०५

नमो ब्राह्मणेभ्यो राजन्येभ्यश् च वो नमो नमः सूतेभ्यो विश्येभ्यश् च वो नमो नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्टेभ्यश् च वो नमो नमः श्वनीभ्यो मृगयुभ्यश् च वो नमो नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च शर्वाय च नमो रुद्राय च पशुपतये च नमो व्युप्तकेशाय च कपर्दिने च नमो नीलग्रीवाय च शितिकण्ठाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टराय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सुवृध्वने च नमो ऽग्रीयाय च प्रथमाय च नम आशवे चाजिराय च नमः शीभाय च शीघ्राय च नमा ऊर्म्याय चावस्वन्याय च नमो द्वीप्याय च स्रोत्रस्याय च ॥म्स्_२,९।५॥