सुपर्णः पार्जन्य आतिर् वाहसो दर्विदा ते वायवे कृकवाकुः सावित्रो हंसो वातस्य प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः ॥म्स्_३,१४।१५॥