पर्वताश् च मे गिरयश् च मे सिकताश् च मे वनस्पतयश् च मे ऽश्मा च मे अमृत्तिका च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपु च मे श्यामं च मे लोहितायसं च मे ऽग्निश् च मा आपश् च म ओषधयश् च मे वीरुधश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे ऽर्थश् च मा एम च म इत्या च मे गतिश् च मे कर्म च मे शक्तिश् च मे वसु च मे वसतिश् च मे ऽग्निश् च मा इन्द्रश् च मे सोमश् च मा इन्द्रश् च मे सविता च मा इन्द्रश् च मे सरस्वती च मा इन्द्रश् च मे पूषा च मा इन्द्रश् च मे ऽदितिश् च मा इन्द्रश् च मे धाता च मा इन्द्रश् च मे त्वष्टा च मा इन्द्रश् च मे मित्रश् च मा इन्द्रश् च मे वरुणश् च मा इन्द्रश् च मे विष्णुश् च मा इन्द्रश् च मे बृहस्पतिश् च मा इन्द्रश् च मे वसवश् च मा इन्द्रश् च मे रुद्राश् च मा इन्द्रश् च म आदित्याश् च मा इन्द्रश् च मे मरुतश् च मा इन्द्रश् च मे पृथिवी च मा इन्द्रश् च मे ऽन्तरिक्षं च मा इन्द्रश् च मे द्यौश् च मा इन्द्रश् च मे नक्षत्राणि च मा इन्द्रश् च मे समा च मा इन्द्रश् च मे कृषिश् च मा इन्द्रश् च मे वृष्टिश् च मा इन्द्रश् च मे दिशश् च मा इन्द्रश् च मे विश्वे च मे देवा इन्द्रश् च मे ऽंशुश् च मे रश्मिश् च मे ऽधिपतिश् च मे ऽदाभ्यश् च म उपांशुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रायणश् च मे वैश्वदेवश् च म ऐन्द्राग्नश् च मे क्षुल्लकवैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पात्नीवतश् च मे हारियोजनश् च मे स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ऽधिषवणे च मे ग्रावाणश् च मे पूतभृच् च मे ऽपूतभृच् च मे बर्हिश् च मे वेदिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे ॥म्स्_२,११।५॥