१७

एण्य् अह्नो मण्डूको मूषिका तित्तिरस् ते सर्पाणां लोपाश आश्विनः कृष्णो रात्र्यय् ऋक्षो जतूः शुशुलूका त इतरजनानां जहका वैष्णवी ॥म्स्_३,१४।१७॥