०४

शुद्धवालः सर्वशुद्धावालो मणिवालस् त आश्विनाः श्येतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥म्स्_३,१३।४॥