०३

सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे सूक्तं च मे सुकृतं च मे जातं च मे जनिष्यमाणं च मे वित्तं च मे वेद्यं च मे भूतं च मे भव्यं च म ऋद्धं च मा ऋद्धिश् च मे सुगं च मे सुपथं च मे कॢप्तं च मे क्रॢप्तिश् च मे मतिश् च मे सुमतिश् च मे शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे ॥म्स्_२,११।३॥