१२

मयुः प्राजापत्य उलो हलिक्ष्णो वृषदंशस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्कः पुष्करसादो लोहिताहिस् ते त्वाष्ट्रा वाचे क्रौञ्चः ॥म्स्_३,१४।१२॥