प्रजापतिष् ट्वा सादयतु पृथिव्याः पृष्ठे तेन ऋषिणा तेन विधिना तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥म्स्_४,९।१६॥ उग्रश् च भीमश् च ध्वान्तश् च धनवांश् च सहसावांश् च सहीयसः ॥ विक्षिपः ॥