०२

वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसृतिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च मा आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूंषि च मे शरीराणि च मे ज्यैष्ठ्यं च मा आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघ्मा च मे वृद्धं च मे वृद्धिश् च मे ॥म्स्_२,११।२॥