१८

पष्ठवाहो विराज उक्षाणो बृहत्यय् ऋषभाः ककुभे धेनवो जगत्यय् अनड्वाहः पङ्क्त्यै ॥म्स्_३,१३।१८॥