१२

वयं स्याम पतयो रयीणाम् ॥म्स्_२,६।१२॥

अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहा ॥