१९

अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥म्स्_३,१२।१९॥

प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा ॥

अम्ब्य् अम्बिके अम्बालिके न मा नयति कश् चन ।
ससस्त्य् अश्वकः सुभद्रिकां कामपीलवासिनीम् ॥

गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा निधिपतिं हवामहे वसो ममाहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥