Cols:
A±:
Incl:
Vol
Rate
Pitch
प्रजापतये पुरुषान् हस्तिना आलभते वाचे प्लुषींश् चक्षुषे मशकाञ् छ्रोत्राय भृङ्गाः ॥म्स्_३,१४।८॥