११

प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुराजाय मर्कटः शार्दूलाय रोहिद् वृषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गवे कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥म्स्_३,१४।११॥