१६

प्रजापतिष् ट्वा सादयतु पृथिव्याः पृष्ठे तेन ऋषिणा तेन विधिना तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥म्स्_४,९।१६॥

उग्रश् च भीमश् च ध्वान्तश् च धनवांश् च सहसावांश् च सहीयसः ॥

विक्षिपः ॥