वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालवस् ते पित्πणां वसुभ्यः कपिञ्जलो बलायाजगरः कपोता उलूकः शशस् ते निरृत्यै रात्र्यै कृष्णः ॥म्स्_३,१४।१९॥