parato’ parastriko dvādaśasu ca pāśada ucyate some rajju nimānamuttamam3 | 3.5 3.6 tripadā pārśvamānī syāttiryaṁmānī padam bhavet | tasyākṣṇayā tu yā rajjuḥ kuryāddaśapadām tayā || paśādardha3caturdaśe navake tu tataḥ punaḥ | ardhacaturdaśaḥ pāśaḥ sadasaśchedanamuttamam10 || 3.7 nimāya rajjum daśabhi rathākṣairekādaśabhiścoparabudhnamātra- istasyāścaturvimśatibhāgadheyamekādaśinīm prativedimāhuḥ | 3.8a 3.8b 3.9 5 cārasyā, N. sikhandini cetkartavyā vedyantāddvyardhamuddharet | aṣṭangulam tadardham syāddevya11vedi prasiddhaye || tam prāñcam tu samīkṣeta tāmstu vidyācchikhaṇḍinīm || pañcakam saptam12 caiva ekamekam tataḥ punaḥ | eṣā vediḥ samākhyātā kaukilyāstvatha cārake || 6 sastha, G., N. 7 pañcadaśakavimśakam L, N, ASB. 8 nimāmanuttam, N. 9 pādādardham caturdaśe, G, N. 10 -uttaram, G. 11 syāddevyo- L., N.; syāddeyo-. ASB. 12 saptakam, N. 60 4.1 4.2 4.3 4.4a 4.4b 4.5 4.6 4.7 4.8 MĀNAVA-ŚULBASŪTRA 4 janmanā rogahīno vā yajamāno bhavedyadi | katham tatra pramāṇāni prayoktavyāni kartṛbhiḥ || tuṇḍam puşkaranālasya şaḍguņam pariveṣṭitam | trihāyaṇyā vatsataryā vālena samamiṣyate || trayastrihāyaṇīvālāḥ sarṣapārdham vidhiyate | dvigunam sarsapam prāhuryavaḥ sarṣapāram || angulasya pramāṇam tu ṣaḍyavāḥ pārśvasamhitāḥ | daśāngulastu prādeśo vitastirdvādaśāngulaḥ || dvivitastiraratniḥ syādvyāyāmastu catuḥśayaḥ | vimśatiśatāngulataḥ puruṣaḥ svaiḥ svairanguliparvabhiḥ | atha cetprapadotthānaḥ pañcaviṛśaśato bhavet || triyavam kṛṣṇalam vidyāt13 mānam vidyāt trikṛṣṇalam | anena kṛṣṇalapramāṇena niṣkamāhuścaturguṇam || puruṣasya tṛtiyapañcamau bhāgau tatkaraṇam punaściteḥ | tasyārdhamathāparam bhavettricitikamagnicitiścet || aṣṭāvaṣṭau sammitā citiraṣṭaikādaśikā1 ca madhyamā | vyatyā1savatīrupany1asedaṣṭau dvādaśa cottamā citiḥ || 5 5.1 athāta uttareṣṭakam vyākhyāsyāmaḥ | 5.2 ūrdhabāhunā yajamānena veņum vimimīte | 5.3 tatsamo ’nyataraḥ sāratnirdvitīyastasya puruşe lakṣaṇamaratni vitast- yoścobhayorardhapuruşe / 5.4 sirasi pariśrite yūpāyāvasiṣya seṣamanurajju puruṣau samdhāya pañcāngyā śankum vinihanti tayoḥ samdhavardhayośca | 5.5 yāvabhito madhyamam śańkum tayorveṇā nidhāya dakṣiṇataḥ purușa- samnipāte todam karoti | 5.6 madhyame śañkau veņum nidhāyādhyadhi todam hṛtvā dakṣiṇataḥ purușe sankum nihanti | 5.7 pūrve śankau veņum nidhāya dvitīyam dakṣiṇataḥ purastātpuruşasamni- pāte śańkum nihantyardhe caivam paścāt | 5.8 etenottarardho vyākhyātaḥ | G. 13 vidyāttam, 14 dropped in N. 15 vyāyāmavati, N. 18 rudanya, N. MANAVA-SULBASŪTRA 61 5.9 dakṣiņasya vargasya yāvabhito madhyamam śańkum tayorveņū nidhāya dakşinataḥ puruşasamnipāte todam karoti | 5.10 madhyame sankau venum nidhāyādhyapi1 todam hṛtvā dakṣinataḥ sāratnau śaňkum nihanti | 5.11 yaḥ săratnistam madhyamasya pūrve nidhāya dvitīyam dakṣinataḥ purastātsāratnimardhapuruşena samnipātya śañkum nihantyevam paścāt | 5.12 etenaivottarapakṣo vyākhyātaḥ | 5.13 puccham | savitastiraratnisthāne | 5.14 pūrvasya purastādardhapuruṣeņa pañcāñgyā siro vimimite | 6 6.1 vyāyāmasyāṣṇṭamamekatasturīyamekata ubhayatasturīyam ca te gārhapa- tyaciteḥ karane 6.2 purușasya daśamena bhāgena prathamam caturaśram karaṇam kārayedda- śamamekato’rdhamekatastaddvitiyam daśamamekato’dhyardhamekatastattṛti- yamubhayatasturiyam taccaturtham | 6.3 tāsāmutsedhastrimśatpañcamabhāgenānyatra nākasadbhya1śca cūḍābhya rtavyabhyo ’tha madhyamāyām pañcamaṣaṣṭhibhyaśca vaiśvadevībhyastā ardho- tsedhāḥ1o | 6.4 purişamantardhāyottarāmupadadhyādganasamsargāyāvicchedāya | 6.5 garteṣupadadhyādyadanyadiṣṭakābhyaḥ | 6.6 tatra śloko bhavati | ukhāyāḥ paśuśīrṣāṇāṇ kūrmasyolūkhalasya ca | srucoḥ20 kumbheṣṭakānam ca caroś1caivāvaṭānkhanet || 6.7 pratidiśamupadadhyādātmani madhye praciḥ śirasi pucche pakṣayoścā- tmanyapyayeṣu22 samam vibhajyottarāmuttarāmapyayasamhitām pūrvāparadak- şinottara viṣayavacanādanyaccatasraḥ purastātpañcartavyabhyaḥ paścāccotta- rapūrve cārdhe gārhapatyasya | śeṣam caturaśrābhiḥ | 6.8 etă eva dakṣiņottarā dvitiyasyam | seṣam caturaśrābhiḥ | 6.9 yathā prathamaivam tṛtīyā pañcamī vāa yathā dvitīyaivam caturthe | tena dharmena vatyāsam cinuyāt | 17 -adhyadhi, N. 18 -satyamca, N. 19 pūrvotsedhā, N. 20 srucam, L, N; sruco, ASB. 21 caroścai-, G. 22 -apyayeśu, G. N. 2a purastātprācīrutavyā-, L., N. 24 ca, N. 25 caturthyai, N. 62 MÄNAVA-ŚULBASŪTRA 6.10 athetarānāgnīdhriyādīn navanava padāni karotyekaikam madhye’ smāna- magnidhriye catvāri catvāri turiyāņi pratidiśam hotriye | catasro ‘rdhāḥ kuṣṭhāsu brāhyaṇāchamsya | itareṣām dve dve adhyardhe madhye praciḥ ṣaḍeva mārjāliye paśusrapane ca | 6.11 vimśatimadhyardhāḥ prāciramsayordadyācchronyoḥ pucche ca vimsatim dvādaśa dvādaśa purastātpakṣayoḥ prāciḥ paścācca pañca pañca codicirabhitaḥ śirasi | śeşam caturaśrābhiḥ | 6.12 vimśatim śroṇyamsapakṣeṣūdīcīrdakṣiṇatastathottarato dvitiyasyāmekā- daśaikadaśābhitaḥ pucche pañca pañca prācīrabhitaḥ śirasi | śeşam catura- śrābhiḥ | 6.13 yatha prathamaivam tṛtīyā pañcami ca yathā dvitiyaivam caturthye- tena dharmeņa vyatyāsam cinuyāt | 6.14 trirupasatsu dve pūrvasyām tisro madhyamāyām ṣaṭsu yathānupūrveṇa dvādaśasu vyatyāsam citipurīṣe karoti | 6.15 etena dharmeņa samvatsarātsamam vibhajya jānudaghne ‘sya dviguṇam triguṇamuttareṣām caikāmuttarāmuddhatyābhyāyanam2 vardhāyātiriktā upada- dhyāt | 6.16 mantrādyabhimarśanāntam tatpuruṣasya lakṣaṇam | 7 7.1 darbhastambam puskaraparṇam rukmapuruṣau hiraṇyeṣṭakām śarkarām svayamātṛṇṇām dūrveṣṭakā naivāramiti madhyam (ā pañcamāśram svayamā- tṛṇṇāyā abhitastām madhyam) | tasminkumbheṣṭakā yā madhye dakṣinottare ca srucāvanūpamadhyeṣu śeṣāḥ | paścātsvayamātṛṇṇāyāḥ kulāyinīṁ dviyajuśca vamsayoḥ pārsvasamhite dvijajuruttare purastādretaḥsicau dve dakṣine tasminvamśe dvitīyāmṛtavyāṁ ca purastāccaturthe loke retaḥsicam2 viśvajyotiṣam maṇḍalāmṛtavyām gharmeṣṭakāmaṣāḍhām kūrmam vṛṣabhamiti prāñcamuttare vamse dakṣinataḥ purastātsvayamātṛṇṇāyāḥ pañca29 mulukhalamusalamuttara- pūrve cokham madhye śirasām3 śirobhiḥ samhitamupadadhāti | 7.2 tasyāḥ paścātpuruṣaśirasaḥ pratīcīs31trivargeṇa śroṇyām | purușacitimupadadhāti şaṭtrimśatam 26 -muddhartābhyāmnyanam, L. N.; -muddhatṭābhyamnyanam, ASB. 27 -sincau, N. 28 -sincam, N. 29 prāñca, G. 39 sirastām, N. 31 1 pratyañca, N. MANAVA-SULBASUTRA 63 7.3 tatra śloko bhavati | tisro grīvāḥ ṣaḍamsa32yordve dve bāhvornavātmani | janghayoru pañca paścādasmānām3ekaikam pāṇipādayoḥ || 7.4 aṣṭavathāpasyāḥ samam vibhajya vamśeșu navamenavame prāṇabhṛtaḥ purastāduttare vamśe prathamam paścāddakṣiṇe dakṣiṇataḥ pūrva uttarataḥ paścāddakṣiṇataḥ svayamātṛṇṇāyā dvitīye pañcamamanūpeṣu samyato navame’ timātrā yathā prāṇabhṛtaḥ purastāddakṣine vamse prathamam paścāduttare dakṣiṇataḥ paścāduttarataḥ pūrva uttarataḥ pascāddakṣiņataḥ uttarataḥ31 svayamātṛṇṇāyā dvitīye pañcamam | vaiśvadevyaścānūpeṣu pratidiśamuttarapūr- veṣu vamśeṣvādyā | dakṣinottare ca samyānyāvapyaye tayorvamśayorādyāt purastādvātharvaśiraḥ | 7.5 samam vibhajya vamśeșu siraḥ pakṣapucchāni prathameṣu vamseṣu lokānvijānījāt | 7.6 sirasi prathame vamśa uttarāmuttarāmitareṣām pakṣapucchānāṁ caturthe pakṣayoḥ prāciḥ pucche35 codicirlokeṣṭakā upadadhyāccheṣāḥ paścātsvayamā- tṛṇṇāyā ekaikām pūrvām samhitām | dakṣiņe vamśe vaiśvadevyādya uttare ca puriṣādyāḥ | 7.7 gayatram madhye sirasi rathantaram bṛhadyajñāyamiti yathāmnātam | 8 8.1 dvitiyāyām purastātsvayamātṛṇṇāyāḥ prathamadvitiyatṛtiyeṣvṛtavyā vāya- vyā apasyā iti yathāsamkhyam | tisrastisro dakṣiņeṣu vamśeṣu dakṣinottarā dve dve uttarasyottarayornavame’ bhitaḥ śeṣā yathāpasyāḥ36 | 8.2 tṛtīvāyām daśa dvādaśa navame’ abhito | aṣṭame sapta purastātpaścācca samīcīrabhitaḥ svayamātṛṇṇāyā ardhotsedhā aṣṭau nānāmantrā uttamāyām vā | 8.3 caturthyamekaikām navamenavame’ bhitaḥ purastāduttarasya vamśasya madhye prathamām vyatyāsamitarā | evameva spṛtaḥ purastāddakṣiṇasya vamśa- sya madhye prathamām vyatyāsamitarāḥ ṣaṭsaptāṣṭameṣu dakṣinato yug- māyugmā uttaratastrivargānkuryātsaptadaśa dakṣiṇataḥ pañcadaśottarataḥ | 8.4 pañcamyamekaikām prāṇabhṛdadhiṣu śeṣam chandasām virājaśca yathā- timātrāḥ ṣaṭsaptaṣṭameṣvabhito yathāsamkhyam | 8.5 ardheṣṭakābhiḥ pūrayitvā dakṣiṇataḥ prācīḥ stomabhāgāḥ paścimāśca yugmā uttaratastrivargānkuryādekatrimśatam | paścātpratyañcam trivargena 32 satsayo- L., N. 33 aśmānām, N. 34 paścāddakṣiṇataḥ uttarataḥ, appears in N. 35 pakṣe, N. 36 yathāstasyāḥ, N. 37 ṣatsaptamāṣṭameṣṭameṣṭa, N. 64 MANAVA-SULBASTŪRA nākasadam ca paścātpurīṣavatyā yavādinā sanāmnīrupaśīvarīrghṛtaplutā iti yathāsamkhyam | turīyāņi madhye yathā prāṇabhṛto’ timātrā madhyamām svayamātṛṇṇāsamhitāmuttarastu vikarṇīm | 8.6 iti suparṇasya | 9.1 9.2 9.3 9.4 9.5 9.6 9.7 9.8 9.9 9.10 9.11 9.12 9.13 9.14 9.15a 9 yavati soṣapākābhyāmiṣṭakā hrasate kṛtā | tāvatsamadhikam kāryam karaṇam samamicchata || sadā ca trimśakam bhāgamiṣṭakā hrasate kṛtā | tāvat samadhikam kāryam karaṇam samamicchata || ekaikam śatamadhyardham tadūtam3 şaḍabhirangulaiḥ | iṣṭakānām parimāṇam vaikṛtam yadato’ nyathā || navāngulasahasrāņi dve śate ṣoḍaśottare | angulānām parimāṇam vyāyāmasya tu nirdiśet || itareṣām tu dhiṣṇyānām sarveṣāmeva niścayaḥ | ekaikasya sahasram syācchate ṣaṇṇavatiḥ pară || ekādaśa sahasrāṇi angulānām śatāni şaṭ | śatam caiva sahasrāṇām kṣetramagnervidhīyate || prākṛtam vaikṛtam vāpi kṣetramardhāṣṭamāntare | pañcavimśam siraḥ kṛtvā tataḥ kṣetre samāvapet || śatānyaṣṭau padonāni padānāmiha kīrtyante | sāngasya sasiraskasya kṣetram kṣetravido viduḥ || ātmā catuḥśataḥ kāryaḥ pakṣau trimśacchatau smṛtau | daśa pucche śatam caiva śiraḥ syāt pañcavimśakam || ekatrimśastrayastrimśairvargaiḥ pañcāśakairapi | asambhavatsu vargeșu dvidha bhidyeta iṣṭaka || iṣṭakāhrāsavṛddhibhyām dṛḍhāsu śatakeṣu10 ca | matimāniṣṭakā bhāgairmantrātsaṇnāśayediti || caturaśre pṛṣṭau vāpi pakṣapucchaśireṣṭakāḥ | dikto’ padhānam lokācca tathā lokastu lupyate || adhyātmani ha vijñeyamupadhānam vijānatā | rathantarabṛhallokairanyam gāyatrayājñiyaiḥ || yajuṣmatīnām samkhyā tu sarvāsām caiva niścitā | ekaikasyām citau vāpi tām me nigadataḥ śrņu || şaḍaśitiḥ śatam tvādyā dvitīyā daśa saptatiḥ | trayodaśa tṛtīyā syācchatam cāhurmaniṣiṇaḥ || 38 tadūnam, G. 39 ekatrimśattraya-, L. N. 40 Satameșu, N. 9.16 MĀNAVA-SULBASUTRA 9.15b caturthi śatamekā syāttisraścaiveṣṭakāḥ smṛtāḥ | śatāni trīņi pañcāśatṣaṭcaiva citiruttamā || etāḥ sarvā yajuṣmatyo yābhiragniḥ prasuryatea | seṣam lokampṛṇābhistu citīnāmabhipurayet || etāḥ sarvā samāmnātāḥ yajuryāvatpravartate | tadetaddhi sahasram syāccharkarābhiḥ sahocyate || etā upahitāḥ samyagdhenavastu prajāyante | amuṣminyajamānāya kāmānduhyati sarvaśaḥ || şaştim prajapatim veda yo hi samvatsaraḥ smṛtaḥ | gacchati brahmaṇo lokam nākam bradhnasya viṣṭapam || 9.17 9.18 9.19 10.1a 10.1b 10.2 10.3 10.4 10.5 10 vaiṣṇave yā prameyāya śulbavidbhiśca sarvaśaḥ | samkhyātṛbhyaḥ pravaktṛbhyo namo bharanto yo mase || idam bhūmya12 bhajāmahe yā no mānakṛtāmiva | yajñiyam mānamuttamam vardhamānam sve dame || spaṣṭā bhūmirjuḥ śańkurmauñjam śulbamabandhuram | citrādau nākṛtiḥ kāryā tithyrkṣam varuṇaśubham || sarvāḥ prāgāyatā vedyaḥ karaṇam yaskadehikam | ardhenārvasamam sarvamucchedo jānu pañcakam || madhyame ‘rdhamṛtavyānām nākasatpañcacūḍayoḥ | karaṇādyarthamuddiśya kṣetramardhāṣṭamāntaraḥ || anaḥsiddham havirdhānam pātrasiddhāḥ kharāḥ kharāḥ | cātvālaḥ paśubhiḥ siddho havirbhiḥ sāgnikāḥ kharāḥ || maṇḍalārdham catuḥsrakti ratnināṇ vihitāḥ kharāḥ | aratnirghana eteṣām bhūyastve bhūyasîbidhau || 10.7 pūrvaścaturvimśatibhāge lekhyaścaturvamsairālikhitastu syaddakṣine’ ṣṭadvigunena lekhyastrimśadbhirayamya haretturāyam | udakprakramya cātvālam śāmitram prakrame tataḥ | bhūyastatpaśubhūyastve vṛddhiruttarato bhavet || āyāmabāhum nikṣipyaa vistarastu tathā pṛthak | so ‘dhyardham guṇayedrāśim sa sarvaguṇito ghanaḥ || āyāmamāyāmaguṇam vistāram vistareņa tu 10.6 10.8 10.9 10.10 65 paścimaḥ samasya vargamulam yattatkarṇam tadvido viduḥ || 10.11 śravaṇābhijitorbahulātiṣyayorvā citrāsvātyorantare ‘psvagninā vā | 41 prasuyate, G. 42 bhūmyā, N. 43 kṣipya, N. 66 MĀNAVA-SULBASŪTRA 10.12 naktam prācībhāskaraśrāyamāhuḥ | sankulipte mandale prakparākceti | 11.1 11 janmanā11 rogahīno vā yajamāno bhavedyadi | katham tatra pramāṇāni prayoktavyāni kartṛbhiḥ || 11.2 yadyurutantuḥ keśovās1tṛtaḥ sarṣapo yavaścaiva şaḍgunitaḥ ṣaḍgunito bhavati narasyangulam māne taddvādaśakam prādeśamityāhuḥ | 11.3 taddvayam smrto’ratniḥ prakramo ratnisamaḥ sa dviḥprādeśo bhaveccitiṣu | 11.4 adhyardhaṁgulahīnāścatvāraḥ prakramā bhavenniyatāḥ | 11.5 tatraikādaśa yūpāścatvāraścaturuttarāḥ sattresattre | 11.6 ekasyāṁ vedyāmagnidvayamiṣṭakāriktam bhavati | pṛthagato vediḥ cetprthagagniḥ klṛptaḥ | 11.7 vimsatyangulaḥ śatam niyataḥ pañcāratnirnaro daśapado vā | hīnātiri- ktayuktyā dehedehe pramāṇam tu | 11.8 şaḍaśitiryugamuktam sāṣṭādaśa ucyate tvakṣastantrasamasamastam dvyujam rathamiṣām vyavāsyanti | 11.9 maṇḍalamatha caturaśram mandalam ca yaḥ kurjāttasyemam karaṇa- vidhim tadvidāmudahṛtam śṛṇuta | 11.10 maṇḍalaviṣkambhārdha1⁄4samastribhujādavalambakaścatuḥsraktiḥ prā- gāyatāt" tribhāgātkarṇāt sa maṇḍalam bhavati | 11.11 puruṣaḥ puruṣaṇ kuryāttasyākṣṇayā dvipuruşam bhaveccaturastasyā- pyakṣṇayās dvābhyām vā syāścatuḥpuruşam | 11.12 dvipuruṣaḥ karaṇī śroṇī bāhustu dviguņo bhavettrimkuṣṭhavattryava- lambakastato yaścaturaśre dvāṣṭamāḥ puruṣāḥ | 11.13 11.14 11.15 11.16 44 14 janma, N. viṣkambhaḥ pañcabhāgaśca viṣkambhastriguṇaśca yaḥ | sa maṇḍalaparikṣepo na vālamatiricyate || daśadhā chidya viṣkambham tribhāgānuddharettataḥ | tena yaccaturasram syānmaṇḍale tadapaprathiḥ || caturaśram navadhā kuryāddhanuḥkoṭyastridhātridhā | utsedhātpañcamam lumpetpurīṣeneha tāvatsamam || caturaratnir1ovā naraḥ sikatākaraṇe tvardham bhujaḥ pradiśyate | 45 kesovāstṛtiḥ, N. 46 -viskambha G, N. 47 -yatamtrim-, L. N. 48 caturastasyāpyakṣṇayā dvābhyām vā syāscatuḥ puruṣam | dvipuruṣaḥ karaṇī śroṇī bāhustu dviguņo bhavet not in L, and N. 49 caturangulam, N.MANAVA-SULBASŪTRA · 67 parimāṇasampadā vedyaḥ 11.17 karaṇāni tato’syāḥ kārayettricatuḥpañcatrirabhiparyasya yacchubham cayaneṣu vidhiḥ purātanairṛṣibhiryo’ bhihitaśca nityaśaḥ |· 11.18 parilekhanamānasamcayairvyatyāsyaiḥ sarvāḥ pramāṇairāyāmena31 ca vistareņa ca mimīyāts2 | 11.19 caturasrasampadādvyāyāmasamāpanāḥ purātanairyāḥ pūrvairṛṣibhiḥ pradarśitāḥ | smṛtā pañcāngyātha vā 11.20a yaścaiṣa vidhirmaryākṛtastatraiṣā mithunātsamam | pañcāngi tāvatī rajjuryayā sarvam mimimahe || 11.20b ṛte kankālajaśyenām steṣām vakṣyāmi lakṣaṇam || 11.21 iyam mitā yā samayārdhalakṣaṇā tataścaturthe bhavennirāñchanam tatoʼrdhaśiṣṭā vistārasamā cayasya | yattataścatuḥkuṣṭhamihānayā caret | 11.22 prācītathāyāmasamāTMa nidadhyātpāśau nikhanyādatha madhyam ca | 11.23 unmucya paścādatha madhyame tatprāgdakṣiṇāyamya nirāñchanena vistārato’rdhe nikhaneta sankum | pratyaktathottaramadhyame ca sa vāsuve- diṣu55/ 11.24 atha mānametacchronyām tu pāśoddharaṇam kriyeta | 11.25 amsasronyorlikhet dikṣu lekhaḥ tebhyaḥ samantatparilekhayet | 11.26 yadyaiṣṭikā nobhau likheta siṣṭau | 11.27 śanku nihanyātsamareşu teşu | pūrve tribhāge tvapare ca siddhopasthi tāvutkaradakṣiṇāgnī | 11.28 athānyadasya parilekhanam tu madhye bhaveddikṣu navānguleneti | 12.1 12 pramāṇārdham tu ṣaṣṭayūnam višeṣa iti sanjñitam | višeṣaśca pramāṇam ca pramāṇasyākṣṇayā” bhavet || 12.2 pramāṇārdhamanyatsyāt pāśaşaṣṭhe sacaturvimse lakṣaṇam karoti taṇnirāñchanamakṣṇayā tiryaḥmānī śeṣaḥ pāśādardhaśaye śroņi dva 12.3 …..cāgnīdhramihopadiśyate | 1 50 tṛayābhiparyasya, N. 51 sarvāpramāṇinīrāyāmeņa, N. 52 miniyāt, N. 53 pracîmathā-, N, G. 54 -samām, G. 55 sa vasuvedi-, N. 56 sanku, N. 57 siddhaubhasthitā, N. 58 şaṣtyūnam, G. N. 59 ajñayā, G. N. 60 Some portion has been dropped vide N. & G. 68 12.4 12.5 12.6 13.1 13.2 13.3 13.4 13.5 MANAVA-SULBASUTRA agneryadakṣṇayāmānam tasya caiva tadakṣṇayā | tadāśvamedhikam vidyādekavimśadvidhau’thavā || purusastiryagbhavedyadanudaśadhā yo mitaḥ | 1 tasya karnena yatkṣetram vidyādekādaśam tu tat || ubhau bāhū naśakṣṇāmo1 tu narastiryaktadakṣṇayā | ekoccatānaikaśatādbāhuvṛddhayā vivardhayet || 13 avalambakakuṣṭhe tu yo bhavetṣoḍaśāngule | sautrāmaṇyā bhavedeșa prakramo mānakarmaņi || prakramasya trtiyena saumikī sārparājñiki | samtṛtīyaistribhiścānyaiḥ siddhamauttaravedikam || caturdaśāṁgulo vā syāṭprakramastena saumiki | śatairdvādaśabhirvāpi minuyātpāśukāmiva || sacaturthe vanam şaḍbhirnavabhirvātha saptabhiḥ | navabhirvāparam cakram karaṇārdhe na lekhayet || caturşu nivapedeṣām sāvitrādiṣu yo vidhiḥ | aruṇe jānudaghne nikhanyādadbhistu pūrayet || 13.6 caturaśramathāpi maṇḍalam dvividham gārhapatyalakṣaṇam vyāyāma- mitam caturbhujam puruṣārdhena tu maṇḍalam parilikhet | 13.7 vyāyāmatṛtīyamāyāntam caturasram saptamabhāgavistṛtam prāgāci- tamuttarācitam vyatyāse tadathaikavimśakam | 13.8 puruṣasya tṛtīyamāyāntam caturaśram şaḍbhāgavistṛtam | prathi- kaśca tadāyato bhavenmadhye tena samāyato bhavenmadhye tena samāstike seṣau | konau prathikamitau samau tadvistārakṛtau viśākhaḥ | 63 13.9 şaḍbhāgakṛtāyāmo bhaveddvyardhe tu trikonasamsthite | 13.10 caturaśravipāṇakaḥ prathiko’rdham prathikaśca yo mitaḥ | 13.11 karaṇāni bhavanti maṇḍale catvāri pramitāni bhāgaśaḥ | 13.12 madhye’sya catasra iṣṭakāḥ tatpūrvāparayordvayordvayam | prathiko’ rdha viṣāṇikadvayam punareva punaraiti maṇḍalamardhaprathikadvaye samam sampūrṇam | tadathaikavimśakam | 13.13 vyatyāsamudañmukhena“ saha vyatyasyedvetyuttarottaram | 13.14 adhyardham padyam ca padyārdhapadyapādavatpadyārdhotsedhamityā- hurgāyatre karaṇāni ca / 61 naśakṣāṇām, N. 62 bāhuvṛddhyā, G. 63 trikonasamsthitam, N. ** udanmukhasya, N. 13.15 13.16 MÂNAVA-ŚULBASŪTRA caturguṇām dvipuruṣām rajjum kṛtvā samāhitām sambhāgajñātṛtodāntām pañcāngīm tadvido viduḥ | 69 madhyamātpāśayostodo gāyatramānamucyate | sāratnāvardhapuruṣe | catura śrastaya mitaḥ | pakṣapucchāntayorvṛddhyā gāyatreṇetareṣubhiḥ | 13.17 iṣṭaka soṣapākābhyām trimśanmānāttu hīyate | 13.18 tataḥ kṣetram tricaturbhāgam niruhyādāpayecchivam | 13.19 amsa uttare’mse ca pracyo’dhyardhāstu vimsatirdaśa pucche dvirdvā- daśakau pakṣayorabhitaḥ pucche tu pañca deyāḥ pañca prācīḥ pañcadaśa dadyacchirasi | caturaśīti pakṣayoḥ pañcāśatam trimśatamātmani padyā®® bhavanti satamekonam pucche’msaśroṇyorvimśatirvimśatiḥ pucche pakṣayor- daśadaśāhuḥ | 13.20 adhyardhā daśa śirasi pracyudicyo bhavanti | 13.21 pürvopahitā prathamā padayujaḥ sarvā | dvitīyāvāgyujo’śvinī | 13.22 vyatyāsam cinuyādevam jānunāsya vartmasu | 13.23 tripada alpakṣetrā ekacitikāścatuḥ karaṇayuktāḥ dhiṣṇyā bhavanti sāgnicityamantrāḥ satiriktāśca | 13.24 adhyardhāstu catasro dve madhye nakulaścaturbhāgaḥ | 13.25 aśmā navamo’ gnidhre 13.26 hotriyamataḥ samvakṣyāmo | amsaśroṇyoḥ padyāśrayā nakulakā bahistisṛşu dikṣvantaścaturdaśa padakacaturthāḥ sa yaḥ pratidiśamaṣṭau padya dikṣu vidikṣu70/ 13.27 brāhmaṇācchamsye daśa caikā syurmadhye dvau dvau caturthyau nakulaśca" / 13.28 abhitastisraḥ padyā dve madhye ‘dhyardhe sisteṣvaṣṭau / 13.29 adhyardhāḥ ṣaṇmārjālīye’msa mārjālīyam syāddakṣiṇapārśvena śāmitram cātvālasya ca paścād vabhṛthakalpe" ‘pyevam padamekatastripadas- tisro ’tirikteşviti | 14 14.1 saptatrimśatsārdhāḥ pakṣaḥ savyaśca śirasi catvāraḥ ṣaḍvimsa- kastathātmā" syene pañcadaśakam puccham | saptadaśakam puccham dvayam 65 amsâduttaramamsam, N. 66 vimsadbhidaśa pucche, N. 67 pakṣau, N. 68 padyāntā, N. 69 sapta, N. 70 vidikṣu, not in L., N. 71 nakukalakasca, N. 7a -vabhṛthalpe, L. N. 73 -amsā, N. 74 syete, L. N. ASB. 70 MANAVA-SULBASUTRA sirasyatmapakṣayoḥ klrptamalajasya | bhāgasamdhantayajñaiḥ pramitān76 naracaturthe 14.2 aṣṭau bhāgāḥ puccham kankacite bhavanti pādayoścaturaḥ śirasi tu sapta jñeyāḥ śyenavadātmā ca pakṣau ca | 14.3 śyenālajakaǹkānāmaṣṭau sārdhā” vistṛtam puccham catvārotmā dvau ca siraḥ sarveṣām pañcakau pakṣau | 14.4 syenālajakañkānām dvitricatuḥ kuş thamityucyate puccham | pañcākṣṇāḥ pakṣapātrāstvakṣṇābhiḥ pariśritāḥ | 14.5 pucche dvau bhāgāvānayetpucchamalajena trikuṣṭhavattrīnśyenapucchā- cchirasi kanke78 padau tu haret | 14.6 prācīrdvādaśa sārdhā viṛśatirudīcīrbhavenmitā bhāgā | daśa pañca kankacitāvalaja udīcīstrayodaśa sārdhāśca" | 14.7 14.8a tricaturbhāgamānī syādrajjurardhatrayodaśī | madhye ca lakṣaṇam tasyāścaturbhāgairnirāñchanam || bhāgikāścatvārastodă ardhaṣaṣṭhe ‘paraḥ smṛtaḥ | ardhāśca me ‘ṣṭame caiva navame daśame ‘paraḥ || 14.8b ardhadvādaśo vānyaḥ | 14.9 tataḥ prācīḥ prasārya tu tasyā nikhānayecchankum | pāśayormadhyame’ ṣṭame | caturthe vāhatya pāśam |āsajya madhyame nirāñchanam | 14.10 nirāyamya vinudyonmucya madhyamāt | abhito daśama āyamya bhāgā dvikacatuṣkāḥ | ardhaṣaṣṭhe’ pi cāhatya pūrvādevam samācaret | tulyam sankum turye 14.11 tataḥ prāciḥ prasārya tu ardhaṣaṣṭhakayoḥ pāśau/śankūs0 ardhāṣṭame’ ṣṭame | pragrhya paścimaśankūs | dvikayorvotsṛjettataḥ | 14.12 caturthanavamau sankūs0 pravṛhedantimavubhau | 14.13 aṣṭame pāśamāsṛjyas1 aṣṭamenaiva tataḥ śankū tayoḥ | 14.14 14.15 14.16 83 nigrahaḥ82 | bhāgebhāge aṣṭame pāśamāsṛjyas ādiśankau nigrhya ca | daśame śañkumāhanyātpucchārdhe alajasya tu || syārdhāṣṭame sankuḥ kańkasya darśane smṛtaḥ / trike pāśam samāsṛjya daśakena nigrhya ca | etābhyāmeva todabhyām śañkū deyau tathottarau || 75 dvayam, N. 76 pratimă, G. 77 sardhā, G. 78 puccha sirasi śenānkanke, N. 79 daśārdhaśca, N. 80 śaňku, N. 81 -āsajya, N. G. 82 vigraha, N. 83 -āsajya, N. 14.17 14.18 14.19 14.20 14.21 14.22 14.23 14.24 14.25 14.26 14.27 14.28 15.1 15.2 MÄNAVA-SULBASŪTRA ardhadvādaśame pāśastriko nigrahaņo bhavet | adipāse dvike caiva sanku deyau tathottarau | uttare dvikamāsajya dakṣiņam samayorharet | caturthe śankumāhanyādviparītam samācaret | caturthe tu tadarthena nirgṛhya ca……… 11 iti śyenasya rajjurdvādaśalakṣaṇā | • catvāri karaṇānyeṣām tricaturthena kārayet | navabhāgā akṣṇārdhākṣṇāḥ pañcakoṇāḥ ca bhāgaśaḥ || prācīne pañcakone dve athārdhākṣṇādvayam nyaset | amsāgrayorathaikaikā evam pakṣavipakṣayoḥ || navabhāgaiścitam madhyamakṣṇābhiḥ pariṣiñcate | pakṣāgre pañca patrāṇyevam cākṣṇā vidhīyate || vyatyāsākṣṇādvayam tunde pañcakone pratyaksthite | ardhākṣṇe kaṇṭhasamdhyośca pūrayedamitam siraḥ || dve pakṣasamdhyorardhākṣṇe pucchasamdhyostathāpare | daśa pañca ca pucchāgre pakṣāgra ekavimśatim85 || aupamāne cayane caiṣām vyatyāse karaṇeṣu ca | rajjvāścāvapanaṁ hrāso śyenasiddhiriti sthitiḥ || avakrapakṣamalajam ca pūrvapakṣe tathāyutam | madhyāt prasiddḥam puccham śyene dămnā prasidhyata iti || navamātprāgbhāge śañkū turīyasya karaṇam | alaje pakṣārdhamavakraṭāddhyevam bhavet || 15 puruṣasya tṛtīyapañcamau bhāgau tatkaraṇam punaściteḥ | tasyārdhamathāparam bhavettricitikamagnicitiścet || aṣṭāvaṣṭau rammitā citiraṣṭaikādaśikā ca madhyamā | vyatyāsavatirupanya sedaṣṭau dvādaśa cottamā citiḥ || pañcadaśanaram kṣetram praugacittatastvardham | madhyāddaśake trikuṣṭhametattathā karaṇam || 15.4 bāhvorekavimsa ubhakarane tathārdho ’nyaśca | amsasronyośchedastasyobhayato bhavet praugaḥ || 15.3 84 pucchamsamdhyo, N. 85 pakṣāgre viŝavepṛthak, N. 80 -triciti tairtamagnicitiścet, N. 87 -rudanya-, N. 88 -Schedatasya-, N. 71 72 21242 15.5 15.6 15.7 15.8 15.9 15.10 15.11 15.12 MANAVA-SULBASUTRA cātvālebhyaścaturbhyastu samñhyo ‘gniraniṣṭakaḥ | digbhyaḥ purīṣaiḥ samūhyo bhāgaśo yuktito vidhiḥ || maṇḍalacaturaśro ‘dya parivāryaḥ śmaśānacit | dronacittsarumāneṣām daśabhāgo bhavettsaruḥ / maṇḍale caturasram tu kuryādgārhapatyavat | bāhvorvimśatibhāgena vāruṇam sārdhameva tu || prasiddham daśadhā kuryādbahirantaśca yuktitaḥ | trikuṣṭhaśca viṣāṇaḥ syātsamdhau vyatyāsa eva saḥ || caturaśrasya karaṇam bāhvordvātrimśadbhāgikam | caturaśramathādhyardham tābhyām gāyatravadvidhiḥ || sāhasrasya karaṇam bahvoḥ pañcadaśabhāgam caturaśram | adhyardhāstu tataḥ syurdviśatāścitayaḥ smṛtāḥ || pañca pañcāśatamadhyardhāstisraḥ pañcāśatam caturaśrāḥ | sahasrācchatam pakṣāḥ syuruṣā sahasratami || bāhvorekatrimśo bhāgaḥ karaṇam citistathottarayoḥ caturasrānām sāhasram savanike vyavāsyanti || 15.13 ardhaikādaśapuruṣam ghanam bhavedbhavenmaṇḍalam rathacakram | nābhirarā vivaradhā nemirarebhyo yadyatiriktam | 15.14 tadardhāḥ puruṣāyāmāḥ puruṣāṣṭabhāgavistṛtāḥ caturvimśatistri- naranāyāḥ | 15.15 vivarakaraṇamataḥ sampravakṣyāmi | dvisaptamena nemyasra- karaṇam bhavedarasyāṣṭabhāgena vaikṛtaścaturvimśatibhāgena nābhyāman- taramantaro ‘stamabhāgena praugavadbhavet | 15.16 15.17 15.18 dviṣṭakām cinuyānnābhim89 caturbhiścinuyādarān | tribhirnemim yathābhāgam vyatyāsaḥ kūpavatoosmṛtaḥ || viskambhasya caturthena nābhyāstu vivaram likhet | tricatvārimśāngulām nemim sārdhacaturangulām || siddhamanyadyathā yuktiścayane yāśca sampadaḥ | 15.19 ya idamapi yathātatham smṛtim vidhim yadādhītya mimīte rauravam samavati khalu kṛtsnasammato brajati ca sulbakṛtām salokatām || 16.1a 16.1b 16.2 16 rathacakrasya cityasya samkṣepoktasya viṣṇunā | atha dhāturnirviṣṭhasya triguṇānyam bahirbahiḥ || liyante mandale yasya sapta sārdhā narā budhaiḥ | mucyante vivareṣvanye kṣetrādabhyadhikāstrayaḥ | 89 nābhiścaturbhi, N. 90 ktupava-, N. 16.3 16.4a 16.4b 16.5 16.6 16.7 16.8 MÄNAVA-SULBASUTRA tasya cakravidhānam tu nemirarebhyo vistaraḥ | maṇḍalānām ca viṣkambhaḥ tribhāgaḥ karaṇāni ca || narārdhenābhilikhennābhistataḥ prastāragocarā | arebhyo ‘bhyadhikā nemistriṣaṣṭhenākṣarāgāram || trimśatena savimŝena adhikaiścārdhapañcamaiḥ | mimāyāngulairvā madhyam kuryādvimśena parilekhanam | prathame prastare rathacakrasya sṛnuteṣṭakaḥ | caturbhiradhikam vettha catvārimśacchatatrayam1 || dvitiye ‘bhyadhika yāntu caturviṛśatiriṣṭakāḥ | pañcakoṇāstrikoṇāśca nemyarebhyaḥ ca samdhiṣu || iṣṭakānām sahasreņa sataiḥ saptabhireva ca | aṣṭaṣaṣṭyā ca cakrasya citayaḥ pañca pūritāḥ || iti sulbasūtram samaptam || 91 catvāriṛśattarayam, N. 73