अह्ने पारावतान् आलभते रात्र्यै सीचापूर् अह्नः सन्धिभ्यां जतूः संवत्सराय महतः सुपर्णान् मासेभ्यो दात्यौहान् ॥म्स्_३,१४।६॥