०५

सोमाय लबान् आलभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः पुलीका अग्नये गृहपतये पारुष्णान् ॥म्स्_३,१४।५॥